SlideShare ist ein Scribd-Unternehmen logo
1 von 57
Downloaden Sie, um offline zu lesen
Srimad Bhagavat                     - 1-        ूथम ःकध
                                                      ं




                        महिषर् व्यास कृ त




   ौीमद् भागवत
                    (ूथम ःकध)
                           ं




                  Sanskrit text of Ved Vyas’s




          Bhāgavat
                  (1. Pratham Skandha)

                         www.swargarohan.org
Srimad Bhagavat                                 - 2-                              ूथम ःकध
                                                                                         ं



                   SRIMAD BHAGAVAT : AN INTRODUCTION
         Bhagavat Purana (also known as Srimad Bhagavata, Bhagavatam or Bhagwat) is the
most popular and widely circulated of all the Puranas. The word 'Purana' means 'narrative
of olden times'. After the four vedas, the Puranas form the most sacred of the texts for
devout Hindus. The highest philosophy found in Vedas and Upanishads was difficult for
commoners to understand. Hence Puranas, which were recited at the time of sacrifices
became popular. With the passage of time, Puranas involving different deities manifested.
         Dear to devotees of Lord Vishnu, Bhagavat Purana consists of 18,000 verses,
distributed amongst 332 chapters and divided into twelve cantos (skandhas). Sage Vyas,
author of many great scriptures like Mahabharat and Vedas, compiled it. Bhagavat centers
on the science of God and devotion to Him, and includes biographies of great devotees who
followed the path of Bhakti and attained moksha. Though originally written in Sanskrit,
Bhagavat has been explored and translated in major vernacular languages of India.
Bhagavat holds a prominent position in India’s voluminous written wisdom and exercises a
more direct and powerful influence upon the opinions and feelings of the people than any
other of the Puranas.
         From academic point of view, Bhagavata is a narration of a conversation between
King Parikshit and Sage Shukadeva. King Parīkshit was cursed to die in seven days by
Takshak, so he decided to relegate his stately duties and spend final days of his life in
gaining knowledge about the goal of life. As he prepares for his impending death,
Shukadeva, who has been searching for a suitable disciple to whom he might impart his
great knowledge, approaches the king and agrees to teach him. Their conversation goes on
uninterrupted for seven days, during which the sage explains that the ultimate aim of life
lies in knowing the supreme absolute truth.
         The most popular and characteristic part of Bhagavat is the tenth canto, which
describes the life and works of Sri Krishna. The Bhagavata Purana depicts Krishna not as a
Jagad-Guru (a teacher) as in the Bhagavad-Gita, but as a heroic lad brought up by cowherd
parent, Nand and Yashoda, in a small village situated on the banks of Yamuna River. Young
Krishna's childhood plays and acts of bravery in protecting villagers from demons steals the
hearts of the cowherd girls (Gopis'). However, when Krishna leaves for Mathura on a
mission, Gopis' love turns into grief. Their intense longing is presented as a model of
devotion to the Lord. In a way, Bhagavat paved way to various schools of Bhakti Movement.
         Bhagavata is the most complete and authoritative exposition of Vedic knowledge. It
covers everything from the nature of the self to the origin of the universe, and touches
upon all fields of knowledge. It raises and answers fundamental questions like what is life,
what is a human being's role in life, what is meant by cycle of birth and death, what is the
relation between God and man, what are ways of propitiating God etc. Bhagavata also adds
fifth element of devotion (or divine service) besides well-known four aspects of life i.e.
dharma (morality), artha (acquiring wealth), kama (pleasure) and moksha (liberation or
salvation). Narrated in story-form its style is simple, lyrical and picturesque.
         The impact of Bhagavata on Indian life over ages cannot be measured easily. It has
served as the inspiration for countless works of literature, song, drama, painting, sculpture,
folk-theatres and crafts. Dealing with exploits of Lord Krishna from childhood to
Mahabharata battle, anecdotes and stories figure in one form or other in Vaishnava temple
sculptures. Kaliya mardana, Gopika Vastra-harana, Gajendra-moksha, Govardhan-dharan
are only few events which have kindled imagination of artistes and craftsmen through ages.
All the important dance schools have themes from Bhagavata.
         Find here the Sanskrit text of the First canto of Srimad Bhagavat. To read principal
stories of Bhagavat in Gujarati, please visit www.swargarohan.org, where you will also find
exclusive reference on its Characters [Glossary section].

                               ☼      ☼      ☼       ☼      ☼


                                    www.swargarohan.org
Srimad Bhagavat                                                   - 3-                                            ूथम ःकध
                                                                                                                        ं



                                                १. जनमेजय उवाच
           जन्मा ःय                  यतोऽन्वया दतरत ाथंविभ ः                                 ःवरा             ।
           तेने       ॄ             दा      य        आ दकवये              मु        न्त      यत्सूरयः        ॥
           तेजोवा रमृदां             यथा           िविनमयो               यऽ               िऽसग ऽमृषा          ।
           धा ना          ःवेन       सदा        िनरःतकहक
                                                      ु ं              सत्यं        परं     धीम ह          ॥०१॥
           धमर्ः          ूो झतकतवोऽऽ
                                ै                        परमो            िनमर्त्सराणां              सतां      ।
           वे ं        वाःतवमऽ                  वःतु          िशवदं            तापऽयोन्मूलनम ्               ॥
           ौीम ागवते                 महामुिनकृ ते                 कं           वा           परै री रः         ।
           स ो              वरु यतेऽऽ             कृ ितिभः             शुौषुिभःतत् णात ्
                                                                          ू                                ॥०२॥
                      िनगमक पतरोगर्िलतं                                  फलं                         ।
                      शुकमुखादमृतिवसंयुतम ्                                                         ॥
                      िपबत                   भागवतं                     रसमालयं                      ।
                      मुहु रहो           रिसका             भुिव          भावुकाः              ॥०३॥
           नैिमषेऽिनिमंकषेऽे                           ईशयः                     शौनकादयः                      ।
           सऽं             ःवगार्य               लोकाय                 सहॐसममासत                         ॥०४॥
           त           एकदा                तु           मुनयः               ूातहर्ु तहता नयः
                                                                                      ु                       ।
           सत्कृ तं                सूतमासीनं                        ु
                                                                पू छ रदमादरात ्                          ॥०५॥
                                                       ऋंय ऊचुः
           त्वया            खलु            पुराणािन               सेितहासािन                  चानघ            ।
           आ यातान्य यधीतािन                           धमर्शा ा ण                    यान्युत               ॥०६॥
           यािन               वेदिवदां                 ौे ो              भगवान्बादरायणः                       ।
           अन्ये          च         मुनयः            सूत          परावरिवदो                िवदः
                                                                                              ु          ॥०७॥
           वेत्थ           त्वं          सौ य            तत्सव             त वतःतदनुमहात ्                    ।
           ॄूयुः          ःन धःय                िशंयःय             गुरवो            गु म युत               ॥०८॥
           तऽ                 तऽाञ्जसायुंमन्भवता                               य िन          तम ्             ।
           पुंसामेकान्ततः                   ौेयःतन्नः                    शंिसतुमहर् िस                     ॥०९॥
           ूायेणा पायुषः                   स य                कलाव ःमन्युगे                   जनाः            ।
           मन्दाः             सुमन्दमतयो                 मन्दभा या                        पिताः
                                                                                          ु ु              ॥१०॥
           भूरी ण                 भू रकमार् ण                ौोतव्यािन                    िवभागशः             ।
           अतः             साधोऽऽ                यत्सारं           समु त्य
                                                                       ृ                    मनींया            ।
           ॄू ह           भिाय             भूतानां            येनात्मा              सुूसीदित               ॥११॥
           सूत         जानािस              भिं          ते        भगवान्सात्वतां                  पितः        ।


                                             www.swargarohan.org
Srimad Bhagavat                                                      - 4-                                              ूथम ःकध
                                                                                                                             ं



              दे व यां             वसुदेवःय             जातो           यःय            िचक ंयार्               ॥१२॥
              तन्नः                          शु्ूंमाणानामहर् ःय गानुव णर्तुम ्                                   ।
              यःयावतारो               भूतानां           कषेमाय            च      भवाय                च        ॥१३॥
              आपन्नः               संसितं
                                      ृ           घोरां          यन्नाम         िववशो                गृणन ्      ।
              ततः        स ो            िवमु येत               य भेित          ःवयं         भयम ्           ॥१४॥
              यत्पादसंौयाः                      सूत              मुनयः                ूशमायनाः                   ।
              स ः                  पुनन्त्युपःपृ ाः                 ःवधुन्यापोऽनुसेवया
                                                                        र्                                  ॥१५॥
              को              वा            भगवतःतःय                       पुण्य ोक यकमर्णः
                                                                                   े                             ।
              शुि कामो                न           शऋणुया शः
                                                   ्                          किलमलापहम ्                     ॥१६॥
              तःय                  कमार्ण्युदारा ण                  प रगीतािन               सू रिभः              ।
              ॄू ह       नः           ौ धानानां                लीलया          दधतः          कलाः            ॥१७॥
              अथा या ह                          हरे ध मन्नवतारकथाः                          शुभाः                ।
              ईला                  िवदधतः                      ःवैरमी रःयात्ममायया                            ॥१८॥
              वयं             तु            न             िवतृ याम              उ म ोकिवबमे                      ।
                 ृ
              य छण्वतां              रसजञानां              ःवाद ु      ःवाद ु         पदे        पदे          ॥१९॥
              कृ तवा न्कल                 कमार् ण               सह            रामेण            कशवः
                                                                                                े                ।
              अितमत्यार्िन                      भगवान्गूढः                    कपटमानुषः                     ॥२०॥
              किलमागतमाजञाय                              कषेऽेऽ ःमन्वैंणवे                    वयम ्              ।
              आसीना                 दीघर्सऽेण             कथायां            स णा              हरे ः           ॥२१॥
              त्वं       नः          सन्दिशर्तो           धाऽा         दःतरं
                                                                        ु             िन ःततींतार्म ्            ।
              किलं            स वहरं              पुसां
                                                    ं            कणर्धार          इवाणर्वम ्                ॥२२॥
              ॄू ह            योगे रे                 कृ ंणे          ॄ ण्ये            धमर्वमर् ण               ।
              ःवां       का ामधुनोपेते                  धमर्ः    कं   शरणं                   गतः            ॥२३॥
                                                           * * *
                                                       ०२. व्यास उवाच
              इित                  स ू सं         ो              िवूाणां              रौमहशर् णः                 ।
              ूितपू य                       वचःतेशां                   ूव ु मुपचबमे                           ॥०१॥
                                                           सूत उवाच
     यं       ूोजन्तमनुपेतमपेतकृ त्यं                           ै पायनो         िवरहकातर                  आजुहाव         ।
     पुऽेित      तन्मयतया             तरवोऽिभनेदःतं
                                                ु                   सवर्भत दयं
                                                                         ू              मुिनमानतोऽ ःम                 ॥०२॥
     यः       ःवानुभावम खलौुितसारमेकम यात्मदीपमितिततींता                                                 तमोऽन्धम ्      ।
     संसा रणां       करुणयाह           पुराणगु ं          तं     व्याससूनुमपयािम
                                                                           ु                 गुरुं       मुनीनाम ् ॥०३॥



                                                  www.swargarohan.org
Srimad Bhagavat                                                - 5-                                         ूथम ःकध
                                                                                                                  ं



           नारायणं           नमःकृ त्य                  नरं              चैव            नरो मम ्        ।
           दे वीं        सरःवतीं             व्यासं           ततो          जयमुदीरयेत ्              ॥०४॥
           मुनयः             साधु              पृ ोऽहं               भवि ल कम गलम ्                     ।
           यत्कृ तः         कृ ंणस ू ो                   येनात्मा              सुूसीदित              ॥०५॥
           स        वै      पुंसां          परो         धम           यतो            भि रधो जे           ।
           अहै तु यूितहता                      ययात्मा                    सुूसीदित                   ॥०६॥
           वासुदेवे           भगवित                     भि योगः                     ूयो जतः             ।
           जनयत्याशु            वैरा यं             जञानं            च         यदहै तुकम ्           ॥०७॥
           धमर्ः         ःवनुि तः              पुंसां          िवंव सेनकथासु                    यः      ।
           नोत्पादये द               रितं         ौम          एव           ह        कवलम ्
                                                                                     े               ॥०८॥
           धमर्ःय                    ापव यर्ःय                     नाथ ऽथार्योपक पते                    ।
           नाथर्ःय        धमकान्तःय               कामो         लाभाय            ह        ःमृतः       ॥०९॥
           कामःय              ने न्ियूीितलार्भो                      जीवेत               यावता          ।
           जीवःय           त व जजञासा                   नाथ          य ेह           कमर्िभः          ॥१०॥
           वद न्त               त       विवदःत वं                        य जञानम यम ्                   ।
           ॄ ेित            परमात्मेित                  भगवािनित                    श     ते         ॥११॥
           त ल धाना                         मुनयो                  जञानवैरा ययु या                      ।
           पँयन्त्यात्मिन              चात्मानं              भ त्या            ौुतगृहीतया            ॥१२॥
           अतः                पु भ र् जौे ा                          वणार्ौमिवभागशः                     ।
           ःवनुि तःय                   धमर्ःय                  संिसि हर् रतोंणम ्                    ॥१३॥
           तःमादे कन
                   े                 मनसा                भगवान्सात्वतां                   पितः          ।
           ौोतव्यः         क ितर्तव्य                 येयः          पू य            िनत्यदा          ॥१४॥
           यदनु यािसना                       यु ाः               कमर्म न्थिनबन्धनम ्                    ।
           िछन्द न्त        कोिवदाःतःय                  को       न        कयार्त्कथारितम ्
                                                                           ु                         ॥१५॥
           शुौषोः
              ू                      ौ धानःय                         वासुदेवकथारुिचः                    ।
           ःयान्महत्सेवया                    िवूाः             पुण्यतीथर्िनषेवणात ्                  ॥१६॥
           शऋण्वतां
            ्                  ःवकथाः                   कृ ंणः             पुण्यौवणक तर्नः              ।
                न्तःःथो              भिा ण              िवधुनोित               सु त्सताम ्           ॥१७॥
           न ूायेंवभिे षु                      िनत्यं                     भागवतसेवया                    ।
           भगवत्यु म ोके                       भि भर्वित                       नैि क                 ॥१८॥
           तदा             रजःतमोभावाः                       कामलोभादय                         ये       ।
           चेत           एतैरनािव ं               ःथतं             स वे          ूसीदित              ॥१९॥


                                             www.swargarohan.org
Srimad Bhagavat                                                 - 6-                                          ूथम ःकध
                                                                                                                    ं



            एवं                 ूसन्नमनसो                          भगव ि योगतः                          ।
            भगव        विवजञानं                 मु स गःय                        जायते                ॥२०॥
            िभ ते                   दयम न्थ ँछ न्ते                          सवर्सशयाः
                                                                                  ं                     ।
            कषीयन्ते           चाःय           कमार् ण                       एवात्मनी रे              ॥२१॥
            अतो         वै         कवयो         िनत्यं          भि ं         परमया            मुदा      ।
            वासुदेवे               भगवित                 कवर्न्त्यात्मूसादनीम ्
                                                          ु                                      ॥२२॥
     स वं   रजःतम            इित     ूकृ तेगणाःतैयुर् ः
                                            ुर्                    परमपुरुष ्      एक         इहाःय     ध े    ।
     ःथत्यादये ह रिव र ञ्चहरे ित संजञाः ौेयांिस तऽ खलु स वतनोनृणां ःयुः ॥२३॥
                                                              र्
            पािथर्वा ारुणो                       धूमःतःमाद न यीमयः                                      ।
            तमसःतु                 रजःतःमात्स वं                       य ॄ दशर्नम ्              ॥२४॥
            भे जरे                 मुनयोऽथामे                     भगवन्तमधो जम ्                        ।
            स वं       िवशु ं        कषेमाय            क पन्ते          येऽनु      तािनह         ॥२५॥
            मुमु वो                   घोर पा न्हत्वा                        भूतपतीनथ                    ।
            नारायणकलाः                शान्ता             भज न्त                 नसूयवः               ॥२६॥
            रजःतमःूकृ तयः                      समशीला                  भज न्त               वै          ।
            िपतृभतूजेशादी न्ौयै यर्ूजे सवः
                 ू                                                                               ॥२७॥
            वासुदेवपरा                वेदा               वासुदेवपरा                 मखाः                ।
            वासुदेवपरा              योग            वासुदेवपराः                    बयाः           ॥२८॥
            वासुदेवपरं               जञानं                    वासुदेवपरं                तपः             ।
            वासुदेवपरो               धम                वासुदेवपरा                 गितः               ॥२९॥
            स            एवेदं                ससजार्मे                 भगवानात्ममायया                   ।
            सदसिपया
                ू                   चासौ            गुणमयागुणो                    िवभुः              ॥३०॥
            तया               िवलिसतेंवेषु                    गुणेषु            गुणवािनव                ।
            अन्तःूिव               आभाित            िवजञानेन                िवजृ भतः                 ॥३१॥
            यथा                व हतो              व दार्रुंवेकः                   ःवयोिनषु              ।
            नानेव       भाित        िव ात्मा           भूतेषु      च        तथा     पुमान ्      ॥३२॥
            असौ                       गुणमयैभार्वैभतसूआमे न्ियात्मिभः
                                                   ूर्                                                  ।
            ःविनिमर्तेषु           िनिवर् ो       भु      े        भूतेषु         त णान ्
                                                                                    ु            ॥३३॥
            भावयत्येष ्             स वेन                लोकान्वै               लोकभावनः                ।
            लीलावतारानुरतो                          दे वितयर् नरा दषु                            ॥३४॥
                                                   * * *
                                                ०३. सूत उवाच



                                             www.swargarohan.org
Srimad Bhagavat                                                       - 7-                                      ूथम ःकध
                                                                                                                      ं




           जगृहे             पौरुषं                        पं              भगवान्महदा दिभः                  ।
           स भूतं               षोडशकलमादौ                                 लोकिससृ या                    ॥०१॥
           यःया भिस                 शयानःय                         योगिनिां               िवतन्वतः          ।
           नािभ॑दा बुजादासी ॄ ा                                 िव सृजां                पितः             ॥०२॥
           यःयावयवसंःथानैः                             क पतो                       लोकिवःतरः                ।
           त ै        भगवतो                     पं              िवशु ं         स वमू जर्तम ्             ॥०३॥
           पँयन्त्यदो               पमदॅचकषुषा                         सहॐपादोरुभुजानना तम ्
                                                                                        ु                   ।
           सहॐमूधौवणाकिषनािसक
                 र्          ं                             सहॐमौ य बरकण्डलो लसत ्
                                                                      ु                                  ॥०४॥
           एतन्नानावताराणां                           िनधानं                      बीजमव्ययम ्               ।
           यःयांशांशेन                सृ यन्ते                         दे वितयर् नरादयः                  ॥०५॥
           स          एव         ूथमं                 दे वः              कौमारं           सगर्मािौतः        ।
           चचार            द ु रं                ॄ ा                   ॄ चयर्मख ण्डतम ्                  ॥०६॥
               तीयं        तु             भवायाःय                      रसातलगतां                महीम ्      ।
           उ रंयन्नुपाद                     यजञेशः                       सौकरं             वपुः          ॥०७॥
           तृतीयमृिषसग                     वै                   दे विषर्त्वमुपेत्य                सः        ।
           तन्ऽं       सात्वतमाच                      नैंक य                 कमर्णां        यतः          ॥०८॥
           तुय                  धमर्कलासग                                 नरनारायणावृषी                     ।
           भूत्वात्मोपशमोपेतमकरो ु रं                                          तपः                       ॥०९॥
           पञ्चमः          किपलो                 नाम               िस े शः             कालिव लुतम ्         ।
           ूोवाचासुरये                सा         यं                त वमामिविनणर्यम ्                     ॥१०॥
           ं मऽेरपत्यत्वं                            वृतः                     ूा ोऽनसूयया                   ।
           आन्वीकिषक मलकार्य                           ू ादा द य                     ऊिचवान ्            ॥११॥
           ततः             स म                  आकत्यां
                                                  ू                        रुचेयजञोऽ यजायत
                                                                                र्                          ।
           स           यामा ः
                            ै                        सुरगणैरपात्ःवाय भुवान्तरम ्                         ॥१२॥
           अ मे            मेरुदे व्यां               तु              नाभेजार्त             उरुबमः          ।
           दशर्यन्वत्मर्              धीराणां                      सवार्ौमनमःकृ तम ्                     ॥१३॥
           ऋिषिभयार्िचतो                  भेजे                  नवमं           पािथर्वं           वपुः      ।
           द ु धेमामोंधीिवर्ूाःतेनायं                             स               उश मः                  ॥१४॥
             पं       स          जगृहे                 मात्ःयं               चाकषुषोदिधस           लवे      ।
           नाव्यारो य               महीम यामपा ै वःवतं                                 मनुम ्            ॥१५॥
           सुरासुराणामुदिधं                          म नतां                       मन्दराचलम ्               ।



                                            www.swargarohan.org
Srimad Bhagavat                                                 - 8-                                       ूथम ःकध
                                                                                                                 ं



           दीे          कमठ पेण                   पृ            एकादशे               िवभुः          ॥१६॥
           धान्वन्तरं                  ादशमं                 ऽयोदशममेव                       च         ।
           अपाययत्सुरानन्यान्मो हन्या                               मोहय न् या                      ॥१७॥
           चतुदर्शं               नारिसंहं                      िबॅ ै त्येन्िमू जर्तम ्                ।
           ददार                 करजै रावेरकां                          कटकृ था                      ॥१८॥
           पञ्चदशं              वामनकं                     कृ त्वागाद वरं               बलेः           ।
           पदऽयं               याचमानः                      ूत्या दत्सु       िप पम ्               ॥१९॥
           अवतारे              षोडशमे                     पँयन्ॄ िहो
                                                                  ु                   नृपान ्          ।
           िऽःस कृ त्वः               किपतो
                                       ु                     िनः ऽामकरोन्महीम ्                     ॥२०॥
           ततः          स दशे              जातः                सत्यवत्यां            पराशरात ्         ।
           चबे        वेदतरोः           शाखा                ं वा           पुंसोऽ पमेधसः            ॥२१॥
           नरदे वत्वमापन्नः                                 सुरकायर्िचक ंयार्                          ।
           समुििनमहादीिन                  चबे               वीयार्ण्यतः             परम ्           ॥२२॥
           एकोनिवंशे           िवंशितमे                  वृ ंणषु           ूा य        जन्मनी          ।
           रामकृ ंणािवित                   भुवो                     भगवानहर रम ्                    ॥२३॥
           ततः          कलौ             स ूवृ े                स मोहाय               सुर षाम ्         ।
           बु ो         ना नाञ्जनसुतः                      क कटे षु           भिवंयित               ॥२४॥
           अथासौ               युगसन् यायां                    दःयुूायेषु              राजसु           ।
           जिनता          िवंणुयशसो                    ना ना          क कजर्गत्पितः                 ॥२५॥
           अवतारा                स       येया               हरे ः            स विनधे र् जाः            ।
           यथािवदािसनः                क याः
                                       ु                 सरसः         ःयुः         सहॐशः            ॥२६॥
           ऋंयो           मनवो                   दे वा          मनुपुऽा              महौजसः            ।
           कलाः         सव             हरे रेव            सूजापतयः                 ःमृताः           ॥२७॥
           एते        चांशकलाः             पुंसः            कृ ंणःतु              भगवान्ःवयम ्         ।
           इन्िा रव्याकलं
                       ु              लोकं               मृडय न्त          युगे        युगे         ॥२८॥
           जन्म         गु ं           भगवतो                य          एतत्ूयतो               नरः      ।
           सायं           ूातगृणन्भ त्या
                              र्                                दःखमामा मु यते
                                                                 ु                                  ॥२९॥
           एतिपं
              ू                भगवतो                         पःय                  िचदात्मनः            ।
           मायागुणिवर्रिचतं
                  ै                                      महदा दिभरात्मिन                            ॥३०॥
           यथा          नभिस              मेघौघो                रे णवार्
                                                                    ु             पािथर्वोऽिनले        ।
           एवं            ि र                          ँयत्वमारोिपतमबुि िभः                         ॥३१॥
           अतः                  परं                      यदव्य मव्यू गुणबृं हतम ्                      ।


                                          www.swargarohan.org
Srimad Bhagavat                                                            - 9-                                           ूथम ःकध
                                                                                                                                ं



                अ      ाौुतवःतुत्वात्स                            जीवो                यत्पुनभर्वः                 ॥३२॥
                यऽेमे                   सदसिपे
                                            ू                      ूितिष े                    ःवसंिवदा               ।
                अिव यात्मिन                       कृ ते            इित               त ॄ दशर्नम ्                 ॥३३॥
                य ेषोपरता                     दे वी              माया             वैशारदी             मितः           ।
                स पन्न                  एवेित          िवदमर् ह न
                                                          ु                         ःवे        महीयते             ॥३४॥
                एवं            च         जन्मािन                 कमार् ण              कतुरजनःय
                                                                                         र्                  च       ।
                वणर्य न्त                ःम           कवयो               वेदगु ािन               त्पतेः           ॥३५॥
     स        वा         इदं         िव ममोघलीलः                    सृजत्यवत्यि                 न        स जतेऽ ःमन ्       ।
     भूतेषु         चान्त हर् त           आत्मतन्ऽः                षा विगर्कं              जयित           ं गुणेशः       ॥३६॥
     न        चाःय             क         न्नपुणेन             धातुरवैित              जन्तुः         कमनीष ्
                                                                                                     ु             ऊतीः     ।
     नामािन               पा ण              मनोवचोिभः                   सन्तन्वतो              नटचयार्िमवा ः             ॥३७॥
     स        वेद          धातुः              पदवीं              परःय            दरन्तवीयर्ःय
                                                                                  ु                       रथा गपाणेः        ।
     योऽमायया                  सन्ततयानुव ृ या                      भजेत               तत्पादसरोजगन्धम ्                 ॥३८॥
     अथेह              धन्या                  भगवन्त                   इत्थं              य ासुदेवेऽ खललोकनाथे              ।
     कवर् न्त
      ु                सवार्त्मकमात्मभावं                     न         यऽ          भूयः        प रवतर्       उमः        ॥३९॥
                इदं             भागवतं                 नाम                पुराणं            ॄ स मतम ्                ।
                उ म ोकच रतं                               चकार                      भगवानृिषः                     ॥४०॥
                िनःौेयसाय                   लोकःय                 धन्यं           ःवःत्ययनं               महत ्      ।
                त ददं                    माहयामाससुतमात्मवतां                                 वरम ्               ॥४१॥
                सवर्वेदेितहासानां                         सारं               सारं              समु तम ्
                                                                                                   ृ                 ।
                स              तु           संौावयामासमहाराजं                             परीकिषतम ्              ॥४२॥
                ूायोपिव ं                     ग गायां                     परीतं               परमिषर्िभः             ।
                कृ ंणे              ःवधामोपगते                    धमर्जञाना दिभः                    सह            ॥४३॥
                कलौ                       न      शामेष ्                       पुराणाक ऽधुनो दतः                     ।
                तऽ                  क तर्यतो                िवूा                िवूषभूर् रतेजसः                  ॥४४॥
                अहं                 चा यगमं                       तऽ                िनिव ःतदनुमहात ्                 ।
                सोऽहं              वः         ौावियंयािम            यथाधीतं                   यथामित          ॥४५॥
                                                               * * *
                                                           ०४. व्यास उवाच
                इित                ॄुवाणं             संःतूय              मुनीनां             दीघर्सिऽणाम ्          ।
                वृ ः            कलपितः
                                 ु                     सूतं            ब ृ चः         शौनकोऽॄवीत ्                ॥०१॥
                                                              शौनक उवाच



                                                      www.swargarohan.org
Srimad Bhagavat                                                        - 10 -                                               ूथम ःकध
                                                                                                                                  ं



              सूत        सूत             महाभाग                वद             नो           वदतां            वर        ।
              कथां           भागवतीं              पुण्यां          यदाह                       ु
                                                                                       भगवाञ्छकः                 ॥०२॥
              क ःमन्युगे                ूवृ ेयं          ःथाने              वा             कन
                                                                                            े          हे तुना        ।
              कतः
               ु         सञ्चो दतः                 कृ ंणः          कृ तवान्सं हतां                मुिनः          ॥०३॥
              तःय                पुऽो             महायोगी                     सम           निवर्क पकः                 ।
              एकान्तमितरु न्निो                        गूढो              मू                इवेयते                ॥०४॥
      ं वानुयान्तमृिषमात्मजम यन नं                           दे व्यो        ॑या        प रदधुनर्          सुतःय    िचऽम ् ।
     त ीआय पृ छित मुनौ जगदःतवा ःत
                          ु                                       ीपु भदा न तु सुतःय िविव                             ेः ॥०५॥
              कथमालकिषतः                      पौरै ः            स ूा ः                    करुजा गलान ्
                                                                                           ु                          ।
              उन्म मूकजडव चरन्गजसा ये                                                                            ॥०६॥
              कथं            वा              पाण्डवेयःय                   राजषमुिनना
                                                                                र्                         सह         ।
              संवादः          समभू ात                  यऽैषा              सात्वती                ौुितः           ॥०७॥
              स          गोदोहनमाऽं                      ह              गृहेषु             गृहमेिधनाम ्               ।
              अवे ते                         महाभागःतीथ कवःतदाौमम ्
                                                         ु                                                       ॥०८॥
              अिभमन्युसतं
                       ु                           सूत                      ूाहभार्गवतो मम ्
                                                                               ु                                      ।
              तःय        जन्म            महा य              कमार् ण           च        गृणी ह          नः        ॥०९॥
              स        सॆा कःय                    वा         हे तोः           पाण्डू नां          मानवधर्नः           ।
              ूायोपिव ो                       ग गायामना त्यािधरा ौयम ्                                           ॥१०॥
     नम न्त          यत्पादिनकतमात्मनः
                              े                               िशवाय              हानीय             धनािन          शऽवः       ।
     कथं      स       वीरः        िौयम ग               दःत्यजां
                                                        ु                   युवैंतोत्ॐ ु महो               सहासुिभः       ॥११॥
     िशवाय          लोकःय           भवाय               भूतये            य          उ म ोकपरायणा                   जनाः       ।
     जीव न्त        नात्माथर्मसौ             पराौयं           मुमोच           िनिवर्            कतः
                                                                                                 ु         कलेवरम ्       ॥१२॥
              तत्सव           नः             समाचआव                पृ ो            य दह               कञ्चन           ।
              मन्ये      त्वां      िवंये           वाचां         ःनातमन्यऽ                    छान्दसात ्        ॥१३॥
                                                            सूत उवाच
               ापरे                समनुूा े                       तृतीये                       युगपयर्ये              ।
              जातः           पराशरा ोगी                  वासव्यां                कलया              हरे ः         ॥१४॥
              स         कदािचत्सरःवत्या                        उपःपृँय                  जलं           शुिचः           ।
              िविव               एक            आसीन                    उ दते              रिवमण्डले              ॥१५॥
              परावर ः                    स               ऋिषः                    कालेनाव्य रं हसा                     ।
              युगधमर्व्यितकरं                 ूा ं              भुिव               युगे            युगे          ॥१६॥
              भौितकानां            च          भावानां             शि ॑ासं                  च        तत्कृ तम ्        ।


                                                  www.swargarohan.org
Srimad Bhagavat                                                     - 11 -                                          ूथम ःकध
                                                                                                                          ं



            अौ धाना न्नःस वान्दमधान्॑िसतायुष◌ः
                               ु            ्                                                               ॥१७॥
            दभर्गां
             ु                  जनान्वीआय                      मुिन दर् व्येन               चकषुषा              ।
            सवर्वणार्ौमाणां                     य       यौ                   हतममोघ क्                      ॥१८॥
            चातुह ऽं         कमर्            शु ं            ूजानां              वीआय            वै दकम ्       ।
            व्यदधा         सन्तत्यै                    वेदमेकं                     चतुिवर्धम ्               ॥१९॥
            ऋ यजुःसामाथवार् या                               वेदा त्वार                    उ ताः
                                                                                             ृ                  ।
            इितहासपुराणं                च            पञ्चमो                  वेद         उ यते              ॥२०॥
            तऽ वदधरः                  पैलः             सामगो                 जैिमिनः              किवः          ।
            वैश पायन                  एवैको                िनंणातो                   यजुषामुत               ॥२१॥
            अथवार् गरसामासीत्सुमन्तुदार्रुणो                                          मुिनः                     ।
            इितहासपुराणानां                     िपता                मे              रोमहंणर्ः               ॥२२॥
            त         एत        ऋंयो            वेदं          ःवं          ःवं        व्यःयन्ननेकधा             ।
            िशंयैः          ूिशंयैःत छंयैवदाःते                               शा खनोऽभवन ्                  ॥२३॥
            त          एव               वेदा                 दमधैधार्यन्ते
                                                              ु       र्                   पुरुषैयथा
                                                                                                  र्            ।
            एवं            चकार              भगवान्व्यासः                     कृ पणवत्सलः                  ॥२४॥
                ीशूि जबन्धूनां                      ऽयी                  न              ौुितगोचरा               ।
            कमर्ौयिस
                 े                    मूढानां                ौेय              एवं             भवे दह            ।
            इित        भारतमा यानं                     कृ पया            मुिनना            कृ तम ्         ॥२५॥
            एवं        ूवृ ःय                सदा             भूतानां               ौेयिस             जाः        ।
            सवार्त्मकनािप
                     े                      यदा               नातुंय दयं
                                                                     ृ                     ततः              ॥२६॥
            नाितूसीद दयः
                     ृ                              सरःवत्याःतटे                            शुचौ                ।
            िवतकय न्विव ःथ
                र्                                इदं              चोवाच               धमर्िवत ्           ॥२७॥
            धृतोतेन               ह            मया              छन्दांिस                गुरवोऽ नयः              ।
            मािनता            िनव्यर्लीकन
                                        े                    गृहीतं                चानुशासनम ्              ॥२८॥
            भारतव्यपदे शेन                          ा नायाथर्                           ूदिशर्तः                ।
             ँयते            यऽ                 धमार् द                    ीशूिा दिभर युत                   ॥२९॥
            तथािप          बत          मे        दै ो              ात्मा           चैवात्मना         िवभुः      ।
            अस पन्न               इवाभाित                     ॄ वचर्ःय                  स मः                ॥३०॥
             कं       वा        भागवता              धमार्           न         ूायेण           िन िपताः          ।
            िूयाः           परमहं सानां                त            एव                 युतिूयाः             ॥३१॥
            तःयैवं              खलमात्मानं                     मन्यमानःय                         ख तः           ।
            कृ ंणःय               नारदोऽ यागादाौमं                               ूागुदा तम ्                ॥३२॥


                                              www.swargarohan.org
Srimad Bhagavat                                                       - 12 -                                                ूथम ःकध
                                                                                                                                  ं



              तमिभजञाय                       सहसा                ूत्युत्थायागतं                मुिनः               ।
              पूजयामास                       िविधवन्नारदं       सुरपू जतम ्                                ॥३३॥
                                                      * * *
                                                   ०५. सूत उवाच
              अथ               तं           सुखमासीन                  उपासीनं                बृह लवाः              ।
              दे विषर्ः         ूाह          िवूिष             वीणापा णः               ःमय न्नव            ॥०१॥
                                                          नारद उवाच
              पाराशयर्                  महाभाग                 भवतः                  क चदात्मना                    ।
              प रतुंयित                 शारीर           आत्मा         मानस             एव          वा      ॥०२॥
               जजञािसतं                     सुस पन्नमिप                     ते             महद तम ्
                                                                                               ु                   ।
              कृ तवान्भारतं                      यःत्वं               सवार्थप रबृं हतम ्
                                                                            र्                             ॥०३॥
               जजञािसतमधीतं                           च           ॄ                  य त्सनातनम ्                  ।
              तथािप                 शोचःयात्मानमकृ ताथर्                       इव            ूभो           ॥०४॥
                                                          व्यास उवाच
     अःत्येव            मे     सवर्िमदं           त्वयो ं        तथािप              नात्मा      प रतुंयते              मे    ।
     तन्मूलमव्य मगाधबोधं                            पृ छामहे                   त्वात्मभवात्मभूतम ्                      ॥०५॥
     स         वै            भवान्वेद             समःतगु मुपािसतो                      यत्पुरुषः           पुराणः            ।
     परावरे शो               मनसैव               िव ं           सृजत्यवत्यि                   गुणरस गः
                                                                                                 ै                      ॥०६॥
     त्वं         पयर्टन्नकर्               इव            िऽलोक मन्त रो                    वायु रवात्मसाकषी                  ।
     परावरे         ॄ     ण        धमर्तो        ोतैः       ःनातःय           मे       न्यूनमलं          िवचआव           ॥०७॥
                                                          ौीनारद उवाच
              भवतानु दतूायं                             यशो                    भगवतोऽमलम ्                         ।
              येनैवासौ              न        तुंयेत           मन्ये       त शर्नं            खलम ्         ॥०८॥
              यथा                       धमार्दय ाथार्                   मुिनवयार्नुक ितर्ताः                       ।
              न              तथा          वासुदेवःय              म हमा                 नुव णर्तः           ॥०९॥
     न        य च            ऽपदं           हरे यशो
                                                 र्            जगत्पिवऽं              ूगृणीत             क हर् िचत ्         ।
     त ायसं         तीथर्मश न्त
                          ु                 मानसा          न     यऽ         हं सा      िनरमन्त्युिश          याः        ॥१०॥
     त ा वसग                        जनताघिव लवो                         य ःमन्ूित ोकमब वत्यिप                                ।
     नामान्यनन्तःय यशोऽ कतािन यत्शऋण्व न्त गाय न्त गृण न्त साधवः ॥११॥
                                  ्
     नैंक यर्म य युतभावव जर्तं                        न         शोभते             जञानमलं               िनरञ्जनम ्           ।
     कतः
      ु          पुनः         श दभिमी रे                  न      चािपर्तं           कमर्      यद यकारणम ्               ॥१२॥
     अथो            महाभाग                भवानमोघ              शुिचौवाः              सत्यरतो             धृतोतः              ।



                                                   www.swargarohan.org
Srimad Bhagavat                                                         - 13 -                                            ूथम ःकध
                                                                                                                                ं



     उरुबमःया खलबन्धमु ये                                 समािधनानुःमर                         त चेि तम ्               ॥१३॥
     ततोऽन्यथा                    कञ्चन              य व तः                      पृथ      शःतत्कृ त पनामिभः                ।
     न       क हर् िचत् वािप            च      दः ःथता
                                                ु                    मितलर्भेत          वाताहतनौ रवाःपदम ्              ॥१४॥
     जुगु सतं                   धमर्कृतेऽनुशासतः                     ःवभावर ःय                   महान्व्यितबमः             ।
     य ा यतो             धमर्     इतीतरः           ःथतो          न     मन्यते        तःय        िनवारणं      जनः       ॥१५॥
     िवच णोऽःयाहर् ित                   वे दतुं           िवभोरनन्तपारःय                     िनवृि तः         सुखम ्       ।
     ूवतर्मानःय                  गुणरनात्मनःततो
                                    ै                                भवान्दशर्य            चेि तं         िवभोः         ॥१६॥
     त्य त्वा            ःवधम              चरणा बुजं                 हरे भजन्नप वोऽथ
                                                                          र्                        पते तो         यद      ।
     यऽ            व     वाभिमभूदमुंय                कं         को     वाथर्        आ ोऽभजतां         ःवधमर्तः         ॥१७॥
     तःयैव             हे तोः         ूयतेत          कोिवदो             न           ल यते        य ॅमतामुपयर्धः            ।
     त ल यते                दःखवदन्यतः
                             ु                           सुखं         कालेन            सवर्ऽ        गभीररं हसा          ॥१८॥
     न        वै         जनो           जातु         कथञ्चनाोजेन्मुकन्दसेव्यन्यवद ग
                                                                   ु                                         संसितम ्
                                                                                                                ृ          ।
     ःमरन्मुकन्दा
             ु                  युपगूहनं           पुनिवर्हातुिम छे न्न                   रसमहो           जनः           ॥१९॥
     इदं           ह        िव ं            भगवािनवेतरो                 यतो            जगत्ःथानिनरोधस भवाः                 ।
     ति        ःवयं             वेद    भवांःतथािप               ते     ूादे शमाऽं         भवतः        ूदिशर्तम ्       ॥२०॥
     त्वमात्मनात्मानमवे मोघ                       परःय                पुंसः           परमात्मनः              कलाम ्        ।
     अजं           ूजातं          जगतः            िशवाय              तन्महानुभावा युदयोऽिधगण्यताम ्                     ॥२१॥
     इदं      ह         पुंसःतपसः           ौुतःय           वा         ःव ःय           सू ःय         च     बुि द योः       ।
     अिव युतोऽथर्ः                     किविभिनर् िपतो                       यद ु म ोकगुणानुवणर्नम ्                    ॥२२॥
     अहं           पुरातीतभवेऽभवं                 मुने          दाःयाःतु             कःया न              वेदवा दनाम ्      ।
     िन िपतो             बालक          एव         योिगनां            शुौंणे
                                                                        ू           ूावृिष       िनिवर्िव ताम ्        ॥२३॥
     ते                 म यपेता खलचापलेऽभर्के                                 दान्तेऽधृतब डनकऽनुवितर्िन
                                                                                             े                             ।
     चबः
       ु           कृ पां        य िप         तु यदशर्नाः              शुौंमाणे
                                                                          ू               मुनयोऽ पभािष ण               ॥२४॥
     उ छ लेपाननुमो दतो                         जैः          सकृ त्ःम             भुञ्जे        तदपाःत क बष◌ः
                                                                                                          ्                ।
     एवं           ूवृ ःय               िवशु चेतसःत मर्                       एवात्मरुिचः            ूजायते            ॥२५॥
     तऽान्वहं                   कृ ंणकथाः                 ूगायतामनुमहे णाशऋणवं
                                                                          ्                              मनोहराः           ।
     ताः      ौ या              मेऽनुपदं       िवशऋण्वतः
                                                  ्                        िूयौवःय ग             ममाभवििचः
                                                                                                       ु               ॥२६॥
     त ःमंःतदा                    ल धरुचेमहामते
                                          र्                          िूयौवःयःखिलता                       मितमर्म          ।
     ययाहमेतत्सदसत्ःवमायया                          पँये             मिय        ॄ     ण        क पतं         परे       ॥२७॥
     इत्थं             शरत्ूावृिषकावृतू              हरे िवर्शऋण्वतो
                                                              ्                      मेऽनुसवं            यशोऽमलम ्         ।
     स क त्यर्मानं                    मुिनिभमर्हात्मिभभर्ि ः                        ूवृ ात्मरजःतमोपहा                  ॥२८॥
               तःयैवं                  मेऽनुर ःय                      ूिौतःय                   हतैनसः              ।


                                                    www.swargarohan.org
Srimad Bhagavat                                                  - 14 -                                              ूथम ःकध
                                                                                                                           ं



            ौ धानःय               बालःय                  दान्तःयानुचरःय                       च          ॥२९॥
            जञानं                गु तमं                     य त्साकषा गवतो दतम ्                              ।
            अन्ववोचन्गिमंयन्तः                       कृ पया                दीनवत्सलाः                    ॥३०॥
            येनैवाहं              भगवतो                     वासुदेवःय                     वेधसः               ।
            मायानुभावमिवदं                येन               ग छ न्त                तत्पदम ्                ॥३१॥
            एतत्संसिचतं
                   ू                              ॄ ःतापऽयिच क त्सतम ्
                                                    ं                                                         ।
            यदी रे           भगवित               कमर्            ॄ     ण           भािवतम ्              ॥३२॥
            आमयो             य            भूतानां              जायते              येन             सुोत        ।
            तदे व         ामयं         िव्यं         न       पुनाित           िच क त्सतम ्               ॥३३॥
            एवं         नृणां            बयायोगाः                    सव            संसितहे तवः
                                                                                      ृ                       ।
            त        एवात्मिवनाशाय                क पन्ते              क पताः                 परे        ॥३४॥
            यदऽ               बयते                   कमर्               भगवत्प रतोंणम ्                       ।
            जञानं            य दधीनं                 ह           भि योगसम न्वतम ्                        ॥३५॥
            कवार्णा
             ु                   यऽ             कमार् ण                भगव छ यासकृ त ्                        ।
            गृण न्त          गुणनामािन                   कृ ंणःयानुःमर न्त                    च          ॥३६॥
            ओं         नमो            भगवते              तु यं         वासुदेवाय               धीम ह          ।
            ू ु नायािनरु ाय                    नमः               स कंणार्य                 च             ॥३७॥
            इित               मूत्यर्िभधानेन                         मन्ऽमूितर्ममूितर्कम ्                    ।
            यजते          य पुरुष◌ं
                                 ्               स          स य दशर्नः                  पुमान ्          ॥३८॥
            इमं           ःविनगमं                    ॄ न्नवेत्य                    मदनुि तम ्                 ।
            अदान्मे        जञानमै य                  ःव ःमन्भावं              च         कशवः
                                                                                         े               ॥३९॥
     त्वम यदॅौुत         िवौुतं         िवभोः            समा यते             येन        िवदां         बुभु त्सतम ्    ।
     ूा या ह        दःखैमहु र दर् तात्मनां
                     ु   ुर्                       स लेशिनवार्णमुश न्त                              नान्यथा       ॥४०॥
                                                    * * *
                                                 ०६. सूत उवाच
            एवं         िनश य                  भगवान्दे वषजर्न्म                   कमर्              च        ।
            भूयः        पू छ             तं          ॄ न्व्यासः              सत्यवतीसुतः                   ॥०१॥
                                                     व्यास उवाच
            िभकषुिभिवर्ूविसते                               िवजञानादे ृ िभःतव                                 ।
            वतर्मानो             वयःया े                 ततः               कमकरो वान ्                   ॥०२॥
            ःवाय भुव             कया           वृ या        वितर्तं          ते         परं          वयः      ।
            कथं         चेदमुदॐाकषीः                 काले             ूा े         कलेवरम ्              ॥०३॥



                                              www.swargarohan.org
Srimad Bhagavat                                                - 15 -                                         ूथम ःकध
                                                                                                                    ं



            ूा क पिवंयामेतां                       ःमृितं             ते            मुिनस म               ।
            न          ेष ्         व्यवधात्काल               एष ्          सवर्िनराकृ ितः             ॥०४॥
                                                     नारद उवाच
            िभकषुिभिवर्ूविसते                                िवजञानादे ृ िभमर्म                           ।
            वतर्मानो                वयःया े             तत                 एतदकारंम ्                  ॥०५॥
            एकात्मजा              मे         जननी           योिषन्मूढा          च            क करी        ।
            म यात्मजेऽनन्यगतौ                        चबे              ःनेहानुबन्धनम ्                  ॥०६॥
            साःवतन्ऽा                  न           क पासी ोगकषेमं                    ममे छती              ।
            ईशःय              ह        वशे     लोको         योषा           दारुमयी         यथा         ॥०७॥
            अहं               च              त ॄ कले
                                                  ु                     ऊिषवांःतदपे या
                                                                                 ु                        ।
             द दे शकालाव्युत्पन्नो                    बालकः                 पञ्चहायनः                  ॥०८॥
            एकदा          िनगर्तां            गेहा हन्तीं
                                                   ु                 िनिश           गां          पिथ      ।
            सप ऽदशत्पदा                    ःपृ ः        कृ पणां              कालचो दतः                 ॥०९॥
            तदा               तदहमीशःय                     भ ानां               शमभी सतः                  ।
            अनुमहं                मन्यमानः             ूाित ं                दशमु राम ्                ॥१०॥
            ःफ ताञ्जनपदांःतऽ                                  पुरमामोजाकरान ्                             ।
            खेटखवर्टवाटी                           वनान्युपवनािन                     च                 ॥११॥
            िचऽधातुिविचऽािीिनभभ नभुजिमान ्
                                     ु                                                                    ।
            जलाशया ञ्छवजलान्निलनीः                                    सुरसेिवताः                       ॥१२॥
            िचऽःवनैः                                पऽरथैिवर्ॅम ॅमरिौयः                                   ।
            नलवेणशरःतन्ब
                 ु                                     कशक चकग रम ्
                                                        ु                                              ॥१३॥
            एक                एवाितयातोऽहमिा ं                       िविपनं                महत ्          ।
            घोरं              ूितभयाकारं                    व्यालोलूकिशवा जरम ्                        ॥१४॥
            प रौान्ते न्ियात्माहं                     तृ परीतो                  बुभकिषतः
                                                                                   ु                      ।
            ःनात्वा           पीत्वा         ॑दे      न ा        उपःपृ ो             गतौमः             ॥१५॥
            त ःम न्नमर्नुजेऽरण्ये                     िप पलोपःथ                      आिौतः                ।
            आत्मनात्मानमात्मःथं                             यथाौुतमिचन्तयम ्                           ॥१६॥
             यायत रणा भोजं                                    भाविन जर्तचेतसा                             ।
            औत्कण् याौुकला ःय                               ासीन्मे            शनैहर् रः               ॥१७॥
            ूेमाितभरिनिभर्न्न                               पुलका गोऽितिनवृतः
                                                                          र्                              ।
            आनन्दस            लवे            लीनो           नापँयमुभयं                    मुने         ॥१८॥
              पं              भगवतो                 य न्मनःकान्तं                    शुचापहम ्            ।


                                              www.swargarohan.org
Srimad Bhagavat                                               - 16 -                                           ूथम ःकध
                                                                                                                     ं



            अपँयन्सहसो ःथे                       वै लव्या मर्ना
                                                          ु                          इव              ॥१९॥
             द कषुःतदहं                भूयः           ू णधाय                 मनो                 द      ।
            वी माणोऽिप                   नापँयमिवतृ                          इवातुरः                 ॥२०॥
            एवं         यतन्तं           िवजने              मामाहागोचरो                   िगराम ्       ।
            ग भीर आणया                  वाचा             शुचः             ूशमय न्नव                  ॥२१॥
            हन्ता ःमञ्जन्मिन                  भवान्मा              मां           ि ु िमहाहर् ित         ।
            अिवप वकषायाणां                     ददर् श ऽहं
                                                ु                        कयोिगनाम ्
                                                                          ु                          ॥२२॥
            सकृ     िशर्तं                    पमेतत्कामाय                        तेऽनघ                  ।
            मत्कामः          शनकः
                                ै          साधु          सवार्न्मुञ्चित               छयान ्         ॥२३॥
            सत्सेवयादीघर्यािप              जाता             मिय                 ढा          मितः        ।
             हत्वाव िममं               लोकं           गन्ता            म जनतामिस                     ॥२४॥
            मितमर्िय            िनब े यं             न            िवप ेत              क हर् िचत ्       ।
            ूजासगर्िनरोधेऽिप                   ःमृित                     मदनुमहात ्                  ॥२५॥
     एतावद ु त्वोपरराम                 तन्मह तं
                                             ू                     नभोिल गमिल गमी रम ्                          ।
     अहं    च     तःमै        महतां      महीयसे            शींणार्वनामं              िवदधेऽनुक पतः          ॥२६॥
     नामान्यनन्तःय           हतऽपः       पठन्गु ािन               भिा ण          कृ तािन         च    ःमरन ्    ।
     गां   पयर्टंःतु मना         गतःपृहः             कालं         ूती        न्वमदो         िवमत्सरः        ॥२७॥
            एवं                    कृ ंणमतेॄर् न्नास ःयामलात्मनः                                        ।
            कालः             ूादरभूत्काले
                                ु                     त डत्सौदामनी                    यथा            ॥२८॥
            ूयु यमाने            मिय           तां        शु ां          भागवतीं            तनुम ्      ।
            आर धकमर्िनवार्णो                          न्यपतत्पाञ्चभौितकः                             ॥२९॥
            क पान्त                इदमादाय                      शयानेऽ भःयुदन्वतः                       ।
            िशशियषोरनुूाणं                    िविवशेऽन्तरहं                     िवभोः                ॥३०॥
            सहॐयुगपयर्न्ते                     उत्थायेदं                      िससृ तः                   ।
            मरीिचिमौा            ऋंयः           ूाणे योऽहं               च           जजिञरे          ॥३१॥
            अन्तबर् ह                         लोकां ीन्पय यःक न्दतोतः                                   ।
            अनुमहान्महािवंणोरिवघातगितः                                     विचत ्                    ॥३२॥
            दे वद ािममां                 वीणां                    ःवरॄ िवभूिषताम ्                      ।
            मू छर् ियत्वा             ह रकथां               गायमान रा यहम ्                          ॥३३॥
            ूगायतः               ःववीयार् ण                तीथर्पादः                 िूयौवाः            ।
            आहत
              ू          इव       मे       शीयं          दशर्नं          याित         चेतिस          ॥३४॥
            एत     यातुरिच ानां                      माऽाःपश छया                        मुहु ः          ।


                                           www.swargarohan.org
Srimad Bhagavat                                                   - 17 -                                    ूथम ःकध
                                                                                                                  ं



            भविसन्धु लवो                            ो              ह रचयार्नुवणर्नम ्                ॥३५॥
            यमा दिभय गपथैः                               कामलोभहतो                       मुहु ः         ।
            मुकन्दसेवया
               ु                      य      थात्मा ा                 न              शा यित          ॥३६॥
            सव              त ददमा यातं                         यत्पृ ोऽहं              त्वयानघ         ।
            जन्मकमर्रहःयं                    मे                  भवत ात्मतोंणम ्                     ॥३७॥
                                                         सूत उवाच
            एवं             स भांय                      भगवान्नारदो                  वासवीसुतम ्        ।
            आमन् य            वीणां         रणयन्ययौ                या        छको        मुिनः       ॥३८॥
            अहो             दे विषर्धन्योऽयं
                                     र्                     यत्क ित                  शा गर्धन्वनः       ।
            गायन्मा न्नदं                 तन् या     रमयत्यातुरं                        जगत ्        ॥३९॥
                                                   * * *
                                               ०७. शौनक उवाच
            िनगर्ते               नारदे                  सूत              भगवान्बादरायणः                ।
            ौुतवांःतदिभूेतं                       ततः                     कमकरो भुः                  ॥०१॥
                                                         सूत उवाच
            ॄ न ां                 सरःवत्यामाौमः                          प     मे            तटे       ।
            श याूास                इित         ूो                ऋषीणां              सऽवधर्नः        ॥०२॥
            त ःमन्ःव                आौमे                   व्यासो              बदरींण्डम ण्डते          ।
            आसीनोऽप               उपःपृँय               ू णद यौ              मनः        ःवयम ्       ॥०३॥
            भि योगेन                      मनिस                      स य ू ण हतेऽमले                     ।
            अपँयत्पुरुषं              पूण               मायां         च         तदपाौयम ्            ॥०४॥
            यया        स मो हतो                जीव               आत्मानं             िऽगुणात्मकम ्      ।
            परोऽिप                मनुतेऽनथ                 तत्कृ तं            चािभप ते              ॥०५॥
            अनथ पशमं                                    साकषा ि योगमधो जे                               ।
            लोकःयाजानतो                     िव ां बे                  सात्वतसं हताम ्                ॥०६॥
            यःयां            वै           ौूयमाणायां                  कृ ंणे            परमपूरुषे       ।
            भि रुत्प ते                     पुंसः                  शोकमोहभयापहा                      ॥०७॥
            स         सं हतां             भागवतीं               कृ त्वानुब य             चात्मजम ्      ।
            शुकम यापयामास                           िनवृि िनरतं                      मुिनः           ॥०८॥
                                                        शौनक उवाच
            स          वै           िनवृि िनरतः                    सवर्ऽोपे को               मुिनः      ।
            कःय             वा           बृहतीमेतामात्मारामः                    सम यसत ्             ॥०९॥



                                             www.swargarohan.org
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe
radhe

Weitere ähnliche Inhalte

Andere mochten auch

CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...
CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...
CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...Gustavo Concon
 
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...José Carlos Cabrera
 
Da grande voglio_fare_il_blogger4 @Roverbella
Da grande voglio_fare_il_blogger4 @RoverbellaDa grande voglio_fare_il_blogger4 @Roverbella
Da grande voglio_fare_il_blogger4 @RoverbellaValentina Tosi
 
قصة كفاح مصر
قصة كفاح مصرقصة كفاح مصر
قصة كفاح مصرteacher
 
1.the spirit to di more
1.the spirit to di more1.the spirit to di more
1.the spirit to di morepermadina
 
Tibre table of contents
Tibre table of contentsTibre table of contents
Tibre table of contentsxquitah
 

Andere mochten auch (8)

3899
38993899
3899
 
CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...
CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...
CI&T DevDay BH 2013 - Google AppEngine: 3 anos de estrada no case com a maior...
 
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...
Mentoring; nuevas estrategias de solidaridad intergeneracional para el empode...
 
322
322322
322
 
Da grande voglio_fare_il_blogger4 @Roverbella
Da grande voglio_fare_il_blogger4 @RoverbellaDa grande voglio_fare_il_blogger4 @Roverbella
Da grande voglio_fare_il_blogger4 @Roverbella
 
قصة كفاح مصر
قصة كفاح مصرقصة كفاح مصر
قصة كفاح مصر
 
1.the spirit to di more
1.the spirit to di more1.the spirit to di more
1.the spirit to di more
 
Tibre table of contents
Tibre table of contentsTibre table of contents
Tibre table of contents
 

Ähnlich wie radhe (20)

D04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdfD04_SVCMahatmyam_v1.pdf
D04_SVCMahatmyam_v1.pdf
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 
09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf09_Sundara Kandam_v3.pdf
09_Sundara Kandam_v3.pdf
 
Devi Mahatmyam
Devi Mahatmyam Devi Mahatmyam
Devi Mahatmyam
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf01_Sundara Kandam_v3.pdf
01_Sundara Kandam_v3.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
Shree ram rakhsha
Shree ram rakhshaShree ram rakhsha
Shree ram rakhsha
 
07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf07_Sundara Kandam_v3.pdf
07_Sundara Kandam_v3.pdf
 
Sanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdfSanskrit - Testament of Zebulun.pdf
Sanskrit - Testament of Zebulun.pdf
 
Triguna
TrigunaTriguna
Triguna
 
Sri rudram laghunyasam large
Sri rudram laghunyasam largeSri rudram laghunyasam large
Sri rudram laghunyasam large
 
Sanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdfSanskrit-Testament-of-Issachar.pdf
Sanskrit-Testament-of-Issachar.pdf
 
F30 Mukundamala Part 4
F30 Mukundamala Part 4F30 Mukundamala Part 4
F30 Mukundamala Part 4
 
ANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptxANALYSING SHLOKA.pptx
ANALYSING SHLOKA.pptx
 

radhe

  • 1. Srimad Bhagavat - 1- ूथम ःकध ं महिषर् व्यास कृ त ौीमद् भागवत (ूथम ःकध) ं Sanskrit text of Ved Vyas’s Bhāgavat (1. Pratham Skandha) www.swargarohan.org
  • 2. Srimad Bhagavat - 2- ूथम ःकध ं SRIMAD BHAGAVAT : AN INTRODUCTION Bhagavat Purana (also known as Srimad Bhagavata, Bhagavatam or Bhagwat) is the most popular and widely circulated of all the Puranas. The word 'Purana' means 'narrative of olden times'. After the four vedas, the Puranas form the most sacred of the texts for devout Hindus. The highest philosophy found in Vedas and Upanishads was difficult for commoners to understand. Hence Puranas, which were recited at the time of sacrifices became popular. With the passage of time, Puranas involving different deities manifested. Dear to devotees of Lord Vishnu, Bhagavat Purana consists of 18,000 verses, distributed amongst 332 chapters and divided into twelve cantos (skandhas). Sage Vyas, author of many great scriptures like Mahabharat and Vedas, compiled it. Bhagavat centers on the science of God and devotion to Him, and includes biographies of great devotees who followed the path of Bhakti and attained moksha. Though originally written in Sanskrit, Bhagavat has been explored and translated in major vernacular languages of India. Bhagavat holds a prominent position in India’s voluminous written wisdom and exercises a more direct and powerful influence upon the opinions and feelings of the people than any other of the Puranas. From academic point of view, Bhagavata is a narration of a conversation between King Parikshit and Sage Shukadeva. King Parīkshit was cursed to die in seven days by Takshak, so he decided to relegate his stately duties and spend final days of his life in gaining knowledge about the goal of life. As he prepares for his impending death, Shukadeva, who has been searching for a suitable disciple to whom he might impart his great knowledge, approaches the king and agrees to teach him. Their conversation goes on uninterrupted for seven days, during which the sage explains that the ultimate aim of life lies in knowing the supreme absolute truth. The most popular and characteristic part of Bhagavat is the tenth canto, which describes the life and works of Sri Krishna. The Bhagavata Purana depicts Krishna not as a Jagad-Guru (a teacher) as in the Bhagavad-Gita, but as a heroic lad brought up by cowherd parent, Nand and Yashoda, in a small village situated on the banks of Yamuna River. Young Krishna's childhood plays and acts of bravery in protecting villagers from demons steals the hearts of the cowherd girls (Gopis'). However, when Krishna leaves for Mathura on a mission, Gopis' love turns into grief. Their intense longing is presented as a model of devotion to the Lord. In a way, Bhagavat paved way to various schools of Bhakti Movement. Bhagavata is the most complete and authoritative exposition of Vedic knowledge. It covers everything from the nature of the self to the origin of the universe, and touches upon all fields of knowledge. It raises and answers fundamental questions like what is life, what is a human being's role in life, what is meant by cycle of birth and death, what is the relation between God and man, what are ways of propitiating God etc. Bhagavata also adds fifth element of devotion (or divine service) besides well-known four aspects of life i.e. dharma (morality), artha (acquiring wealth), kama (pleasure) and moksha (liberation or salvation). Narrated in story-form its style is simple, lyrical and picturesque. The impact of Bhagavata on Indian life over ages cannot be measured easily. It has served as the inspiration for countless works of literature, song, drama, painting, sculpture, folk-theatres and crafts. Dealing with exploits of Lord Krishna from childhood to Mahabharata battle, anecdotes and stories figure in one form or other in Vaishnava temple sculptures. Kaliya mardana, Gopika Vastra-harana, Gajendra-moksha, Govardhan-dharan are only few events which have kindled imagination of artistes and craftsmen through ages. All the important dance schools have themes from Bhagavata. Find here the Sanskrit text of the First canto of Srimad Bhagavat. To read principal stories of Bhagavat in Gujarati, please visit www.swargarohan.org, where you will also find exclusive reference on its Characters [Glossary section]. ☼ ☼ ☼ ☼ ☼ www.swargarohan.org
  • 3. Srimad Bhagavat - 3- ूथम ःकध ं १. जनमेजय उवाच जन्मा ःय यतोऽन्वया दतरत ाथंविभ ः ःवरा । तेने ॄ दा य आ दकवये मु न्त यत्सूरयः ॥ तेजोवा रमृदां यथा िविनमयो यऽ िऽसग ऽमृषा । धा ना ःवेन सदा िनरःतकहक ु ं सत्यं परं धीम ह ॥०१॥ धमर्ः ूो झतकतवोऽऽ ै परमो िनमर्त्सराणां सतां । वे ं वाःतवमऽ वःतु िशवदं तापऽयोन्मूलनम ् ॥ ौीम ागवते महामुिनकृ ते कं वा परै री रः । स ो वरु यतेऽऽ कृ ितिभः शुौषुिभःतत् णात ् ू ॥०२॥ िनगमक पतरोगर्िलतं फलं । शुकमुखादमृतिवसंयुतम ् ॥ िपबत भागवतं रसमालयं । मुहु रहो रिसका भुिव भावुकाः ॥०३॥ नैिमषेऽिनिमंकषेऽे ईशयः शौनकादयः । सऽं ःवगार्य लोकाय सहॐसममासत ॥०४॥ त एकदा तु मुनयः ूातहर्ु तहता नयः ु । सत्कृ तं सूतमासीनं ु पू छ रदमादरात ् ॥०५॥ ऋंय ऊचुः त्वया खलु पुराणािन सेितहासािन चानघ । आ यातान्य यधीतािन धमर्शा ा ण यान्युत ॥०६॥ यािन वेदिवदां ौे ो भगवान्बादरायणः । अन्ये च मुनयः सूत परावरिवदो िवदः ु ॥०७॥ वेत्थ त्वं सौ य तत्सव त वतःतदनुमहात ् । ॄूयुः ःन धःय िशंयःय गुरवो गु म युत ॥०८॥ तऽ तऽाञ्जसायुंमन्भवता य िन तम ् । पुंसामेकान्ततः ौेयःतन्नः शंिसतुमहर् िस ॥०९॥ ूायेणा पायुषः स य कलाव ःमन्युगे जनाः । मन्दाः सुमन्दमतयो मन्दभा या पिताः ु ु ॥१०॥ भूरी ण भू रकमार् ण ौोतव्यािन िवभागशः । अतः साधोऽऽ यत्सारं समु त्य ृ मनींया । ॄू ह भिाय भूतानां येनात्मा सुूसीदित ॥११॥ सूत जानािस भिं ते भगवान्सात्वतां पितः । www.swargarohan.org
  • 4. Srimad Bhagavat - 4- ूथम ःकध ं दे व यां वसुदेवःय जातो यःय िचक ंयार् ॥१२॥ तन्नः शु्ूंमाणानामहर् ःय गानुव णर्तुम ् । यःयावतारो भूतानां कषेमाय च भवाय च ॥१३॥ आपन्नः संसितं ृ घोरां यन्नाम िववशो गृणन ् । ततः स ो िवमु येत य भेित ःवयं भयम ् ॥१४॥ यत्पादसंौयाः सूत मुनयः ूशमायनाः । स ः पुनन्त्युपःपृ ाः ःवधुन्यापोऽनुसेवया र् ॥१५॥ को वा भगवतःतःय पुण्य ोक यकमर्णः े । शुि कामो न शऋणुया शः ् किलमलापहम ् ॥१६॥ तःय कमार्ण्युदारा ण प रगीतािन सू रिभः । ॄू ह नः ौ धानानां लीलया दधतः कलाः ॥१७॥ अथा या ह हरे ध मन्नवतारकथाः शुभाः । ईला िवदधतः ःवैरमी रःयात्ममायया ॥१८॥ वयं तु न िवतृ याम उ म ोकिवबमे । ृ य छण्वतां रसजञानां ःवाद ु ःवाद ु पदे पदे ॥१९॥ कृ तवा न्कल कमार् ण सह रामेण कशवः े । अितमत्यार्िन भगवान्गूढः कपटमानुषः ॥२०॥ किलमागतमाजञाय कषेऽेऽ ःमन्वैंणवे वयम ् । आसीना दीघर्सऽेण कथायां स णा हरे ः ॥२१॥ त्वं नः सन्दिशर्तो धाऽा दःतरं ु िन ःततींतार्म ् । किलं स वहरं पुसां ं कणर्धार इवाणर्वम ् ॥२२॥ ॄू ह योगे रे कृ ंणे ॄ ण्ये धमर्वमर् ण । ःवां का ामधुनोपेते धमर्ः कं शरणं गतः ॥२३॥ * * * ०२. व्यास उवाच इित स ू सं ो िवूाणां रौमहशर् णः । ूितपू य वचःतेशां ूव ु मुपचबमे ॥०१॥ सूत उवाच यं ूोजन्तमनुपेतमपेतकृ त्यं ै पायनो िवरहकातर आजुहाव । पुऽेित तन्मयतया तरवोऽिभनेदःतं ु सवर्भत दयं ू मुिनमानतोऽ ःम ॥०२॥ यः ःवानुभावम खलौुितसारमेकम यात्मदीपमितिततींता तमोऽन्धम ् । संसा रणां करुणयाह पुराणगु ं तं व्याससूनुमपयािम ु गुरुं मुनीनाम ् ॥०३॥ www.swargarohan.org
  • 5. Srimad Bhagavat - 5- ूथम ःकध ं नारायणं नमःकृ त्य नरं चैव नरो मम ् । दे वीं सरःवतीं व्यासं ततो जयमुदीरयेत ् ॥०४॥ मुनयः साधु पृ ोऽहं भवि ल कम गलम ् । यत्कृ तः कृ ंणस ू ो येनात्मा सुूसीदित ॥०५॥ स वै पुंसां परो धम यतो भि रधो जे । अहै तु यूितहता ययात्मा सुूसीदित ॥०६॥ वासुदेवे भगवित भि योगः ूयो जतः । जनयत्याशु वैरा यं जञानं च यदहै तुकम ् ॥०७॥ धमर्ः ःवनुि तः पुंसां िवंव सेनकथासु यः । नोत्पादये द रितं ौम एव ह कवलम ् े ॥०८॥ धमर्ःय ापव यर्ःय नाथ ऽथार्योपक पते । नाथर्ःय धमकान्तःय कामो लाभाय ह ःमृतः ॥०९॥ कामःय ने न्ियूीितलार्भो जीवेत यावता । जीवःय त व जजञासा नाथ य ेह कमर्िभः ॥१०॥ वद न्त त विवदःत वं य जञानम यम ् । ॄ ेित परमात्मेित भगवािनित श ते ॥११॥ त ल धाना मुनयो जञानवैरा ययु या । पँयन्त्यात्मिन चात्मानं भ त्या ौुतगृहीतया ॥१२॥ अतः पु भ र् जौे ा वणार्ौमिवभागशः । ःवनुि तःय धमर्ःय संिसि हर् रतोंणम ् ॥१३॥ तःमादे कन े मनसा भगवान्सात्वतां पितः । ौोतव्यः क ितर्तव्य येयः पू य िनत्यदा ॥१४॥ यदनु यािसना यु ाः कमर्म न्थिनबन्धनम ् । िछन्द न्त कोिवदाःतःय को न कयार्त्कथारितम ् ु ॥१५॥ शुौषोः ू ौ धानःय वासुदेवकथारुिचः । ःयान्महत्सेवया िवूाः पुण्यतीथर्िनषेवणात ् ॥१६॥ शऋण्वतां ् ःवकथाः कृ ंणः पुण्यौवणक तर्नः । न्तःःथो भिा ण िवधुनोित सु त्सताम ् ॥१७॥ न ूायेंवभिे षु िनत्यं भागवतसेवया । भगवत्यु म ोके भि भर्वित नैि क ॥१८॥ तदा रजःतमोभावाः कामलोभादय ये । चेत एतैरनािव ं ःथतं स वे ूसीदित ॥१९॥ www.swargarohan.org
  • 6. Srimad Bhagavat - 6- ूथम ःकध ं एवं ूसन्नमनसो भगव ि योगतः । भगव विवजञानं मु स गःय जायते ॥२०॥ िभ ते दयम न्थ ँछ न्ते सवर्सशयाः ं । कषीयन्ते चाःय कमार् ण एवात्मनी रे ॥२१॥ अतो वै कवयो िनत्यं भि ं परमया मुदा । वासुदेवे भगवित कवर्न्त्यात्मूसादनीम ् ु ॥२२॥ स वं रजःतम इित ूकृ तेगणाःतैयुर् ः ुर् परमपुरुष ् एक इहाःय ध े । ःथत्यादये ह रिव र ञ्चहरे ित संजञाः ौेयांिस तऽ खलु स वतनोनृणां ःयुः ॥२३॥ र् पािथर्वा ारुणो धूमःतःमाद न यीमयः । तमसःतु रजःतःमात्स वं य ॄ दशर्नम ् ॥२४॥ भे जरे मुनयोऽथामे भगवन्तमधो जम ् । स वं िवशु ं कषेमाय क पन्ते येऽनु तािनह ॥२५॥ मुमु वो घोर पा न्हत्वा भूतपतीनथ । नारायणकलाः शान्ता भज न्त नसूयवः ॥२६॥ रजःतमःूकृ तयः समशीला भज न्त वै । िपतृभतूजेशादी न्ौयै यर्ूजे सवः ू ॥२७॥ वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योग वासुदेवपराः बयाः ॥२८॥ वासुदेवपरं जञानं वासुदेवपरं तपः । वासुदेवपरो धम वासुदेवपरा गितः ॥२९॥ स एवेदं ससजार्मे भगवानात्ममायया । सदसिपया ू चासौ गुणमयागुणो िवभुः ॥३०॥ तया िवलिसतेंवेषु गुणेषु गुणवािनव । अन्तःूिव आभाित िवजञानेन िवजृ भतः ॥३१॥ यथा व हतो व दार्रुंवेकः ःवयोिनषु । नानेव भाित िव ात्मा भूतेषु च तथा पुमान ् ॥३२॥ असौ गुणमयैभार्वैभतसूआमे न्ियात्मिभः ूर् । ःविनिमर्तेषु िनिवर् ो भु े भूतेषु त णान ् ु ॥३३॥ भावयत्येष ् स वेन लोकान्वै लोकभावनः । लीलावतारानुरतो दे वितयर् नरा दषु ॥३४॥ * * * ०३. सूत उवाच www.swargarohan.org
  • 7. Srimad Bhagavat - 7- ूथम ःकध ं जगृहे पौरुषं पं भगवान्महदा दिभः । स भूतं षोडशकलमादौ लोकिससृ या ॥०१॥ यःया भिस शयानःय योगिनिां िवतन्वतः । नािभ॑दा बुजादासी ॄ ा िव सृजां पितः ॥०२॥ यःयावयवसंःथानैः क पतो लोकिवःतरः । त ै भगवतो पं िवशु ं स वमू जर्तम ् ॥०३॥ पँयन्त्यदो पमदॅचकषुषा सहॐपादोरुभुजानना तम ् ु । सहॐमूधौवणाकिषनािसक र् ं सहॐमौ य बरकण्डलो लसत ् ु ॥०४॥ एतन्नानावताराणां िनधानं बीजमव्ययम ् । यःयांशांशेन सृ यन्ते दे वितयर् नरादयः ॥०५॥ स एव ूथमं दे वः कौमारं सगर्मािौतः । चचार द ु रं ॄ ा ॄ चयर्मख ण्डतम ् ॥०६॥ तीयं तु भवायाःय रसातलगतां महीम ् । उ रंयन्नुपाद यजञेशः सौकरं वपुः ॥०७॥ तृतीयमृिषसग वै दे विषर्त्वमुपेत्य सः । तन्ऽं सात्वतमाच नैंक य कमर्णां यतः ॥०८॥ तुय धमर्कलासग नरनारायणावृषी । भूत्वात्मोपशमोपेतमकरो ु रं तपः ॥०९॥ पञ्चमः किपलो नाम िस े शः कालिव लुतम ् । ूोवाचासुरये सा यं त वमामिविनणर्यम ् ॥१०॥ ं मऽेरपत्यत्वं वृतः ूा ोऽनसूयया । आन्वीकिषक मलकार्य ू ादा द य ऊिचवान ् ॥११॥ ततः स म आकत्यां ू रुचेयजञोऽ यजायत र् । स यामा ः ै सुरगणैरपात्ःवाय भुवान्तरम ् ॥१२॥ अ मे मेरुदे व्यां तु नाभेजार्त उरुबमः । दशर्यन्वत्मर् धीराणां सवार्ौमनमःकृ तम ् ॥१३॥ ऋिषिभयार्िचतो भेजे नवमं पािथर्वं वपुः । द ु धेमामोंधीिवर्ूाःतेनायं स उश मः ॥१४॥ पं स जगृहे मात्ःयं चाकषुषोदिधस लवे । नाव्यारो य महीम यामपा ै वःवतं मनुम ् ॥१५॥ सुरासुराणामुदिधं म नतां मन्दराचलम ् । www.swargarohan.org
  • 8. Srimad Bhagavat - 8- ूथम ःकध ं दीे कमठ पेण पृ एकादशे िवभुः ॥१६॥ धान्वन्तरं ादशमं ऽयोदशममेव च । अपाययत्सुरानन्यान्मो हन्या मोहय न् या ॥१७॥ चतुदर्शं नारिसंहं िबॅ ै त्येन्िमू जर्तम ् । ददार करजै रावेरकां कटकृ था ॥१८॥ पञ्चदशं वामनकं कृ त्वागाद वरं बलेः । पदऽयं याचमानः ूत्या दत्सु िप पम ् ॥१९॥ अवतारे षोडशमे पँयन्ॄ िहो ु नृपान ् । िऽःस कृ त्वः किपतो ु िनः ऽामकरोन्महीम ् ॥२०॥ ततः स दशे जातः सत्यवत्यां पराशरात ् । चबे वेदतरोः शाखा ं वा पुंसोऽ पमेधसः ॥२१॥ नरदे वत्वमापन्नः सुरकायर्िचक ंयार् । समुििनमहादीिन चबे वीयार्ण्यतः परम ् ॥२२॥ एकोनिवंशे िवंशितमे वृ ंणषु ूा य जन्मनी । रामकृ ंणािवित भुवो भगवानहर रम ् ॥२३॥ ततः कलौ स ूवृ े स मोहाय सुर षाम ् । बु ो ना नाञ्जनसुतः क कटे षु भिवंयित ॥२४॥ अथासौ युगसन् यायां दःयुूायेषु राजसु । जिनता िवंणुयशसो ना ना क कजर्गत्पितः ॥२५॥ अवतारा स येया हरे ः स विनधे र् जाः । यथािवदािसनः क याः ु सरसः ःयुः सहॐशः ॥२६॥ ऋंयो मनवो दे वा मनुपुऽा महौजसः । कलाः सव हरे रेव सूजापतयः ःमृताः ॥२७॥ एते चांशकलाः पुंसः कृ ंणःतु भगवान्ःवयम ् । इन्िा रव्याकलं ु लोकं मृडय न्त युगे युगे ॥२८॥ जन्म गु ं भगवतो य एतत्ूयतो नरः । सायं ूातगृणन्भ त्या र् दःखमामा मु यते ु ॥२९॥ एतिपं ू भगवतो पःय िचदात्मनः । मायागुणिवर्रिचतं ै महदा दिभरात्मिन ॥३०॥ यथा नभिस मेघौघो रे णवार् ु पािथर्वोऽिनले । एवं ि र ँयत्वमारोिपतमबुि िभः ॥३१॥ अतः परं यदव्य मव्यू गुणबृं हतम ् । www.swargarohan.org
  • 9. Srimad Bhagavat - 9- ूथम ःकध ं अ ाौुतवःतुत्वात्स जीवो यत्पुनभर्वः ॥३२॥ यऽेमे सदसिपे ू ूितिष े ःवसंिवदा । अिव यात्मिन कृ ते इित त ॄ दशर्नम ् ॥३३॥ य ेषोपरता दे वी माया वैशारदी मितः । स पन्न एवेित िवदमर् ह न ु ःवे महीयते ॥३४॥ एवं च जन्मािन कमार् ण कतुरजनःय र् च । वणर्य न्त ःम कवयो वेदगु ािन त्पतेः ॥३५॥ स वा इदं िव ममोघलीलः सृजत्यवत्यि न स जतेऽ ःमन ् । भूतेषु चान्त हर् त आत्मतन्ऽः षा विगर्कं जयित ं गुणेशः ॥३६॥ न चाःय क न्नपुणेन धातुरवैित जन्तुः कमनीष ् ु ऊतीः । नामािन पा ण मनोवचोिभः सन्तन्वतो नटचयार्िमवा ः ॥३७॥ स वेद धातुः पदवीं परःय दरन्तवीयर्ःय ु रथा गपाणेः । योऽमायया सन्ततयानुव ृ या भजेत तत्पादसरोजगन्धम ् ॥३८॥ अथेह धन्या भगवन्त इत्थं य ासुदेवेऽ खललोकनाथे । कवर् न्त ु सवार्त्मकमात्मभावं न यऽ भूयः प रवतर् उमः ॥३९॥ इदं भागवतं नाम पुराणं ॄ स मतम ् । उ म ोकच रतं चकार भगवानृिषः ॥४०॥ िनःौेयसाय लोकःय धन्यं ःवःत्ययनं महत ् । त ददं माहयामाससुतमात्मवतां वरम ् ॥४१॥ सवर्वेदेितहासानां सारं सारं समु तम ् ृ । स तु संौावयामासमहाराजं परीकिषतम ् ॥४२॥ ूायोपिव ं ग गायां परीतं परमिषर्िभः । कृ ंणे ःवधामोपगते धमर्जञाना दिभः सह ॥४३॥ कलौ न शामेष ् पुराणाक ऽधुनो दतः । तऽ क तर्यतो िवूा िवूषभूर् रतेजसः ॥४४॥ अहं चा यगमं तऽ िनिव ःतदनुमहात ् । सोऽहं वः ौावियंयािम यथाधीतं यथामित ॥४५॥ * * * ०४. व्यास उवाच इित ॄुवाणं संःतूय मुनीनां दीघर्सिऽणाम ् । वृ ः कलपितः ु सूतं ब ृ चः शौनकोऽॄवीत ् ॥०१॥ शौनक उवाच www.swargarohan.org
  • 10. Srimad Bhagavat - 10 - ूथम ःकध ं सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह ु भगवाञ्छकः ॥०२॥ क ःमन्युगे ूवृ ेयं ःथाने वा कन े हे तुना । कतः ु सञ्चो दतः कृ ंणः कृ तवान्सं हतां मुिनः ॥०३॥ तःय पुऽो महायोगी सम निवर्क पकः । एकान्तमितरु न्निो गूढो मू इवेयते ॥०४॥ ं वानुयान्तमृिषमात्मजम यन नं दे व्यो ॑या प रदधुनर् सुतःय िचऽम ् । त ीआय पृ छित मुनौ जगदःतवा ःत ु ीपु भदा न तु सुतःय िविव ेः ॥०५॥ कथमालकिषतः पौरै ः स ूा ः करुजा गलान ् ु । उन्म मूकजडव चरन्गजसा ये ॥०६॥ कथं वा पाण्डवेयःय राजषमुिनना र् सह । संवादः समभू ात यऽैषा सात्वती ौुितः ॥०७॥ स गोदोहनमाऽं ह गृहेषु गृहमेिधनाम ् । अवे ते महाभागःतीथ कवःतदाौमम ् ु ॥०८॥ अिभमन्युसतं ु सूत ूाहभार्गवतो मम ् ु । तःय जन्म महा य कमार् ण च गृणी ह नः ॥०९॥ स सॆा कःय वा हे तोः पाण्डू नां मानवधर्नः । ूायोपिव ो ग गायामना त्यािधरा ौयम ् ॥१०॥ नम न्त यत्पादिनकतमात्मनः े िशवाय हानीय धनािन शऽवः । कथं स वीरः िौयम ग दःत्यजां ु युवैंतोत्ॐ ु महो सहासुिभः ॥११॥ िशवाय लोकःय भवाय भूतये य उ म ोकपरायणा जनाः । जीव न्त नात्माथर्मसौ पराौयं मुमोच िनिवर् कतः ु कलेवरम ् ॥१२॥ तत्सव नः समाचआव पृ ो य दह कञ्चन । मन्ये त्वां िवंये वाचां ःनातमन्यऽ छान्दसात ् ॥१३॥ सूत उवाच ापरे समनुूा े तृतीये युगपयर्ये । जातः पराशरा ोगी वासव्यां कलया हरे ः ॥१४॥ स कदािचत्सरःवत्या उपःपृँय जलं शुिचः । िविव एक आसीन उ दते रिवमण्डले ॥१५॥ परावर ः स ऋिषः कालेनाव्य रं हसा । युगधमर्व्यितकरं ूा ं भुिव युगे युगे ॥१६॥ भौितकानां च भावानां शि ॑ासं च तत्कृ तम ् । www.swargarohan.org
  • 11. Srimad Bhagavat - 11 - ूथम ःकध ं अौ धाना न्नःस वान्दमधान्॑िसतायुष◌ः ु ् ॥१७॥ दभर्गां ु जनान्वीआय मुिन दर् व्येन चकषुषा । सवर्वणार्ौमाणां य यौ हतममोघ क् ॥१८॥ चातुह ऽं कमर् शु ं ूजानां वीआय वै दकम ् । व्यदधा सन्तत्यै वेदमेकं चतुिवर्धम ् ॥१९॥ ऋ यजुःसामाथवार् या वेदा त्वार उ ताः ृ । इितहासपुराणं च पञ्चमो वेद उ यते ॥२०॥ तऽ वदधरः पैलः सामगो जैिमिनः किवः । वैश पायन एवैको िनंणातो यजुषामुत ॥२१॥ अथवार् गरसामासीत्सुमन्तुदार्रुणो मुिनः । इितहासपुराणानां िपता मे रोमहंणर्ः ॥२२॥ त एत ऋंयो वेदं ःवं ःवं व्यःयन्ननेकधा । िशंयैः ूिशंयैःत छंयैवदाःते शा खनोऽभवन ् ॥२३॥ त एव वेदा दमधैधार्यन्ते ु र् पुरुषैयथा र् । एवं चकार भगवान्व्यासः कृ पणवत्सलः ॥२४॥ ीशूि जबन्धूनां ऽयी न ौुितगोचरा । कमर्ौयिस े मूढानां ौेय एवं भवे दह । इित भारतमा यानं कृ पया मुिनना कृ तम ् ॥२५॥ एवं ूवृ ःय सदा भूतानां ौेयिस जाः । सवार्त्मकनािप े यदा नातुंय दयं ृ ततः ॥२६॥ नाितूसीद दयः ृ सरःवत्याःतटे शुचौ । िवतकय न्विव ःथ र् इदं चोवाच धमर्िवत ् ॥२७॥ धृतोतेन ह मया छन्दांिस गुरवोऽ नयः । मािनता िनव्यर्लीकन े गृहीतं चानुशासनम ् ॥२८॥ भारतव्यपदे शेन ा नायाथर् ूदिशर्तः । ँयते यऽ धमार् द ीशूिा दिभर युत ॥२९॥ तथािप बत मे दै ो ात्मा चैवात्मना िवभुः । अस पन्न इवाभाित ॄ वचर्ःय स मः ॥३०॥ कं वा भागवता धमार् न ूायेण िन िपताः । िूयाः परमहं सानां त एव युतिूयाः ॥३१॥ तःयैवं खलमात्मानं मन्यमानःय ख तः । कृ ंणःय नारदोऽ यागादाौमं ूागुदा तम ् ॥३२॥ www.swargarohan.org
  • 12. Srimad Bhagavat - 12 - ूथम ःकध ं तमिभजञाय सहसा ूत्युत्थायागतं मुिनः । पूजयामास िविधवन्नारदं सुरपू जतम ् ॥३३॥ * * * ०५. सूत उवाच अथ तं सुखमासीन उपासीनं बृह लवाः । दे विषर्ः ूाह िवूिष वीणापा णः ःमय न्नव ॥०१॥ नारद उवाच पाराशयर् महाभाग भवतः क चदात्मना । प रतुंयित शारीर आत्मा मानस एव वा ॥०२॥ जजञािसतं सुस पन्नमिप ते महद तम ् ु । कृ तवान्भारतं यःत्वं सवार्थप रबृं हतम ् र् ॥०३॥ जजञािसतमधीतं च ॄ य त्सनातनम ् । तथािप शोचःयात्मानमकृ ताथर् इव ूभो ॥०४॥ व्यास उवाच अःत्येव मे सवर्िमदं त्वयो ं तथािप नात्मा प रतुंयते मे । तन्मूलमव्य मगाधबोधं पृ छामहे त्वात्मभवात्मभूतम ् ॥०५॥ स वै भवान्वेद समःतगु मुपािसतो यत्पुरुषः पुराणः । परावरे शो मनसैव िव ं सृजत्यवत्यि गुणरस गः ै ॥०६॥ त्वं पयर्टन्नकर् इव िऽलोक मन्त रो वायु रवात्मसाकषी । परावरे ॄ ण धमर्तो ोतैः ःनातःय मे न्यूनमलं िवचआव ॥०७॥ ौीनारद उवाच भवतानु दतूायं यशो भगवतोऽमलम ् । येनैवासौ न तुंयेत मन्ये त शर्नं खलम ् ॥०८॥ यथा धमार्दय ाथार् मुिनवयार्नुक ितर्ताः । न तथा वासुदेवःय म हमा नुव णर्तः ॥०९॥ न य च ऽपदं हरे यशो र् जगत्पिवऽं ूगृणीत क हर् िचत ् । त ायसं तीथर्मश न्त ु मानसा न यऽ हं सा िनरमन्त्युिश याः ॥१०॥ त ा वसग जनताघिव लवो य ःमन्ूित ोकमब वत्यिप । नामान्यनन्तःय यशोऽ कतािन यत्शऋण्व न्त गाय न्त गृण न्त साधवः ॥११॥ ् नैंक यर्म य युतभावव जर्तं न शोभते जञानमलं िनरञ्जनम ् । कतः ु पुनः श दभिमी रे न चािपर्तं कमर् यद यकारणम ् ॥१२॥ अथो महाभाग भवानमोघ शुिचौवाः सत्यरतो धृतोतः । www.swargarohan.org
  • 13. Srimad Bhagavat - 13 - ूथम ःकध ं उरुबमःया खलबन्धमु ये समािधनानुःमर त चेि तम ् ॥१३॥ ततोऽन्यथा कञ्चन य व तः पृथ शःतत्कृ त पनामिभः । न क हर् िचत् वािप च दः ःथता ु मितलर्भेत वाताहतनौ रवाःपदम ् ॥१४॥ जुगु सतं धमर्कृतेऽनुशासतः ःवभावर ःय महान्व्यितबमः । य ा यतो धमर् इतीतरः ःथतो न मन्यते तःय िनवारणं जनः ॥१५॥ िवच णोऽःयाहर् ित वे दतुं िवभोरनन्तपारःय िनवृि तः सुखम ् । ूवतर्मानःय गुणरनात्मनःततो ै भवान्दशर्य चेि तं िवभोः ॥१६॥ त्य त्वा ःवधम चरणा बुजं हरे भजन्नप वोऽथ र् पते तो यद । यऽ व वाभिमभूदमुंय कं को वाथर् आ ोऽभजतां ःवधमर्तः ॥१७॥ तःयैव हे तोः ूयतेत कोिवदो न ल यते य ॅमतामुपयर्धः । त ल यते दःखवदन्यतः ु सुखं कालेन सवर्ऽ गभीररं हसा ॥१८॥ न वै जनो जातु कथञ्चनाोजेन्मुकन्दसेव्यन्यवद ग ु संसितम ् ृ । ःमरन्मुकन्दा ु युपगूहनं पुनिवर्हातुिम छे न्न रसमहो जनः ॥१९॥ इदं ह िव ं भगवािनवेतरो यतो जगत्ःथानिनरोधस भवाः । ति ःवयं वेद भवांःतथािप ते ूादे शमाऽं भवतः ूदिशर्तम ् ॥२०॥ त्वमात्मनात्मानमवे मोघ परःय पुंसः परमात्मनः कलाम ् । अजं ूजातं जगतः िशवाय तन्महानुभावा युदयोऽिधगण्यताम ् ॥२१॥ इदं ह पुंसःतपसः ौुतःय वा ःव ःय सू ःय च बुि द योः । अिव युतोऽथर्ः किविभिनर् िपतो यद ु म ोकगुणानुवणर्नम ् ॥२२॥ अहं पुरातीतभवेऽभवं मुने दाःयाःतु कःया न वेदवा दनाम ् । िन िपतो बालक एव योिगनां शुौंणे ू ूावृिष िनिवर्िव ताम ् ॥२३॥ ते म यपेता खलचापलेऽभर्के दान्तेऽधृतब डनकऽनुवितर्िन े । चबः ु कृ पां य िप तु यदशर्नाः शुौंमाणे ू मुनयोऽ पभािष ण ॥२४॥ उ छ लेपाननुमो दतो जैः सकृ त्ःम भुञ्जे तदपाःत क बष◌ः ् । एवं ूवृ ःय िवशु चेतसःत मर् एवात्मरुिचः ूजायते ॥२५॥ तऽान्वहं कृ ंणकथाः ूगायतामनुमहे णाशऋणवं ् मनोहराः । ताः ौ या मेऽनुपदं िवशऋण्वतः ् िूयौवःय ग ममाभवििचः ु ॥२६॥ त ःमंःतदा ल धरुचेमहामते र् िूयौवःयःखिलता मितमर्म । ययाहमेतत्सदसत्ःवमायया पँये मिय ॄ ण क पतं परे ॥२७॥ इत्थं शरत्ूावृिषकावृतू हरे िवर्शऋण्वतो ् मेऽनुसवं यशोऽमलम ् । स क त्यर्मानं मुिनिभमर्हात्मिभभर्ि ः ूवृ ात्मरजःतमोपहा ॥२८॥ तःयैवं मेऽनुर ःय ूिौतःय हतैनसः । www.swargarohan.org
  • 14. Srimad Bhagavat - 14 - ूथम ःकध ं ौ धानःय बालःय दान्तःयानुचरःय च ॥२९॥ जञानं गु तमं य त्साकषा गवतो दतम ् । अन्ववोचन्गिमंयन्तः कृ पया दीनवत्सलाः ॥३०॥ येनैवाहं भगवतो वासुदेवःय वेधसः । मायानुभावमिवदं येन ग छ न्त तत्पदम ् ॥३१॥ एतत्संसिचतं ू ॄ ःतापऽयिच क त्सतम ् ं । यदी रे भगवित कमर् ॄ ण भािवतम ् ॥३२॥ आमयो य भूतानां जायते येन सुोत । तदे व ामयं िव्यं न पुनाित िच क त्सतम ् ॥३३॥ एवं नृणां बयायोगाः सव संसितहे तवः ृ । त एवात्मिवनाशाय क पन्ते क पताः परे ॥३४॥ यदऽ बयते कमर् भगवत्प रतोंणम ् । जञानं य दधीनं ह भि योगसम न्वतम ् ॥३५॥ कवार्णा ु यऽ कमार् ण भगव छ यासकृ त ् । गृण न्त गुणनामािन कृ ंणःयानुःमर न्त च ॥३६॥ ओं नमो भगवते तु यं वासुदेवाय धीम ह । ू ु नायािनरु ाय नमः स कंणार्य च ॥३७॥ इित मूत्यर्िभधानेन मन्ऽमूितर्ममूितर्कम ् । यजते य पुरुष◌ं ् स स य दशर्नः पुमान ् ॥३८॥ इमं ःविनगमं ॄ न्नवेत्य मदनुि तम ् । अदान्मे जञानमै य ःव ःमन्भावं च कशवः े ॥३९॥ त्वम यदॅौुत िवौुतं िवभोः समा यते येन िवदां बुभु त्सतम ् । ूा या ह दःखैमहु र दर् तात्मनां ु ुर् स लेशिनवार्णमुश न्त नान्यथा ॥४०॥ * * * ०६. सूत उवाच एवं िनश य भगवान्दे वषजर्न्म कमर् च । भूयः पू छ तं ॄ न्व्यासः सत्यवतीसुतः ॥०१॥ व्यास उवाच िभकषुिभिवर्ूविसते िवजञानादे ृ िभःतव । वतर्मानो वयःया े ततः कमकरो वान ् ॥०२॥ ःवाय भुव कया वृ या वितर्तं ते परं वयः । कथं चेदमुदॐाकषीः काले ूा े कलेवरम ् ॥०३॥ www.swargarohan.org
  • 15. Srimad Bhagavat - 15 - ूथम ःकध ं ूा क पिवंयामेतां ःमृितं ते मुिनस म । न ेष ् व्यवधात्काल एष ् सवर्िनराकृ ितः ॥०४॥ नारद उवाच िभकषुिभिवर्ूविसते िवजञानादे ृ िभमर्म । वतर्मानो वयःया े तत एतदकारंम ् ॥०५॥ एकात्मजा मे जननी योिषन्मूढा च क करी । म यात्मजेऽनन्यगतौ चबे ःनेहानुबन्धनम ् ॥०६॥ साःवतन्ऽा न क पासी ोगकषेमं ममे छती । ईशःय ह वशे लोको योषा दारुमयी यथा ॥०७॥ अहं च त ॄ कले ु ऊिषवांःतदपे या ु । द दे शकालाव्युत्पन्नो बालकः पञ्चहायनः ॥०८॥ एकदा िनगर्तां गेहा हन्तीं ु िनिश गां पिथ । सप ऽदशत्पदा ःपृ ः कृ पणां कालचो दतः ॥०९॥ तदा तदहमीशःय भ ानां शमभी सतः । अनुमहं मन्यमानः ूाित ं दशमु राम ् ॥१०॥ ःफ ताञ्जनपदांःतऽ पुरमामोजाकरान ् । खेटखवर्टवाटी वनान्युपवनािन च ॥११॥ िचऽधातुिविचऽािीिनभभ नभुजिमान ् ु । जलाशया ञ्छवजलान्निलनीः सुरसेिवताः ॥१२॥ िचऽःवनैः पऽरथैिवर्ॅम ॅमरिौयः । नलवेणशरःतन्ब ु कशक चकग रम ् ु ॥१३॥ एक एवाितयातोऽहमिा ं िविपनं महत ् । घोरं ूितभयाकारं व्यालोलूकिशवा जरम ् ॥१४॥ प रौान्ते न्ियात्माहं तृ परीतो बुभकिषतः ु । ःनात्वा पीत्वा ॑दे न ा उपःपृ ो गतौमः ॥१५॥ त ःम न्नमर्नुजेऽरण्ये िप पलोपःथ आिौतः । आत्मनात्मानमात्मःथं यथाौुतमिचन्तयम ् ॥१६॥ यायत रणा भोजं भाविन जर्तचेतसा । औत्कण् याौुकला ःय ासीन्मे शनैहर् रः ॥१७॥ ूेमाितभरिनिभर्न्न पुलका गोऽितिनवृतः र् । आनन्दस लवे लीनो नापँयमुभयं मुने ॥१८॥ पं भगवतो य न्मनःकान्तं शुचापहम ् । www.swargarohan.org
  • 16. Srimad Bhagavat - 16 - ूथम ःकध ं अपँयन्सहसो ःथे वै लव्या मर्ना ु इव ॥१९॥ द कषुःतदहं भूयः ू णधाय मनो द । वी माणोऽिप नापँयमिवतृ इवातुरः ॥२०॥ एवं यतन्तं िवजने मामाहागोचरो िगराम ् । ग भीर आणया वाचा शुचः ूशमय न्नव ॥२१॥ हन्ता ःमञ्जन्मिन भवान्मा मां ि ु िमहाहर् ित । अिवप वकषायाणां ददर् श ऽहं ु कयोिगनाम ् ु ॥२२॥ सकृ िशर्तं पमेतत्कामाय तेऽनघ । मत्कामः शनकः ै साधु सवार्न्मुञ्चित छयान ् ॥२३॥ सत्सेवयादीघर्यािप जाता मिय ढा मितः । हत्वाव िममं लोकं गन्ता म जनतामिस ॥२४॥ मितमर्िय िनब े यं न िवप ेत क हर् िचत ् । ूजासगर्िनरोधेऽिप ःमृित मदनुमहात ् ॥२५॥ एतावद ु त्वोपरराम तन्मह तं ू नभोिल गमिल गमी रम ् । अहं च तःमै महतां महीयसे शींणार्वनामं िवदधेऽनुक पतः ॥२६॥ नामान्यनन्तःय हतऽपः पठन्गु ािन भिा ण कृ तािन च ःमरन ् । गां पयर्टंःतु मना गतःपृहः कालं ूती न्वमदो िवमत्सरः ॥२७॥ एवं कृ ंणमतेॄर् न्नास ःयामलात्मनः । कालः ूादरभूत्काले ु त डत्सौदामनी यथा ॥२८॥ ूयु यमाने मिय तां शु ां भागवतीं तनुम ् । आर धकमर्िनवार्णो न्यपतत्पाञ्चभौितकः ॥२९॥ क पान्त इदमादाय शयानेऽ भःयुदन्वतः । िशशियषोरनुूाणं िविवशेऽन्तरहं िवभोः ॥३०॥ सहॐयुगपयर्न्ते उत्थायेदं िससृ तः । मरीिचिमौा ऋंयः ूाणे योऽहं च जजिञरे ॥३१॥ अन्तबर् ह लोकां ीन्पय यःक न्दतोतः । अनुमहान्महािवंणोरिवघातगितः विचत ् ॥३२॥ दे वद ािममां वीणां ःवरॄ िवभूिषताम ् । मू छर् ियत्वा ह रकथां गायमान रा यहम ् ॥३३॥ ूगायतः ःववीयार् ण तीथर्पादः िूयौवाः । आहत ू इव मे शीयं दशर्नं याित चेतिस ॥३४॥ एत यातुरिच ानां माऽाःपश छया मुहु ः । www.swargarohan.org
  • 17. Srimad Bhagavat - 17 - ूथम ःकध ं भविसन्धु लवो ो ह रचयार्नुवणर्नम ् ॥३५॥ यमा दिभय गपथैः कामलोभहतो मुहु ः । मुकन्दसेवया ु य थात्मा ा न शा यित ॥३६॥ सव त ददमा यातं यत्पृ ोऽहं त्वयानघ । जन्मकमर्रहःयं मे भवत ात्मतोंणम ् ॥३७॥ सूत उवाच एवं स भांय भगवान्नारदो वासवीसुतम ् । आमन् य वीणां रणयन्ययौ या छको मुिनः ॥३८॥ अहो दे विषर्धन्योऽयं र् यत्क ित शा गर्धन्वनः । गायन्मा न्नदं तन् या रमयत्यातुरं जगत ् ॥३९॥ * * * ०७. शौनक उवाच िनगर्ते नारदे सूत भगवान्बादरायणः । ौुतवांःतदिभूेतं ततः कमकरो भुः ॥०१॥ सूत उवाच ॄ न ां सरःवत्यामाौमः प मे तटे । श याूास इित ूो ऋषीणां सऽवधर्नः ॥०२॥ त ःमन्ःव आौमे व्यासो बदरींण्डम ण्डते । आसीनोऽप उपःपृँय ू णद यौ मनः ःवयम ् ॥०३॥ भि योगेन मनिस स य ू ण हतेऽमले । अपँयत्पुरुषं पूण मायां च तदपाौयम ् ॥०४॥ यया स मो हतो जीव आत्मानं िऽगुणात्मकम ् । परोऽिप मनुतेऽनथ तत्कृ तं चािभप ते ॥०५॥ अनथ पशमं साकषा ि योगमधो जे । लोकःयाजानतो िव ां बे सात्वतसं हताम ् ॥०६॥ यःयां वै ौूयमाणायां कृ ंणे परमपूरुषे । भि रुत्प ते पुंसः शोकमोहभयापहा ॥०७॥ स सं हतां भागवतीं कृ त्वानुब य चात्मजम ् । शुकम यापयामास िनवृि िनरतं मुिनः ॥०८॥ शौनक उवाच स वै िनवृि िनरतः सवर्ऽोपे को मुिनः । कःय वा बृहतीमेतामात्मारामः सम यसत ् ॥०९॥ www.swargarohan.org