Diese Präsentation wurde erfolgreich gemeldet.
Die SlideShare-Präsentation wird heruntergeladen. ×

Evaluation and its Types.pptx

Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Anzeige
Wird geladen in …3
×

Hier ansehen

1 von 8 Anzeige

Weitere Verwandte Inhalte

Aktuellste (16)

Anzeige

Evaluation and its Types.pptx

  1. 1. अधिगमाकलनम् उपधिषयः - मूल्याङ्कनम् प्रस्तौता – डॉ. चक्रधरमेहेरः सहायकाचाययः, शिक्षािास्त्रशिभागः क े न्द्रीय संस्क ृ तशिश्वशिद्यालयः श्रीरणिीरपररसरः,कोट-भलिालः, जम्मः
  2. 2. •ममल्याङ्कनं नाम शक ं म् ॽ •शकमर्थं ममल्याङ्कनम् ॽ •ममल्याङ्कनस्य पररभाषा । •ममल्याङ्कनस्य प्रयोजनम् । •कर्थं ममल्याङ्कनं करणीयम् ॽ •ममल्याङ्कनस्य शिधयः । अिधेयांिाः
  3. 3. मूल्याङ्कनस्य अर्थः, परिभाषाश्च - •ममल्याङ्कनं छात्राणां ज्ञानात्मक-भािात्मक-शक्रयात्मकपक्षाणां परीक्षणस्य एका सततप्रशक्रया शिद्यते । •एडम्समहोदयानामतानुसारं ममल्याङ्कनस्य पररभाषा – ममल्याङ्कनं शिक्षणप्रशक्रयया शिक्षणशक्रयाशभश्च उत्पन्ना।नुभिानाम् उपयोशगतायाः शिषये शनणययं ददाशत ।
  4. 4. धकमर्ं मूल्याङ्कनम् ॽ • शिशभन्नस्तरेषु छात्राणां शिषयगतकाशिन्यानां ज्ञानं कर्त्ुं िक्यते । • तेन शकयती योग्यता अशजयता एतदर्थं ममल्याङ्कनमािश्यकम् भिशत । • ज्ञान-कौिल-अशभरूशच-अशभिृर्त्ीनां दृष्ट्या तस्य शकयती प्रगशतरभित् । • तस्य भाशिशिक्षायाः स्वरूपं शनधायरशयतुं ममल्याङ्कनस्यािश्यकता भिशत । यर्ा चतुधभथः कनक ं पिीक्ष्यते धनघषथणच्छे दनतापताडनः । तर्ा चतुधभथः पुरुषः पिीक्ष्यते श्रुतेन शीलेन गुणेन कमथणा ॥
  5. 5. मूल्याङ्कनस्य प्रयोजनाधन •ममल्याङ्कनेन छात्राणां मानशसकयोग्यतायाः परीक्षणं कतुं िक्यते । •ममल्याङ्कनेन छात्राणां भाषासम्बद्ाः दोषाः गुणाश्च ज्ञातुं िक्यन्ते । •ममल्याङ्कनेन शिद्याशर्थयनां भाषाशिक्षणसम्बद्ानां काशिन्यानां ज्ञानं भिशत । •अनेन छात्राणाम् उपचारात्मकशिक्षणं कतुं िक्यते । •अनेन परीक्षप्रणाल्यां पररितयनाय उशचतसम्तयः प्रदातुं िक्यन्ते । •ममल्याङ्कनेन छात्राणां स्वाध्यायार्थयम् अशभप्रेरणं कतुं िक्यते । •ममल्याङ्कनेन छात्राणां योग्यतायाः परीक्षणेन साक ं छात्राणां प्रगतेः शनधायरणमशप कतुं िक्यते ।
  6. 6. मूल्याङ्कनस्य सािनाधन •दैशनककाययस्य परीक्षणम् ( कक्षाकायायशण, संस्क ृ तभाषाशिक्षणस्य पाठ्यसहगाशमशक्रयाः) •शनरीक्षणम्- त्रैमाशसक-षण्माशसक- िाशषयकगशतशिधीनां परीक्षणम् ।
  7. 7. मूल्याङ्कनस्य प्रधिियः मौखिकम् िलाका, िास्त्रार्थयः संिादः,प्रश्नािली सशक्रयिब्दािली शनष्क्रियिब्दाि ली िाचने क ु िलताम् मौष्क्रिकाशभव्य ष्क्रतः धलखितम् िस्तुशनष्ठप्रश्नाः अशतलघमर्त्रीयप्र श्नाः लघमर्त्रीयप्रश्नाः शनबन्धात्मकप्रश्नाः प्रायोधगकम् भाषाक्रीडाः, गीताशन अन्त्याक्षरी िब्दशनमायणम् पद्यस्य सस्वरिाचनम् प्रहेशलकाः
  8. 8. िन्यिादाः THANK YOU

×