Anzeige
Anzeige

Más contenido relacionado

Anzeige

A.Hr.U 36 chapter 65 to 77.pptx

  1. Classical text review BY DR KOMAL JADHAV 1ST YEAR PG SCHOLAR DEPT OF AGADA TANTRA 02-11-2021 CLASSICAL TEXT REVIEW 1
  2. contents  Objectives  Author  Commentators  Publication  Volume, Chapters and slokas  Sloka  Uniqueness  Own views  Summary 02-11-2021 CLASSICAL TEXT REVIEW 2
  3. Objectives To know in brief about Sarpavisha pratisheda Adhyaya 36 slokas 65 to 77 02-11-2021 CLASSICAL TEXT REVIEW 3
  4. Author o Vagbhata Acharya was born in Sindhu o Son of Simhagupta 02-11-2021 CLASSICAL TEXT REVIEW 4
  5. COMMENTATORS  Easiest and comprehensive understanding. 1. Aruna datta - Sarvanga Sundari 2. Hemadri - Ayurveda Rasayana 3. Indu - Shashilekha 02-11-2021 CLASSICAL TEXT REVIEW 5
  6. Publication  Chaukambha publications -1892  established Late Haridasji Gupta  Late Krishnadas Ji Gupta  " Chowkhamba Krishnadas Academy " was established in 1981 02-11-2021 CLASSICAL TEXT REVIEW 6
  7. Content, volume, chapters  It comprises 6 sections, 120 chapters and 7120 sanskrit verses. 1) Sutra sthana - 30 2) Sharira sthana- 06 3) Nidana sthana - 16 4) Chikitsa sthana - 22 5) Siddhi sthana - 06 6) Uttartantra - 40 02-11-2021 CLASSICAL TEXT REVIEW 7
  8. SHLOKA काश्मर्यं वटशुङ्गानि जीवकर्षभकौ निता| मनिष्ठा मधुक ं चेनत दष्टो मण्डनििा निबेत्||६५|| वंशत्वग्बीजकटुकािाटिीबीजिागरम्| नशरीिबीजानतनवर्े मूिं गावेधुक ं वचा||६६|| निष्टो गोवाररणाऽष्टाङ्गो हन्ति गोििजं नवर्म्| कटुकानतनवर्ाक ु ष्ठगृहधूमहरेणुकााः||६७|| िक्षौद्रव्योर्तगरा घ्नन्ति राजीमतां नवर्म्| 02-11-2021 CLASSICAL TEXT REVIEW 8 ि०- वंशत्वगानदकोऽष्टाङ्गोऽगदो गोमूत्रनिष्टो गोििनवर्ं हन्ति| वंशस्य त्वग्बीजे|
  9. निखिेत्काण्डनचत्रार्या दंशं र्यामद्वर्यं भुनव||६८|| उद् धृत्य प्रन्तितं िनिषधाषन्यमृद्भ्ां प्रिेिर्येत्| निबेत्पुराणं च घृतं वराचूणाषवचूनणषतम्||६९|| जीणे नवररक्तो भुिीत र्यवान्नं िूििंस्क ृ तम्| करवीराक ष क ु िुममूििाङ्गनिकाकणााः||७०|| कल्कर्येदारिािेि िाठामररचिंर्युतााः| एर् व्यिरदष्टािामगदाः िावषकानमषकाः||७१|| 02-11-2021 CLASSICAL TEXT REVIEW 9 ि०- काण्डनचत्रार्यााः-ििषनवशेर्स्य, दंशं र्यामद्वर्यं भुनव निखिेत्| तत उद् धृत्य प्रन्तितं ििैधाषन्यमृद्भ्ां प्रिेिर्येत्| धान्यस्य मृद् धान्यमृत्| तथा िुराणं घृतं नत्रफिाचूणषर्युतं निबेत्| जीणे नवररक्तो र्यवान्नं शाल्यानदक ं िूिेि िंस्क ृ तमद्यात्| िावषकानमषक इनत "अिुशनतकानदत्वात्(दीिां च)" [इनत] उभर्यिदवृन्तधाः|
  10. नशरीर्िुष्पस्वरिे िप्ताहं मररचं नितम्| भानवतं ििषदष्टािां िाििस्याििे नहतम्||७२|| नद्वििं ितक ु ष्ठाभ्ां घृतक्षौद्रं चतुष्पिम्| अनि तक्षकदष्टािां िािमेतत्सुखप्रदम्||७३|| 02-11-2021 CLASSICAL TEXT REVIEW 10
  11. अथ दवीक ृ तां वेगे िूवे नवस्त्राव्य शोनणतम्| अगदं मधुिनिषभ्ां िंर्युक्तं त्वररतं निबेत्||७४|| नद्वतीर्ये वमिं क ृ त्वा तद्वदेवागदं निबेत्| नवर्ािहे प्रर्युिीत तृतीर्येऽिििाविे||७५|| निबेच्चतुथे िूवोक्तां र्यवागूं वमिे क ृ ते| र्ष्ठिञ्चमर्योाः शीतैनदषग्धं निक्तमभीक्ष्णशाः||७६|| िार्यर्येद्वमिं तीक्ष्णं र्यवागूं च नवर्ािहैाः| अगदं िप्तमे तीक्ष्णं र्युञ्ज्यादिििस्यर्योाः||७७|| क ृ त्वाऽवगाढं शस्त्रेण मूननष काकिदं तताः| मांिं िरुनधरं तस्य चमष वा तत्र निनक्षिेत्||७८|| 02-11-2021 CLASSICAL TEXT REVIEW 11 ि०- दवीक ृ तां च प्रथमे वेगे िूवं रक्तं नवस्राव्याििरं मधुघृतर्युतमगदं शीघ्रमेव निबेत्| ि०- नद्वतीर्ये वेगे वमिं नवधार्य तथैवागदं निबेत्| ि०- तृतीर्ये वेगे नवर्घ्नमििानद दद्यात्| ि०- चतुथे वेगे क ृ तवमिाः िूवोक्तां र्यवागूं निबेत्|
  12. UNIQUENESS Chikitsa- 02-11-2021 CLASSICAL TEXT REVIEW 12
  13. Incorporation Own views  These formulations can be tried for understanding its action on particular type of sarpa visha.  We have to assess the Vegas depending on laxana and the system which it is affecting. 02-11-2021 CLASSICAL TEXT REVIEW 13
  14. summary  Different formulations - gonasa sarpa visha nashak mandali sarpa visha nashak rajimanth sarpa visha nashak takshyak visha nashak  Chikitsa –  Darvikar sarpa visha vega chikitsa. 02-11-2021 CLASSICAL TEXT REVIEW 14
  15. References Astanga Hrudaya Uttartantra 36 chapter – Sarpavisha pratisheda adhyaya 65-77slokas. 02-11-2021 CLASSICAL TEXT REVIEW 15
  16. 02-11-2021 CLASSICAL TEXT REVIEW 16
Anzeige