SlideShare a Scribd company logo
1 of 42
संस्क
ृ तशास्त्रशशक्षणे उपहूतय:,
समाधानाशन
प्रस्तुतकर्त्ाा-
डा. देवदर्त्सरोदे
आचाया:, शशक्षाशास्त्रशवभाग:,
राशरियसंस्क
ृ तसंस्थानम्,
श्रीसदाशशवपररसर:, पुरी
Sanskrit is “More perfect than Greek, more copious than Latin,” Sir William jones
“Without the Indian grammarians and Phoneticians whom he (Sir William jones)
introduced and recommended to us it is difficult to imagine our nineteenth century school of
Phonetics.” Among the Indian grammarians Panini ranks first, his work has been called the most
complete grammar existing for any language dead or living. J. R. Firth
Panini's grammar as 'one of the greatest monuments of human intelligence'.- L. Bloomfield
"We owe a lot to the Indians, who taught us how to count, without which no worthwhile scientific
discovery could have been made. '‘- Albert Einstein
“India conquered and dominated China culturally for 20 centuries without ever having to send a
single soldier across her border”;- Hu Shih, Chinese ambassador and philosopher,
“In the whole world there is no study so beneficial and so elevating as that of the Upanishads. It
has been the solace of my life, it will be the solace of my death.” – Schopenhauer philosopher
"India is the cradle of the human race, the birthplace of human speech, the mother of history, the
grandmother of legend, and the great grand mother of tradition.- Mark Twain (American Writer)
प्रस्तावना
न मे स्तेनो जनपदे न कदर्यो न मद्यप: ।
नानाहिताहिनााहिद्वान्न स्िैरी स्िैरिरीी कत त अश्वपति:(छान्दोग्य ५.११ )
एतद्देशप्रसूतस्र्य सकाशादिजन्मन ।
स्िं स्िं चरिरत्रं हशक्षेरन् पृहिवर्यां सिामानिा मनु:
अितश्चततरो िेदान् पृष्ठत: सशरं धनत:
इदं ब्राह्महमदं क्षात्रं शापादहप शरादहप परशुराम:
सनत्कुमारमुपगम्य नारदः एवमुवाच - ऋग्िेदं भगिोऽध्र्येहम र्यजतिेदं सामिेदमाििाीं
चततिाहमहतिासपतराीं पञ्चमं िेदानां िेदं हपत्र्र्यं राहशं दैिं हनहधं िाकोिाक्र्यमेकार्यनं
देिहिद्यां ब्रह्महिद्यां भूतहिद्यां क्षत्रहिद्यां , नक्षत्रहिद्यां सपादेिजनहिद्यामेतद्
भगिोऽध्र्येहम सोऽिं भगिो मन्त्रहिदेिाहस्म नात्महिद् । अनेन ज्ञायिे धारणाशति:,
अतधगमयोग्यिा च तकयिी आसीतदति । साम्रिमतप ऋग्वेतदनाां दशग्रतन्िपरम्परा जीवति।
प्रस्तावना
भारतस्र्य प्रहतष्ठे द्वे संस्कृ तं संस्कृ हतस्तिा तत्राहप संस्कृ हत: संस्कृ ताहिता
भारिीयवैतदकसांस्कृति: आदशशभूिा तवद्यिे अि: तवश्वजनै: वरणीया अतस्ि ििा च
यजुवेदस्य मन्र: …… सा प्रिमा संस्कृ हत हिश्विारा:१
कस्यातप देशस्य मानवसमुदायस्य सांस्कृति:, सभ्यिा, परम्परा, रीति: , नीति: , सांस्कारा: ,
आचारा:, तवचारा:, दशशनां, कला, सातित्यम्, ऐतिह्यम्, च ित्तद्देशीयशास्त्रेषु सातित्ये
लोकजीवने, िदीयभाषासु च उपलभ्यन्िे। शास्त्रसांरक्षणेन भाषासांरक्षणेन च सांस्कृति: सभ्यिा,
परम्परा, मूल्यान्यतप रतक्षिातन भवतन्ि।
अि: अतिराचीनकालाद् अद्यावतध वेदानाां वैतदकशास्त्राणाां सांक्षणस्य अजस्रां कातप परम्परा
अनुविशिे। ििा च आि भाष्यकार: पिञ्जतल: — ब्राह्मीेन हनष्कारीो धमा: षडङ्गो
िेदोऽध्र्येर्यो ज्ञेर्यश्च अहप च िेदानां रक्षािामध्र्येर्यं वर्याकरीम्२ इहत। (म.भाष्य पस्पशा.)
अत: शास्त्रसंरक्षीं कर्त्ावर्यहमहत फ़हितम् ।
प्रस्तावना
संस्कृ तम् - आदौ ताित् संस्कृ तं नाम हकम् ? संस्कृ तं नाम दैिीिाग् अन्िाख्र्याता
मिहषाहभ: मिहषाहभ: संस्कृ तं दैिी िाीीहत वर्याख्र्याता । परं भाष्र्यकारस्त्िेिमाि
संस्कृ त्र्य संस्कृ त्र्य पदाहन उत्सृज्र्यन्ते अिाात् शाहददका प्रकृ हतं प्रत्र्यर्यं च हिहिच्र्य
. प्रकृ हतप्रत्र्यर्यहिभागश: पदाहन संस्कत िाहन्त, एिंजातीर्यका संस्कृ ता संस्कृ तभाषा ।
हकहमदं शास्त्रं नाम इहत हजज्ञासार्यामतच्र्यते
शास्त्रम् - शास्तीहत शास्त्रम् । हशष्र्यते अनेन इहत शास्त्रम् । शासत अनतहशष्टौ इत्र्यस्मात्
धातो औीाहदकसूत्रेी, करीसाधने ष्रन् प्रत्र्यर्ये ‘शास्त्रम्’ इहत पदं हसद्धर्यहत–
शास्त्रं नाम सदसहद्विेकं करोहत , संदेिपदेषत िस्ततषत प्रमाीहमि राजते , सन्मागं नर्यहत,
बतहद्धं हिशारदीं करोहत, ज्ञाननेत्रमतन्मीिर्यहत , मागादशानं हिदधाहत , हिज्ञानं
हिकचीकरोहत ।
पदानां व्याख्या
शास्त्रस्र्य परिरभाषा
शाहस्त र्यत् साधनोपार्यं पतरुषािास्र्य हनहमर्त्म् ।
तिैि बन्धनोपार्यं तत् शास्त्रम् इहत कथ्र्यते ।।
धमाशिशकाममोक्षादीनाां पुरुषािशचिुष्टयस्य सम्राप्तत्यै उपायां बोधयति, सवशदु:खबन्धनेभ्यो मुिये
उपायां सूचयति िच्छास्त्रम् इत्युच्यिे ।
कत मारिरिभट्ट: शास्त्रमेिमाि
प्रिृहर्त्िाा हनिृहर्त्िाा हनत्र्येन कृ तके न िा ।
पतंसां र्येनोपहदश्र्यते तच्छास्त्रमहभधीर्यते ।।
संस्क
ृ तशास्त्रशशक्षणे उपहूतय:, समाधानाशन
शास्त्रमित्त्िम् – भारिीयपरम्परायाां धमाशधमशयो: सदसिो: कत्तशव्याकत्तशव्ययो: तववेकां किुुं
श्रुतिस्मृतिशास्त्ररमाणान्यन्िरेण नास्त्यन्यच्छरण्यम् अि एव एवांजािीयकां रमाणभूिां शास्त्रम्
अस्मत्सांस्कृिे: जीवािुभूिां वरीवतिश।
अिाकामेष्िसक्तानां धमाज्ञानं हिधीर्यते।
धमाहजज्ञासमानानां प्रमाीं परमं ितहत: ।। मनु.
अतप च
तस्माच्छास्त्रं प्रमाीं ते कार्यााकार्यावर्यिहस्ितौ।
ज्ञात्िा शास्त्रहिधानोक्तं कमा कतताहमिािाहस।। गीिा
संस्क
ृ तशास्त्राणां महत्वम्
शब्दरमाणस्य शास्त्रस्य मािात्म्यां िररणातप भतणिम्
िस्तस्पशााहदिान्धेन, हिषमे पहि धािता।
अनतमानप्रधानेन, हिहनपातो न दतिाभ: ।।
कायशतसति: - कायशतसतिरतप शास्त्रेण अिाशि् शास्त्रज्ञानेन सांभवति ििा च
शास्त्रतो गतरूतश्चैि स्ितश्चेहत हत्रहसद्धर्य ।
सिात्र पतरुषािास्र्य न दैिस्र्य कदाचन ।
धमाहनर्यमािं शास्त्रम् - शास्त्रेण िर धमाशधमशतवषये कमाशकमशतवषये सन्देिपदेषु तनयम: तियिे
यिा भाष्यकारेणोिम् इयां गम्या इयम् अगम्या इति ।
अस्माकम् अहस्तत्िबोध: - के वयां के च अस्मदतभजना:(कश्मीरस्य मूलतनवातसन: के ?)
(N.R.C.), अतस्मिाबोध: पूवशपुरुषबोध:, इतििासबोध:, अतमिज्ञानतवज्ञानबोध: शास्त्रैरेव
सम्भवति ।
संस्क
ृ तशास्त्राणां महत्वम्
पराहिद्या अपराहिद्येहत द्वे हिद्ये ििा च
तस्मै िोिाच द्वे हिद्ये िेहदतवर्ये इहत ि स्म ब्रह्महिदो िदहन्त। पराचैिापरा च ।
तत्रापरा ऋग्िेदो र्यजतिेद , सामिेदोऽििािेद हशक्षा, कल्पो वर्याकरीं हनरूक्तम् छन्दो
ज्र्यौहतषहमहत। अि परा र्यर्या तदक्षरमहधगम्र्यते। मुण्डकोपतनषद् .
अष्टादशहिधं शास्त्रम् –
अङ्गाहन िेदाश्चत्िारो मीमांसा न्र्यार्यहिस्तर ।
धमाशास्त्रं पतराीञ्च हिद्याद्ध्र्येता: चततदाश
आर्यतिेदो धनतिेदो गान्धिाश्चेहत ते त्रर्य ।
अिाशास्त्रं चततिाञ्च हिद्याद्ध्र्यष्टादश एता ।।
आन्िीहक्षकी(न्र्यार्यशास्त्रम्) त्रर्यी हिद्या ( िेदत्रर्यी ) िाताा (अिाशास्त्रम्)
दण्डनीहतश्च(राजनीहत:) चतस्र एि हिद्या इहत - कौहिल्र्य:
संस्क
ृ तशास्त्राशण- शवद्या:
३२ हिद्या: -
१.िृक्षहिद्या २.पशतहिद्या ३.मनतष्र्यहिद्या ४. संसेचनहिद्या ५. संिरीहिद्या
६.स्तम्भनहिद्या ७.दृहतहिद्या ८.भस्मीकरीहिद्या -९.संकरहिद्या १०. पृिक्करीहिद्या
११. तरीहिद्या १२. नौहिद्या १३.नौकाहिद्या १४.अश्वहिद्या १५. पिहिद्या
१६.घंिापिहिद्या १७. सेततहिद्या १८.शकत न्तहिद्या १९.हिमानहिद्या २०. िासोहिद्या
२१.कत रिट्टहिद्या २२.मंहदरहिद्या २३. प्रासादहिद्या २४. आकरहिद्या २५. कू िहिद्या
२६. आकारहिद्या २७. र्यतद्धहिद्या २८.आपीहिद्या २९.राजगृिहिद्या
३०.सिाजनािासहिद्या ३१. िनोपिनहिद्या ३२. देिािर्यहिद्या
भृगुशशल्पशास्त्रे वशणाता: ३२ शवद्या:, ६४ कला:
1. धाततशोधनम्, 2. िास्ततहिद्या, 3. शतकसारिरका 4. छंद:अहभधानकोष: 5. छिहिद्या:
6. िस्त्रगोपनम् (हसिनम्) 7. जितरंग:- 8. शैय्र्यारचना, 9. हचत्रकिा, 10. अहभनर्य:
11. पानकरस: 12. दतिााच:, 13. आकरज्ञानम् 14. िृक्षार्यतिेद:, 15. परिट्टकािेत्रिाीकल्प:,16.
अनतशासहनक:17. वर्यार्यामहिद्या: 18. हिजर्यकौशिहिद्या, 19. बािक्रीड़ाकमा,
20. पाकहिपाक: 21. पतस्तकिाचनम्, 22. भाषाज्ञानम्, 23. प्रिेहिका:,
24. कौचतमार:, 25. प्रहतमािा: 26. िस्तिाघि: 27. आकषाीम्
28. कावर्यसमस्र्यापूहता: 29. महीभूहमका:, 30. धारीमातृका: 31. सम्पाठर्य: ,
32. अर्त्रहिकल्प: , 33. र्यंत्रमातृका:, 34. गन्धर्यतहक्त: 35. द्यूतक्रीड़ा:, 36. हक्रर्याहिकल्प: 37.
मानसीकावर्यहक्रर्या:, 38. आभूषीम्, 39. के शशेखर:, 40. मेषकत क्कत ििािक:,
41. माल्र्यििन:, 42. हिशेषकच्छेदज्ञानम्, 43. महीराग:,
45. तंडतिकत सतमािहि:, 46. संगीतकिा, 47. नृत्र्यकिा, 48. के शमाजानम् 49. उदकघात:,
50.नेपथ्र्य:,51.पतष्पास्तरीम्, 52. कीापत्रम् 53. उत्सादनम्, 54. दशनिसनहक्रर्या:, 55. रत्नरौप्र्य
- परीक्षीम्, 56. ततका कमा, 57. तक्षीकमा, 58. अक्षरमतहष्टकाकिनम्, 59. सूत्रसूहचकमा 60.
म्िेंहछकिाहिकल्प: 61. माल्र्यिन्िहिकल्प:, 62. हचत्रकिा 63. इंद्रजाि: 64. कार्याकल्प:
शतक्रनीतौ िहीाता: ६४ किा:
साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: –
1) तपहस्िनां शास्त्रनदीष्ीानाम् पारम्परिरककत शिाचार्यााीां हदनेहदने क्षीर्यमाीा संख्र्या ।
2) हजज्ञासतच्छात्राीामल्पता, प्रार्य: बतहद्धमन्त: छात्रा: आधतहनकशास्त्राही पठहन्त।
3) अनतिादपद्धत्र्या संस्कृ तेतरभाषर्या संस्कृ तशास्त्रहशक्षीम् ।
4) उन्नतिक्ष्र्यिीनं ध्र्येर्यरहितं संकल्परहितं प्रमाीपत्रहनहमर्त्म्औपचारिरकहशक्षीम्।
5) पाश्चात्त्र्यहशक्षापद्धहत:, परीक्षापद्धहत:, प्रमाीपत्रमान्र्यता न तत िैदतष्र्यमान्र्यता।
6) नानाशास्त्राीां हिशाििाङ्मर्यस्र्य, िीकोपिीकािन्िानां छात्राीाम् अध्र्यापकानां कृ ते
परिरचर्याभाि:।
7) हिद्यमान पतस्तकािर्यानां परिरचर्य: सरस्ितीमिि:, अड्र्यार, कश्मीर् ( पतस्तकािर्यानां
नाश: नािन्दा, तक्षशीिा, ििभी, उज्जैन भोजराजस्र्य िन्िािर्यस्र्य ) ।
8) पाण्डतहिहपपठनम्, सम्पादनम्, संरक्षीम् क्षीर्यमाीमहस्त
संस्क
ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: –
1) साम्प्रतं शास्त्राध्र्यर्यनम् नाम स्िल्पसूचनासंििीम् नतत शास्त्रे पूीापाहण्डत्र्यसम्पादनं न
च चरिरत्रहनमााीम् न िा समाजहितम् ।
2) धनाजाने भोगे च प्रिृहर्त्:, शास्त्रे हिमतखता
3) संस्कृ ते सामहर्यकहिषर्याीां शास्त्राीामभाि:।
4) भौहतकपतस्तकिेखनम्, आदानम्, पठनम् क्षीर्यमाीमहस्त ।
5) संस्कृ तभाषर्या गहीतहशल्पहिज्ञानाहदहिषर्याीां हशक्षीस्र्याभाि: ।
6) संस्कृ ते गहीतहशल्पहिज्ञानाहदहिषर्याीां सामग्र्र्याभाि:
7) हशल्पाहदजीहिकोपाजानहशक्षीस्र्याभाि: ।
8) आधतहनकसंगीकान्तजाािाहदर्यन्त्राीां हशक्षीतन्त्रांशानां परिरचर्याभाि:
प्रर्योगाकत शिता च ।
संस्क
ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: –
1) हिद्यािर्येषत हिश्वहिद्यािर्येषत च हशक्षीेतरकार्याक्रमाीामाहधक्र्यम्
अिकाशहदनानामाहधक्र्यम् । प्रार्य: अनध्र्यार्य:
2) सामाहजकौदाहसन्र्यम् ।
3) सिाकारीर्यसंस्कृ तहिद्यािर्यानामाचार्यााीां सामाहजकजनै:, समाजेन सि
घहनष्ठसम्बन्धाभाि:।
4) संस्कृ ताचार्यााीां संघीभूर्य गीकार्येऽप्रिृहर्त्:( team work )र्यत: संिहत:कार्यासाहधका
भिहत ।
5) सिाकारीर्यनीहतहक्रर्यान्िर्यर्योरभाि:
6) समाजजीिने सिाकारीर्यक्षेत्रे शास्त्रहशक्षीं प्रहत उपेक्षाभाि:, कर्त्ावर्यहिमतखता,
7) हशल्पाहदजीहिकोपाजानहशक्षीस्र्याभाि: ।
संस्क
ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: –
1) पारम्परिरककिाहशल्पवर्यिसार्यानां र्यत्र हिहखतं शास्त्रम् नाहस्त।
औपचारिरकहशक्षीवर्यिस्िा च नाहस्त तेषां प्रमाीपत्रमान्र्यता संरक्षीोपार्यानामभाि:
2) अत्र्यहधकं संगीकान्तजाािाहदर्यन्त्रािम्बनम्, र्यन्त्राधीनं पतस्तकस्िं शास्त्रज्ञानं न तत
स्िात्महन। सिात्र गतगि न र्यतज्र्यते तत्र दोषभूहर्यष्ठं हिद्यते बिुत्र संदेिास्पदं हिद्यते।
र्यन्त्रेी वर्याहिभाहिष्र्यहत सौकर्यं भहिष्र्यहत अहधगमस्तत अध्र्येतत: अध्र्येतरिर जार्यते स
चाहधगम: चेतनाितां मानहसकी बौहद्धकी प्रहक्रर्या मानिीर्यहशक्षीाहधगमपरम्परर्या
शास्त्राही, हिद्याकिाहशल्पाहन संरक्ष्र्यन्ते िस्ततत: र्यत्र चैतन्र्यस्र्य स्पन्दनं हिद्यते ।
3) हशक्षीसंस्िानां, पारम्परिरकगतरुकत िानां पाठशािानां , मठानां दीनािस्िा क्षर्य:, तदिं
प्रदर्त्भूमे:, कृ हषक्षेत्रस्र्य आर्यसाधनस्र्य नाश:, मठे हशक्षीवर्यिस्िार्या: क्षर्य: ।
संस्क
ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
१. िेदानां क्षीर्यमाीा अध्र्यापनपरम्परा
२. क्षीर्यमाीा िेदभाष्र्यपरम्परा
३. उपिेदानां क्षीर्यमाीा अध्र्यापनपरम्परा
४. ब्राह्मीिन्िानाम् आरण्र्यकिन्िानाम् उपहनषदाम् क्षीर्यमाीा अध्र्यापनपरम्परा
५. िेदाङ्गानां क्षीर्यमाीा अध्र्यापनपरम्परा
६. दशानशास्त्राीां क्षीर्यमाीा अध्र्यापनपरम्परा
७. ३२ हिद्या, ६४ किानां हशल्पानां क्षीर्यमाीा हशक्षीपरम्परा
८. अन्र्यज्ञानहिज्ञानशास्त्राीां क्षीर्यमाीा हशक्षीपरम्परा
९. क्षीर्यमाीा: पाण्डतहिहपताडपत्रभूजापत्रिन्िा:
१०. नष्टा: िन्िािर्या:, क्षीर्यमाीा: िन्िािर्या:
क्षीयमाणा शास्त्रपररपरा
संस्िाक्षर्य: -
१. आिमवर्यिस्िा - ब्रह्मचर्याािम:, गृिस्िािम:, िानप्रस्िािम:, सन्र्यासािम:
२. िामवर्यिस्िा – नागरीकरीेन धनेच्छर्या जीहिकोपाजानेच्छर्या जना:
पारम्परिरकहिद्यां किां हशल्पं परिरत्र्यज्र्य नगरं प्रहत धािहन्त तेन पारम्परिरकहिद्या
किा हशल्पं च जिेन क्षीर्यमाीं हिद्यते
३. धमावर्यिस्िा - धमााचार्यााीाम् ऐकमत्र्यं नाहस्त र्यिा शङ्कराचार्याा: तेन
सदाचार:, धमााचार: , समाजे संर्यमसदाचारर्यततजीिनं क्षीर्यमाीं हिद्यते
४. राजवर्यिस्िा - भारतीर्यहिद्या,संस्कृ तशास्त्राही, भाषा:, किा:, हशल्पाहन
के न्द्रराज्र्यसिाकारपक्षत: उपेहक्षताहन सहन्त ,
५. हिद्यावर्यिस्िा - के न्द्रराज्र्यसिाकारपक्षत: समाजपक्षत: पाश्चात्त्र्यहिद्यावर्यिस्िा,
पाठ्र्यक्रम:, उपजीहिकावर्यिस्िा, अध्र्यापनमाध्र्यमवर्यिस्िा आङ्ग्िभाषा
६. अज्ञानता – इहतिासरीहतनीहतधमाकमापिाादीनां परम्परार्या: अबोध: ।
संस्क
ृ तशास्त्रशशक्षणस्य क्षयस्य कारणाशन
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
ज्ञानप्रदानार्य हशक्षावर्यिस्िा किंभूता स्र्यात् ? सा तैहतरीर्योपहनषहद
हशक्षाध्र्यार्ये िहीाता ।
अिाहधहिद्यम् -आचार्या पूिारूपम् अन्तेिास्र्यतर्त्ररूपं हिद्यासहन्ध प्रिचनं
संधानम्। इत्र्यहधहिद्यम्।
हिद्याहधगमार्य हशक्षीाहधगमािाम् अत्र चत्िार: घिका: िहीाता: ते च आचार्या:,
अन्तेिासी, हिद्या, प्रिचनम् , एते चत्िार: घिका: परिररक्ष्र्यन्ते चेत् कृ त्स्नं
संस्कृ तशास्त्रं संस्कृ तशास्त्रहशक्षीं च परिररहक्षतं भिहत
आचार्या: अन्तेिासी
हिद्या
आचार्यास्र्य िक्षीम्- आचार्या: कस्माद् ? आचारं िािर्यहत ,
आहचनोहत अिाान् आहचनोहत बतहद्धहमहत िा । हनरुक्तम्
बिुितत: आचार्या: स्र्यात् ।
शास्त्रहनष्ीात: हशक्षीकत शि:
समहपात: सदाचारी छात्रित्सि:
आचायास्य लक्षणम्
आचार्या आचारं िािर्यहत ...
आचार्या सदाचारी, धाहमाक , नैहतक , तपस्िी सन् आत्मन
अन्तेिाहसन आचारं िािर्यहत।
आचार्या आहचनोहत अिाम् –
आचार्या नानाहिद्यासत, किासत, हशल्पेषत हनपती भिेत्। िोके सिाहिध
ज्ञानहिज्ञानस्र्य हशक्षीं शददै भिहत। अत: स शददकोहिदोऽहप स्र्यात् ।
आचार्या आहचनोहत बतहद्धम् –
आचार्या अन्तेिाहसहन अन्तहनाहिता सतिा शक्ती , जागरर्यहत। बतद्धे
हिकासं करोहत, मानहसकशहक्तं िधार्यहत ।
अन्तेिासी
ब्रह्मचारी
हजज्ञासत: िद्धािान्
संर्यमी
तत्पर:
अहधकारी
अन्तेवासी
ब्रह्मचारी -अन्तेिासी ब्रह्मचारी स्र्यात्। ब्रह्मही चरहत इहत ब्रह्मचारी ।
ब्रह्म नाम िेद । ब्रह्मनाम परमतत्िम् । तत्र र्य: चरहत ।
अहधकारी – ज्ञानं प्राितमिा: स्र्यात् ।
हजज्ञासत –अन्तेिासी हजज्ञासतभािेत्। ज्ञानं परमतत्त्िं ज्ञाततं र्यस्र्य इच्छा
भिहत स हजज्ञासत ।
िद्धािान् –अन्तेिासी िद्धािान् स्र्यात्। तिा चगीता
िद्धािान् िभते ज्ञानं तत्पर संर्यतेहन्द्रर्य ।
ज्ञानं िदध्िा परां शाहन्तमहचरेीाहधगच्छहत ।।
अन्तेिासी िद्धािान् ,तत्पर , संर्यतेहन्द्रर्य भिेत्। एतादृश एि जन
ज्ञानाजानं कततामिाहत।
शवद्याया: प्रकारा:
हिद्या -
पतरा िौहककपारिौहककहिद्यानां उत्कषा प्रहतभाहत। पराहिद्या
अपराहिद्येहत द्वे हिद्ये आस्ताम् तिाच मतण्डकोपहनषद् .
तस्मै िोिाच द्वे हिद्ये िेहदतवर्ये इहत ि स्म ब्रह्महिदो िदहन्त। पराचैिापरा
च ।
तत्रापरा ऋग्िेदो र्यजतिेद , सामिेदोऽििािेद हशक्षा, कल्पो वर्याकरीं
हनरूक्तम् छन्दो ज्र्यौहतषहमहत। अि परा र्यर्या तदक्षरमहधगम्र्यते।
शवद्याया: प्रकारा:
छन्दोग्र्योपहनषहद सिमप्रपाठके अपराहिद्यार्या हिस्तरश िीानमतपिभ्र्यते।
सनत्कत मारमतपगम्र्य नारद एिमतिाच - ऋग्िेदं भगिोऽध्र्येहम र्यजतिेदं सामिेदमाििाीं
चततिाहमहतिासपतराीं पञ्चमं िेदानां िेदं हपत्र्र्यं राहशं दैिं हनहधं िाकोिाक्र्यमेकार्यनं
देिहिद्यां ब्रह्महिद्यां भूतहिद्यां क्षत्रहिद्यां , नक्षत्रहिद्यां सपादेिजनहिद्यामेतद्
भगिोऽध्र्येहम सोऽिं भगिो मन्त्रहिदेिाहस्म नात्महिद् ।
१.ऋग्िेद , २. र्यजतिेद , ३.सामिेद , ४. अििािेद , ५.इहतिासपतराीम् ६. हपत्र्र्यम् ,
शतितषाहिज्ञानम् , ७. राहश -गहीतम् ८. दैिम् –उत्पातहिज्ञानम् , ९. हनहधम् -
अिाशास्त्रम् ,१०.िाकोिाक्र्यम् –तका शास्त्रम्,११.एकार्यनम्- नीहतशास्त्रम् ,१२.
देिहिद्याम् –हनरूक्तम्, १३.ब्रह्महिद्या –ब्रह्मज्ञानम्, शास्त्रीर्यज्ञानम्, १४. भूतहिद्या –
भौहतकी, रसार्यनम्, प्राहीशास्त्रम् , १५. क्षत्रहिद्याम् -धनतिेद सैहनकहशक्षा , १६.
नक्षत्रहिद्या – ज्र्यौहतषम् , १७. सपाहिद्या -सपाहिषहचहकत्सा १८.देिजनहिद्या -
िहितकिा: एता हिद्या अहधगता अिं मन्त्रहिदहस्म न आत्महिद् आत्मज्ञानं मदीर्यं
नाहस्त इत्र्यिा ।
प्रवचनम्
हशक्षीम्- हशक्षीहिधर्य:, हशक्षीकौशिाहन, हशक्षीवर्यूिा:, हशक्षीप्रहतमानम्,
हशक्षीसूत्राही, हशक्षीर्यतक्तर्य:, परीक्षीपद्धतर्य:, सिामेतत् हशक्षीेऽन्तभािहत।
बिुितताचार्या: अत्र्यन्तं कौशिेन अन्तेिाहसन: नानाहिद्या: किा: हशल्पाहन च
समतहचतहशक्षीहिहधहभ: बोधर्यहत स्म । हशक्षीकमा तेषाम् आचार्यााीां परमधमा:
आसीत्, अिािोितपतां हिषर्यासक्ततां हििार्य त्र्यागतप:पूतं जीिनं छात्रान्
अनतशाहस्त स्म । कीहतातञ्च आचार्यास्र्य तपोमर्यं गतीकीतानम्
आचार्या उपनर्यमानो ब्रह्मचारिरीं कृ ीतते गभामन्त: ।
तं रात्रीहस्तस्र उदरे हबभहता तं जातं द्रष्टुमहभसंर्यहन्त देिा: ।।
ओ३म् मम व्रते ते हृदर्यं दधाहम मम हचर्त्मनतहचर्त्ं ते अस्तत ।
मम िाचं एकमना जतषस्ि प्रजापहतष्ट्िा हनर्यतनक्तत मह्यम्
शवद्याशधगमाय सोपानाशन
ििीम्, मननम् , हनहदध्र्यासनम् , साक्षात्कार एहभ उपार्यै परमािात
हिद्याहधगमो भिहत, तत्िबोधो जार्यते। तिा च
आत्मा िारे द्रष्टवर्य िोतवर्यो मन्तवर्यो हनहदध्र्याहसतवर्य 23।
ििीम् . िोतवर्य ,मननम् . मन्तवर्य हनहदध्र्यासनम् . हनहदध्र्याहसतवर्य
साक्षात्कार - द्रष्टवर्य
ििीम् मननम् हनहदध्र्यासनम् साक्षात्कार:
ज्ञानाशधगमो नाम अनुभूशत:
र्यस्तत हक्रर्यािान् स पहण्डत: ,हक्रर्यार्यततम् ज्ञानम् –फ़हितं भिहत ।
िेदेषत ,शास्त्रेषत ,उपहनषहद अहधगम बोध इत्र्यस्र्य तात्पर्यं के ििं
हिषर्यपरिरचर्य तद् हिषर्यकं ज्ञानं िा नाहस्त अहपतत अनतभूहत प्रधाना
हिद्यते। तदानीमेि ज्ञानप्रािे कृ त्स्नता भिहत। र्यिािा अनतभूत्र्यैि
मनतजस्र्य हिचारे वर्यििारे च परिरितानं भिहत।
शशक्षायां तपस: स्थानम्
इर्यं सहमत्पृहििी द्यौहद्वातीर्योतान्तरिरक्षं सहमधा पृीाहत । अििा. ११.५.४
तमिं ब्रह्मीा तपसा िमेीानर्यैनं मेखिर्या हसनाहम ।।अििा. ६.१३३.३
सा नो मेखिे महतमा धेहि मेधामिो नो धेहि तप इहन्द्रर्यं च अििा. ६.१३३.४
अन्तेिासी किं ितेत -
प्रश्नोपहनषहद हपप्पिाद प्रोिाच तपसा , ब्रह्मचर्येी , हिद्यर्या, िद्धर्या च संित्सरं
संित्स्र्यिइहत । तप:, ब्रह्मचर्याम् , हिद्या, िध्दा इहत एताहन तत्िाहन ब्रह्महिद्याहधगमार्य
अत्र्यन्तं मूिभूताहन सहन्त।
तप अन्तरेी िौहककं िा पारिौहककं िा ज्ञानं िा नहि हकञ्चन प्राप्र्यते। अत
तपश्चरीीर्यम् ।ब्रह्मचर्याम् - हिषर्येभ्र्य पृिग् भूर्य ब्रह्मही ज्ञाने िा र्यदा संपृक्त भिहत जन
तदानीं र्यिािाबोधो जार्यते। ब्रह्मचर्याम् इहन्द्रर्यमनोहनिि इहन्द्रर्याीां मनस
संर्यमनम्।िध्दा - िद्धािान िभते ज्ञानम्। अिद्धो जन हकमहप साधहर्यततमजाहर्यततं िा
नािाहत। अिद्धर्यैि जीिने स्िैर्यं न भिहत। अिद्धो सिािा संशर्यिस्तोभिहत ।
आचायाान्तेवाशसनो: सरबन्ध:
आचार्या उपनर्यमानो ब्रह्मचारिरीं कृ ीतते गभामन्त: ।
तं रात्रीहस्तस्र उदरे हबभहता तंजातं द्रष्टुमहभसंर्यहन्त देिा: अििा.११.५.३
ओ३म् मम व्रते ते हृदर्यं दधाहम मम हचर्त्मनतहचर्त्ं ते अस्तत ।
मम िाचं एकमना जतषस्ि प्रजापहतष्ट्िा हनर्यतनक्तत मह्यम्
आचार्याान्तेिाहसनो: सम्बन्ध हपतापतत्रित् िताते तिा च िूर्यते पतु़त्रीर्यहत
आचार्या हशष्र्यम् पतत्रम् इि आचरहत इत्र्यिा । आचार्या अन्तेिाहसन
सिाहिधकल्र्याीार्य र्यतते।
शशक्षाया: लक्ष्यम्
हशक्षार्या िक्ष्र्यम् - ऐहिकामतहष्मकफिप्राहि:
हशक्षार्या िक्ष्र्यं आत्मानतभूहत तिा च
आत्मा िारे द्रष्टवर्य िोतवर्यो मन्तवर्यो हनहदध्र्याहसतवर्य ।
इिचेद् अिेदीत् अि सत्र्यमहस्त नोचेद् इि अिेदीत् मिती हिनहष्ट ।
भूतेषत भूतेषत हिहचत्र्य धीरा प्रेत्र्यास्माल्िोकादमृता भिहन्त।।
सैि हशक्षा र्यर्या ऐहिकामतहष्मक फिप्राहिभािहत। र्यस्र्यां हशक्षार्यां मानिवर्यहक्तत्िस्र्य
परिरहनहष्ठतोहिकास सम्पद्यते।
शास्त्ररचना/लेखननम्
1) सूत्रिन्िपरम्परा (गद्यरूपेी)
2) पद्यिन्िपरम्परा कारिरकािन्िपरम्परा वर्याडे: संिि:, भतृािरे:
िाक्र्यपदीर्यम्, न्र्यार्यशास्त्रस्र्य फ़हक्कका
3) िृहर्त्िन्िपरम्परा
4) सूत्रिाहताकिन्िपरम्परा
5) भाष्र्यिाहताकिन्िपरम्परा तत्राहप सूत्रिाहताकभाष्र्येषत पूिापक्षहिचार:
सिात्र, शास्त्रािे
6) भाष्र्यपरम्परा / चूहीापरम्परा, मिाभाष्र्यस्र्य उद्धताा चन्द्रगोमी आचार्या:
7) हििरीपरम्परा – न्र्यास:, हििरीकार: सतरेश्वराचार्या:
8) िीकापरम्परा – मल्िीनाि:, कै र्यि:, नागेश:
शास्त्रहिकाससंस्करी, प्रहतसंस्करीपरम्परा
क्रम
संख्र्या
कर्त्ाा मिहषा:, आचार्या: काि:
१ उपदेष्टा धन्िन्तरी 1500 ईस्िीर्याददपूिाम्
२ रचहर्यता आद्यसतितत: 1500 ईस्िीर्याददपूिाम्
३ संस्कताा सतितत: 200 ईस्िीर्याददे
४ प्रहतसंस्कताा नागाजतान: 500 ईस्िीर्याददे
५ उपबृंहिता चन्द्रि: 1000 ईस्िीर्याददे
६ िीकाकार: गर्यदास: 1100 ईस्िीर्याददे
७ िीकाकार: चक्रपाहीदर्त्: 1060 ईस्िीर्याददे
८ िीकाकार: डल्िी: 1200 ईस्िीर्याददे
1)आचार्याान्तेिाहसनो: सङ्कल्प:, िक्ष्र्यञ्च - गतीिर्त्ार्यततहिद्याप्राप्त्र्यै
आचार्याान्तेिाहसनो: कश्चन दृढतर: सङ्कल्प: स्र्यात् । तिा च
सिनािितत सि नौ भतनक्तत सि िीर्यं करिाििै। तेजहस्िनािधीतमस्तत मा हिहद्वषाििै ।।
गतरुहशष्र्याभ्र्यामधीतं तेजहस्ि भिेत् इहत प्रािाना कञ्चन सङ्कल्पं सूचर्यहत ।
2) प्रभाहिहक्रर्यान्िर्यनं , प्रभाहि-हशक्षीम् –
3) भाषाकौशिाहन – शास्त्रहशक्षीे गतीिर्त्ासंिधानार्य ििीभाषीपठनिेखनादीहन
चत्िारिर भाषाकौशिाहन अपेहक्षताहन ।
4) स्िाध्र्यार्य: सब्रह्मचारिरहभ: चचाा, अभ्र्यास: --
मिाभाष्र्यकार: ब्रूते चततहभा: प्रकारैहिाद्योपर्यतक्ता भिहत आगमकािेन, स्िाध्र्यार्यकािेन,
प्रिचनकािेन, वर्यििारकािेन च । ििीम्, मननम्, हनहदध्र्यासनम्, साक्षात्कार: ।
5) परीक्षा, मूल्र्याङ्कनम्, गतीदोषहििेचनम् –
6) स्ितन्त्रपर्यााहर्यहशक्षीवर्यिस्िाहनमााीम् –
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
1. परिरिारे शास्त्रसंरक्षीम् –
2. जीिन्ती परम्परा - र्या काहप परम्परा वर्यििारे भिहत जीिने आचर्याते सा जीिती
अन्र्यिा हिर्यते
3.मूििन्िानां कण्ठस्िीकरीम् - मूलग्रन्िानाां शास्त्राणाां कण्ठस्िीकरणस्य
परम्परा रामुख्येन भवेि्। यिा - वेदानाां कण्ठस्िीकरणम्,
4. वर्याख्र्यानिन्िानामध्र्यर्यनमध्र्यापनञ्च
5. मौहखकशास्त्रपरम्परा –
6. हिद्याभ्र्यासे शास्त्राध्र्यर्यने शतहचता
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
शास्त्राीां भौहतकरक्षीम् —
१. हशिासत शास्त्राही उत्कीीााहन भिहन्त चेत् एतादृश्र्य: हशिा र्याित् पर्यान्तं
स्िास्र्यहन्त शास्त्राही भौहतकरूपेी ताित् पर्यान्तं हिराजन्ते र्यिा — अशोकस्र्य
हशिािेखा:।
२. मतहद्रतिन्िरूपेी अििा हिहखतिन्िरूपेी शास्त्रसंरक्षीं भिहत।
िस्तहिहखतिन्िा:, मतहद्रतपतस्तकाहन िा हचरकािं र्याित् सतरहक्षताहन न भिहन्त
कािक्रमेी ताहन जीीााहन शीीााहन नष्टाहन च भिहन्त।
३. आधतहनकसाधनेषत र्यन्त्रेषत शास्त्रसंरक्षीम् — सङ्गीकर्यन्त्रे अन्तजाािे,
िाडाहडस्क मध्र्ये, सी.डी., डी.िी.डी., पेनड्राइि, इत्र्याहदषत संििसाधनेषत शास्त्राही
संििीततं शक्र्यन्ते परम् अत्राहप र्यन्त्रदोषे सहत संगृिीतं नष्टं भिहत टहिहत।
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
आत्मसमपाीं संस्कृ तभाषाहभमानं शास्त्रगौरिञ्च —
मातृभाहषत्िम् - संस्कृ तं मातृभाषा करीीर्या
आहिाकप्रर्योजनम् - कस्र्याहप शास्त्रस्र्य अििा कस्र्या: अहप भाषार्या:
िौहककजीिने आहिाकोपादेर्यता र्यहद भिहत तहिा जना: अिाप्राहिहनहमर्त्ं तां भाषां
तत्शास्त्रं सेिन्ते।
राजसंरक्षीम् - र्यस्र्या: कस्र्या: अहप भाषार्या: कृ ते शासनपक्षत: राजािर्य: प्राप्र्यते
तहिा सा भाषा तहस्मन् राज्र्ये अहनिार्यारूपेी राजकीर्य वर्यििारे प्राशासहनक-कार्येषत
िोकजीिने च प्रसृता, प्रर्यतक्ता भिहत।
धमासंस्कृ हतपरम्पराचारनीहतसंस्काराीां संिािकत्िम् - भारतीर्यधमासंस्कृ हत-
परम्परानीहतसंस्काराीां संिािकत्िरूपेी संस्कृ तभाषा हिद्यते।
िोके जार्यमानानां परिरितानानां पचनसामथ्र्याम् -
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
१. सत्संकल्प: हििेकपूीाहिचार:
२. कार्यार्योजना च तदनतहक्रर्या आफिप्रािेरहिराम: िम:
३. फिमूल्र्याङ्कनञ्च प्रािफिस्र्य गतीदोषहििेचनम्
संस्क
ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
दीक्षान्तोपदेश: - आचायास्य अनुशासनम्
िेदमनूच्र्याचार्योऽन्तेिाहसनमनतशाहस्त। सत्र्यंिद। धमाचरं। स्िाध्र्यार्यान्मा
प्रमद । आचार्याार्य हप्रर्यंधनमाहृत्र्य प्रजातन्ततं मा वर्यिच्छेत्सी । सत्र्यान्न
प्रमहदतवर्यम्। धमाान्न प्रमहदतवर्यम्। भूत्र्यै न प्रमहदतवर्यम्। देिहपतृकार्यााभ्र्यां
न प्रमहदतवर्यम्। मातृदेिोभि हपतृदेिोभि आचार्या देिोभि अहतहिदेिो
भि। र्यान्र्यनिद्याहन कमााही ताहन सेहितवर्याहन नो इतराही र्यान्र्यस्माकं
सतचरिरताहन ताहन त्िर्योपास्र्याहन नो इतराही ....... एष आदेश एष
उपदेश । एषा िेदोपहनषद्। एतदनतशासनम् एिमतपाहसतवर्यम्। एिमत
चैतदतपास्र्यम्। इत्िम् अतग्रमे जीवने सदाचारपूणशजीवनाय अनुशासनां तवतििम्।
प्राचीनशशक्षा
 तपस्िी,आचारिान्, अपरिरििी ,
बिुितत:,अध्र्याहत्मक:, धाहमाक:,
व्रती, मनोिैज्ञाहनक:, सदाचारी,
शास्त्रहनष्ीात:, हशक्षीकत शि: ,
समहपात:,छात्रित्सि:,आचार्या:
o अहधकारी, अनसूर्यक:, तपस्िी
ब्रह्मचारी, िद्धािान्,हजज्ञासत:,
सेिाशतिूषापर:,हिनर्यी ,ऋजत:,
समहपात:,त्र्यागी,व्रती,संर्यमी,
तत्पर:,मेधािीअन्तेिासी ।
आधुशनकशशक्षा
 इत्िं हनबान्ध: नाहस्त।
इत्िं हनबान्ध: नाहस्त।
 एकदा अध्र्यापकस्र्य हनर्यतक्ते : परं
न कदाहप अिाता परीक्ष्र्यते।
 शतल्कदाने समिा: ।
 अन्र्यहिशेष: कोऽहप हनबान्ध:
नाहस्त छात्रस्र्य कृ ते ।
प्राचीनशशक्षा
 हनश्शतल्का हशक्षा ।
 त्र्यागपूीाहशक्षा
 तपोमर्यं जीिनम् ।
 स्िसत्िाििम्बनं हशक्षीम्
 सा हिद्या र्या हिमतक्तर्ये।
 गतरुहशष्र्यर्यो:हपतृपतत्रसम्बन्ध:।
 सदाचारर्यतता नैहतकमानिीर्य -
मूल्र्याधारिरता धाहमाकी हशक्षा ।
 ब्रह्मचर्याम् अनतशासनमपेहक्षतम्
आधुशनकशशक्षा
 सशतल्का हशक्षा ।
 भोगपूीाहशक्षा
 हििासमर्यं जीिनम् ।
 र्यन्त्रोपकरीाहितं हशक्षीम्
 सा हिद्या र्या हनर्यतक्तर्ये
 कक्षार्यां हशक्षीे सम्बन्ध: ।
 आचारं हिना धमानैहतकमानिीर्य
मूल्र्यरहिता हशक्षा ।
 तिा नापेहक्षतम् ।
प्राचीनशशक्षा
 पाहण्डत्र्यपूीाा हशक्षा ।
 कक्षानार्यकीर्यहशक्षा ।
 अल्पवर्यर्यसाधनहशक्षा ।
 परम्पराहस्मताराष्रहनष्ठा हशक्षा ।
 सच्चरिरत्रप्रधाना हशक्षा ।
 हिश्वैकात्मताभािस्र्य हशक्षा ।
 प्राकृ हतकाध्र्याहत्मकिातािरीे
पर्याािरीरक्षीार्य हशक्षा ।
 सिे भिन्तत सतहखनो ..इहत हशक्षा
आधुशनकशशक्षा
 परीक्षािक्ष्र्यैकहनष्ठा हशक्षा ।
 न तिा हशक्षा ।
 वर्यर्यसाध्र्या हशक्षा ।
 पाश्चात्र्यप्रभािपूीाा हशक्षा ।
 धनसम्पादनप्रधाना हशक्षा ।
 न तिा ।
 भौहतकिातािरीे कृ तक
पर्याािरीरक्षीार्य हशक्षा ।
 हनजसतखार्य स्िािाार्य हशक्षा ।
धन्यवाद:

More Related Content

Similar to Challenges in Sanskrit Teaching

Similar to Challenges in Sanskrit Teaching (10)

D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
AMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशःAMARKOSH _ अमरकोशः
AMARKOSH _ अमरकोशः
 
Garbhavkranti and embryonic development
Garbhavkranti and embryonic developmentGarbhavkranti and embryonic development
Garbhavkranti and embryonic development
 
DPSVAVB017.pptx
DPSVAVB017.pptxDPSVAVB017.pptx
DPSVAVB017.pptx
 
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्पराउत्कृष्टा भारतीया कृषिविज्ञान परम्परा
उत्कृष्टा भारतीया कृषिविज्ञान परम्परा
 
Ppt sanskrit
Ppt sanskritPpt sanskrit
Ppt sanskrit
 
Haariitagiitaa
HaariitagiitaaHaariitagiitaa
Haariitagiitaa
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdfClass IX Sanskrit Ques Bank (Soft Copy) (1).pdf
Class IX Sanskrit Ques Bank (Soft Copy) (1).pdf
 
D07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdfD07_SVCMahatmyam_v1.pdf
D07_SVCMahatmyam_v1.pdf
 

Challenges in Sanskrit Teaching

  • 1. संस्क ृ तशास्त्रशशक्षणे उपहूतय:, समाधानाशन प्रस्तुतकर्त्ाा- डा. देवदर्त्सरोदे आचाया:, शशक्षाशास्त्रशवभाग:, राशरियसंस्क ृ तसंस्थानम्, श्रीसदाशशवपररसर:, पुरी
  • 2. Sanskrit is “More perfect than Greek, more copious than Latin,” Sir William jones “Without the Indian grammarians and Phoneticians whom he (Sir William jones) introduced and recommended to us it is difficult to imagine our nineteenth century school of Phonetics.” Among the Indian grammarians Panini ranks first, his work has been called the most complete grammar existing for any language dead or living. J. R. Firth Panini's grammar as 'one of the greatest monuments of human intelligence'.- L. Bloomfield "We owe a lot to the Indians, who taught us how to count, without which no worthwhile scientific discovery could have been made. '‘- Albert Einstein “India conquered and dominated China culturally for 20 centuries without ever having to send a single soldier across her border”;- Hu Shih, Chinese ambassador and philosopher, “In the whole world there is no study so beneficial and so elevating as that of the Upanishads. It has been the solace of my life, it will be the solace of my death.” – Schopenhauer philosopher "India is the cradle of the human race, the birthplace of human speech, the mother of history, the grandmother of legend, and the great grand mother of tradition.- Mark Twain (American Writer) प्रस्तावना
  • 3. न मे स्तेनो जनपदे न कदर्यो न मद्यप: । नानाहिताहिनााहिद्वान्न स्िैरी स्िैरिरीी कत त अश्वपति:(छान्दोग्य ५.११ ) एतद्देशप्रसूतस्र्य सकाशादिजन्मन । स्िं स्िं चरिरत्रं हशक्षेरन् पृहिवर्यां सिामानिा मनु: अितश्चततरो िेदान् पृष्ठत: सशरं धनत: इदं ब्राह्महमदं क्षात्रं शापादहप शरादहप परशुराम: सनत्कुमारमुपगम्य नारदः एवमुवाच - ऋग्िेदं भगिोऽध्र्येहम र्यजतिेदं सामिेदमाििाीं चततिाहमहतिासपतराीं पञ्चमं िेदानां िेदं हपत्र्र्यं राहशं दैिं हनहधं िाकोिाक्र्यमेकार्यनं देिहिद्यां ब्रह्महिद्यां भूतहिद्यां क्षत्रहिद्यां , नक्षत्रहिद्यां सपादेिजनहिद्यामेतद् भगिोऽध्र्येहम सोऽिं भगिो मन्त्रहिदेिाहस्म नात्महिद् । अनेन ज्ञायिे धारणाशति:, अतधगमयोग्यिा च तकयिी आसीतदति । साम्रिमतप ऋग्वेतदनाां दशग्रतन्िपरम्परा जीवति। प्रस्तावना
  • 4. भारतस्र्य प्रहतष्ठे द्वे संस्कृ तं संस्कृ हतस्तिा तत्राहप संस्कृ हत: संस्कृ ताहिता भारिीयवैतदकसांस्कृति: आदशशभूिा तवद्यिे अि: तवश्वजनै: वरणीया अतस्ि ििा च यजुवेदस्य मन्र: …… सा प्रिमा संस्कृ हत हिश्विारा:१ कस्यातप देशस्य मानवसमुदायस्य सांस्कृति:, सभ्यिा, परम्परा, रीति: , नीति: , सांस्कारा: , आचारा:, तवचारा:, दशशनां, कला, सातित्यम्, ऐतिह्यम्, च ित्तद्देशीयशास्त्रेषु सातित्ये लोकजीवने, िदीयभाषासु च उपलभ्यन्िे। शास्त्रसांरक्षणेन भाषासांरक्षणेन च सांस्कृति: सभ्यिा, परम्परा, मूल्यान्यतप रतक्षिातन भवतन्ि। अि: अतिराचीनकालाद् अद्यावतध वेदानाां वैतदकशास्त्राणाां सांक्षणस्य अजस्रां कातप परम्परा अनुविशिे। ििा च आि भाष्यकार: पिञ्जतल: — ब्राह्मीेन हनष्कारीो धमा: षडङ्गो िेदोऽध्र्येर्यो ज्ञेर्यश्च अहप च िेदानां रक्षािामध्र्येर्यं वर्याकरीम्२ इहत। (म.भाष्य पस्पशा.) अत: शास्त्रसंरक्षीं कर्त्ावर्यहमहत फ़हितम् । प्रस्तावना
  • 5. संस्कृ तम् - आदौ ताित् संस्कृ तं नाम हकम् ? संस्कृ तं नाम दैिीिाग् अन्िाख्र्याता मिहषाहभ: मिहषाहभ: संस्कृ तं दैिी िाीीहत वर्याख्र्याता । परं भाष्र्यकारस्त्िेिमाि संस्कृ त्र्य संस्कृ त्र्य पदाहन उत्सृज्र्यन्ते अिाात् शाहददका प्रकृ हतं प्रत्र्यर्यं च हिहिच्र्य . प्रकृ हतप्रत्र्यर्यहिभागश: पदाहन संस्कत िाहन्त, एिंजातीर्यका संस्कृ ता संस्कृ तभाषा । हकहमदं शास्त्रं नाम इहत हजज्ञासार्यामतच्र्यते शास्त्रम् - शास्तीहत शास्त्रम् । हशष्र्यते अनेन इहत शास्त्रम् । शासत अनतहशष्टौ इत्र्यस्मात् धातो औीाहदकसूत्रेी, करीसाधने ष्रन् प्रत्र्यर्ये ‘शास्त्रम्’ इहत पदं हसद्धर्यहत– शास्त्रं नाम सदसहद्विेकं करोहत , संदेिपदेषत िस्ततषत प्रमाीहमि राजते , सन्मागं नर्यहत, बतहद्धं हिशारदीं करोहत, ज्ञाननेत्रमतन्मीिर्यहत , मागादशानं हिदधाहत , हिज्ञानं हिकचीकरोहत । पदानां व्याख्या
  • 6. शास्त्रस्र्य परिरभाषा शाहस्त र्यत् साधनोपार्यं पतरुषािास्र्य हनहमर्त्म् । तिैि बन्धनोपार्यं तत् शास्त्रम् इहत कथ्र्यते ।। धमाशिशकाममोक्षादीनाां पुरुषािशचिुष्टयस्य सम्राप्तत्यै उपायां बोधयति, सवशदु:खबन्धनेभ्यो मुिये उपायां सूचयति िच्छास्त्रम् इत्युच्यिे । कत मारिरिभट्ट: शास्त्रमेिमाि प्रिृहर्त्िाा हनिृहर्त्िाा हनत्र्येन कृ तके न िा । पतंसां र्येनोपहदश्र्यते तच्छास्त्रमहभधीर्यते ।। संस्क ृ तशास्त्रशशक्षणे उपहूतय:, समाधानाशन
  • 7. शास्त्रमित्त्िम् – भारिीयपरम्परायाां धमाशधमशयो: सदसिो: कत्तशव्याकत्तशव्ययो: तववेकां किुुं श्रुतिस्मृतिशास्त्ररमाणान्यन्िरेण नास्त्यन्यच्छरण्यम् अि एव एवांजािीयकां रमाणभूिां शास्त्रम् अस्मत्सांस्कृिे: जीवािुभूिां वरीवतिश। अिाकामेष्िसक्तानां धमाज्ञानं हिधीर्यते। धमाहजज्ञासमानानां प्रमाीं परमं ितहत: ।। मनु. अतप च तस्माच्छास्त्रं प्रमाीं ते कार्यााकार्यावर्यिहस्ितौ। ज्ञात्िा शास्त्रहिधानोक्तं कमा कतताहमिािाहस।। गीिा संस्क ृ तशास्त्राणां महत्वम्
  • 8. शब्दरमाणस्य शास्त्रस्य मािात्म्यां िररणातप भतणिम् िस्तस्पशााहदिान्धेन, हिषमे पहि धािता। अनतमानप्रधानेन, हिहनपातो न दतिाभ: ।। कायशतसति: - कायशतसतिरतप शास्त्रेण अिाशि् शास्त्रज्ञानेन सांभवति ििा च शास्त्रतो गतरूतश्चैि स्ितश्चेहत हत्रहसद्धर्य । सिात्र पतरुषािास्र्य न दैिस्र्य कदाचन । धमाहनर्यमािं शास्त्रम् - शास्त्रेण िर धमाशधमशतवषये कमाशकमशतवषये सन्देिपदेषु तनयम: तियिे यिा भाष्यकारेणोिम् इयां गम्या इयम् अगम्या इति । अस्माकम् अहस्तत्िबोध: - के वयां के च अस्मदतभजना:(कश्मीरस्य मूलतनवातसन: के ?) (N.R.C.), अतस्मिाबोध: पूवशपुरुषबोध:, इतििासबोध:, अतमिज्ञानतवज्ञानबोध: शास्त्रैरेव सम्भवति । संस्क ृ तशास्त्राणां महत्वम्
  • 9. पराहिद्या अपराहिद्येहत द्वे हिद्ये ििा च तस्मै िोिाच द्वे हिद्ये िेहदतवर्ये इहत ि स्म ब्रह्महिदो िदहन्त। पराचैिापरा च । तत्रापरा ऋग्िेदो र्यजतिेद , सामिेदोऽििािेद हशक्षा, कल्पो वर्याकरीं हनरूक्तम् छन्दो ज्र्यौहतषहमहत। अि परा र्यर्या तदक्षरमहधगम्र्यते। मुण्डकोपतनषद् . अष्टादशहिधं शास्त्रम् – अङ्गाहन िेदाश्चत्िारो मीमांसा न्र्यार्यहिस्तर । धमाशास्त्रं पतराीञ्च हिद्याद्ध्र्येता: चततदाश आर्यतिेदो धनतिेदो गान्धिाश्चेहत ते त्रर्य । अिाशास्त्रं चततिाञ्च हिद्याद्ध्र्यष्टादश एता ।। आन्िीहक्षकी(न्र्यार्यशास्त्रम्) त्रर्यी हिद्या ( िेदत्रर्यी ) िाताा (अिाशास्त्रम्) दण्डनीहतश्च(राजनीहत:) चतस्र एि हिद्या इहत - कौहिल्र्य: संस्क ृ तशास्त्राशण- शवद्या:
  • 10. ३२ हिद्या: - १.िृक्षहिद्या २.पशतहिद्या ३.मनतष्र्यहिद्या ४. संसेचनहिद्या ५. संिरीहिद्या ६.स्तम्भनहिद्या ७.दृहतहिद्या ८.भस्मीकरीहिद्या -९.संकरहिद्या १०. पृिक्करीहिद्या ११. तरीहिद्या १२. नौहिद्या १३.नौकाहिद्या १४.अश्वहिद्या १५. पिहिद्या १६.घंिापिहिद्या १७. सेततहिद्या १८.शकत न्तहिद्या १९.हिमानहिद्या २०. िासोहिद्या २१.कत रिट्टहिद्या २२.मंहदरहिद्या २३. प्रासादहिद्या २४. आकरहिद्या २५. कू िहिद्या २६. आकारहिद्या २७. र्यतद्धहिद्या २८.आपीहिद्या २९.राजगृिहिद्या ३०.सिाजनािासहिद्या ३१. िनोपिनहिद्या ३२. देिािर्यहिद्या भृगुशशल्पशास्त्रे वशणाता: ३२ शवद्या:, ६४ कला:
  • 11. 1. धाततशोधनम्, 2. िास्ततहिद्या, 3. शतकसारिरका 4. छंद:अहभधानकोष: 5. छिहिद्या: 6. िस्त्रगोपनम् (हसिनम्) 7. जितरंग:- 8. शैय्र्यारचना, 9. हचत्रकिा, 10. अहभनर्य: 11. पानकरस: 12. दतिााच:, 13. आकरज्ञानम् 14. िृक्षार्यतिेद:, 15. परिट्टकािेत्रिाीकल्प:,16. अनतशासहनक:17. वर्यार्यामहिद्या: 18. हिजर्यकौशिहिद्या, 19. बािक्रीड़ाकमा, 20. पाकहिपाक: 21. पतस्तकिाचनम्, 22. भाषाज्ञानम्, 23. प्रिेहिका:, 24. कौचतमार:, 25. प्रहतमािा: 26. िस्तिाघि: 27. आकषाीम् 28. कावर्यसमस्र्यापूहता: 29. महीभूहमका:, 30. धारीमातृका: 31. सम्पाठर्य: , 32. अर्त्रहिकल्प: , 33. र्यंत्रमातृका:, 34. गन्धर्यतहक्त: 35. द्यूतक्रीड़ा:, 36. हक्रर्याहिकल्प: 37. मानसीकावर्यहक्रर्या:, 38. आभूषीम्, 39. के शशेखर:, 40. मेषकत क्कत ििािक:, 41. माल्र्यििन:, 42. हिशेषकच्छेदज्ञानम्, 43. महीराग:, 45. तंडतिकत सतमािहि:, 46. संगीतकिा, 47. नृत्र्यकिा, 48. के शमाजानम् 49. उदकघात:, 50.नेपथ्र्य:,51.पतष्पास्तरीम्, 52. कीापत्रम् 53. उत्सादनम्, 54. दशनिसनहक्रर्या:, 55. रत्नरौप्र्य - परीक्षीम्, 56. ततका कमा, 57. तक्षीकमा, 58. अक्षरमतहष्टकाकिनम्, 59. सूत्रसूहचकमा 60. म्िेंहछकिाहिकल्प: 61. माल्र्यिन्िहिकल्प:, 62. हचत्रकिा 63. इंद्रजाि: 64. कार्याकल्प: शतक्रनीतौ िहीाता: ६४ किा:
  • 12. साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: – 1) तपहस्िनां शास्त्रनदीष्ीानाम् पारम्परिरककत शिाचार्यााीां हदनेहदने क्षीर्यमाीा संख्र्या । 2) हजज्ञासतच्छात्राीामल्पता, प्रार्य: बतहद्धमन्त: छात्रा: आधतहनकशास्त्राही पठहन्त। 3) अनतिादपद्धत्र्या संस्कृ तेतरभाषर्या संस्कृ तशास्त्रहशक्षीम् । 4) उन्नतिक्ष्र्यिीनं ध्र्येर्यरहितं संकल्परहितं प्रमाीपत्रहनहमर्त्म्औपचारिरकहशक्षीम्। 5) पाश्चात्त्र्यहशक्षापद्धहत:, परीक्षापद्धहत:, प्रमाीपत्रमान्र्यता न तत िैदतष्र्यमान्र्यता। 6) नानाशास्त्राीां हिशाििाङ्मर्यस्र्य, िीकोपिीकािन्िानां छात्राीाम् अध्र्यापकानां कृ ते परिरचर्याभाि:। 7) हिद्यमान पतस्तकािर्यानां परिरचर्य: सरस्ितीमिि:, अड्र्यार, कश्मीर् ( पतस्तकािर्यानां नाश: नािन्दा, तक्षशीिा, ििभी, उज्जैन भोजराजस्र्य िन्िािर्यस्र्य ) । 8) पाण्डतहिहपपठनम्, सम्पादनम्, संरक्षीम् क्षीर्यमाीमहस्त संस्क ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
  • 13. साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: – 1) साम्प्रतं शास्त्राध्र्यर्यनम् नाम स्िल्पसूचनासंििीम् नतत शास्त्रे पूीापाहण्डत्र्यसम्पादनं न च चरिरत्रहनमााीम् न िा समाजहितम् । 2) धनाजाने भोगे च प्रिृहर्त्:, शास्त्रे हिमतखता 3) संस्कृ ते सामहर्यकहिषर्याीां शास्त्राीामभाि:। 4) भौहतकपतस्तकिेखनम्, आदानम्, पठनम् क्षीर्यमाीमहस्त । 5) संस्कृ तभाषर्या गहीतहशल्पहिज्ञानाहदहिषर्याीां हशक्षीस्र्याभाि: । 6) संस्कृ ते गहीतहशल्पहिज्ञानाहदहिषर्याीां सामग्र्र्याभाि: 7) हशल्पाहदजीहिकोपाजानहशक्षीस्र्याभाि: । 8) आधतहनकसंगीकान्तजाािाहदर्यन्त्राीां हशक्षीतन्त्रांशानां परिरचर्याभाि: प्रर्योगाकत शिता च । संस्क ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
  • 14. साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: – 1) हिद्यािर्येषत हिश्वहिद्यािर्येषत च हशक्षीेतरकार्याक्रमाीामाहधक्र्यम् अिकाशहदनानामाहधक्र्यम् । प्रार्य: अनध्र्यार्य: 2) सामाहजकौदाहसन्र्यम् । 3) सिाकारीर्यसंस्कृ तहिद्यािर्यानामाचार्यााीां सामाहजकजनै:, समाजेन सि घहनष्ठसम्बन्धाभाि:। 4) संस्कृ ताचार्यााीां संघीभूर्य गीकार्येऽप्रिृहर्त्:( team work )र्यत: संिहत:कार्यासाहधका भिहत । 5) सिाकारीर्यनीहतहक्रर्यान्िर्यर्योरभाि: 6) समाजजीिने सिाकारीर्यक्षेत्रे शास्त्रहशक्षीं प्रहत उपेक्षाभाि:, कर्त्ावर्यहिमतखता, 7) हशल्पाहदजीहिकोपाजानहशक्षीस्र्याभाि: । संस्क ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
  • 15. साम्प्रतं संस्कृ तशास्त्रहशक्षीे समस्र्या: – 1) पारम्परिरककिाहशल्पवर्यिसार्यानां र्यत्र हिहखतं शास्त्रम् नाहस्त। औपचारिरकहशक्षीवर्यिस्िा च नाहस्त तेषां प्रमाीपत्रमान्र्यता संरक्षीोपार्यानामभाि: 2) अत्र्यहधकं संगीकान्तजाािाहदर्यन्त्रािम्बनम्, र्यन्त्राधीनं पतस्तकस्िं शास्त्रज्ञानं न तत स्िात्महन। सिात्र गतगि न र्यतज्र्यते तत्र दोषभूहर्यष्ठं हिद्यते बिुत्र संदेिास्पदं हिद्यते। र्यन्त्रेी वर्याहिभाहिष्र्यहत सौकर्यं भहिष्र्यहत अहधगमस्तत अध्र्येतत: अध्र्येतरिर जार्यते स चाहधगम: चेतनाितां मानहसकी बौहद्धकी प्रहक्रर्या मानिीर्यहशक्षीाहधगमपरम्परर्या शास्त्राही, हिद्याकिाहशल्पाहन संरक्ष्र्यन्ते िस्ततत: र्यत्र चैतन्र्यस्र्य स्पन्दनं हिद्यते । 3) हशक्षीसंस्िानां, पारम्परिरकगतरुकत िानां पाठशािानां , मठानां दीनािस्िा क्षर्य:, तदिं प्रदर्त्भूमे:, कृ हषक्षेत्रस्र्य आर्यसाधनस्र्य नाश:, मठे हशक्षीवर्यिस्िार्या: क्षर्य: । संस्क ृ तशास्त्रशशक्षणे अन्तराया:, आह्वानाशन
  • 16. १. िेदानां क्षीर्यमाीा अध्र्यापनपरम्परा २. क्षीर्यमाीा िेदभाष्र्यपरम्परा ३. उपिेदानां क्षीर्यमाीा अध्र्यापनपरम्परा ४. ब्राह्मीिन्िानाम् आरण्र्यकिन्िानाम् उपहनषदाम् क्षीर्यमाीा अध्र्यापनपरम्परा ५. िेदाङ्गानां क्षीर्यमाीा अध्र्यापनपरम्परा ६. दशानशास्त्राीां क्षीर्यमाीा अध्र्यापनपरम्परा ७. ३२ हिद्या, ६४ किानां हशल्पानां क्षीर्यमाीा हशक्षीपरम्परा ८. अन्र्यज्ञानहिज्ञानशास्त्राीां क्षीर्यमाीा हशक्षीपरम्परा ९. क्षीर्यमाीा: पाण्डतहिहपताडपत्रभूजापत्रिन्िा: १०. नष्टा: िन्िािर्या:, क्षीर्यमाीा: िन्िािर्या: क्षीयमाणा शास्त्रपररपरा
  • 17. संस्िाक्षर्य: - १. आिमवर्यिस्िा - ब्रह्मचर्याािम:, गृिस्िािम:, िानप्रस्िािम:, सन्र्यासािम: २. िामवर्यिस्िा – नागरीकरीेन धनेच्छर्या जीहिकोपाजानेच्छर्या जना: पारम्परिरकहिद्यां किां हशल्पं परिरत्र्यज्र्य नगरं प्रहत धािहन्त तेन पारम्परिरकहिद्या किा हशल्पं च जिेन क्षीर्यमाीं हिद्यते ३. धमावर्यिस्िा - धमााचार्यााीाम् ऐकमत्र्यं नाहस्त र्यिा शङ्कराचार्याा: तेन सदाचार:, धमााचार: , समाजे संर्यमसदाचारर्यततजीिनं क्षीर्यमाीं हिद्यते ४. राजवर्यिस्िा - भारतीर्यहिद्या,संस्कृ तशास्त्राही, भाषा:, किा:, हशल्पाहन के न्द्रराज्र्यसिाकारपक्षत: उपेहक्षताहन सहन्त , ५. हिद्यावर्यिस्िा - के न्द्रराज्र्यसिाकारपक्षत: समाजपक्षत: पाश्चात्त्र्यहिद्यावर्यिस्िा, पाठ्र्यक्रम:, उपजीहिकावर्यिस्िा, अध्र्यापनमाध्र्यमवर्यिस्िा आङ्ग्िभाषा ६. अज्ञानता – इहतिासरीहतनीहतधमाकमापिाादीनां परम्परार्या: अबोध: । संस्क ृ तशास्त्रशशक्षणस्य क्षयस्य कारणाशन
  • 18. संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया: ज्ञानप्रदानार्य हशक्षावर्यिस्िा किंभूता स्र्यात् ? सा तैहतरीर्योपहनषहद हशक्षाध्र्यार्ये िहीाता । अिाहधहिद्यम् -आचार्या पूिारूपम् अन्तेिास्र्यतर्त्ररूपं हिद्यासहन्ध प्रिचनं संधानम्। इत्र्यहधहिद्यम्। हिद्याहधगमार्य हशक्षीाहधगमािाम् अत्र चत्िार: घिका: िहीाता: ते च आचार्या:, अन्तेिासी, हिद्या, प्रिचनम् , एते चत्िार: घिका: परिररक्ष्र्यन्ते चेत् कृ त्स्नं संस्कृ तशास्त्रं संस्कृ तशास्त्रहशक्षीं च परिररहक्षतं भिहत आचार्या: अन्तेिासी हिद्या
  • 19. आचार्यास्र्य िक्षीम्- आचार्या: कस्माद् ? आचारं िािर्यहत , आहचनोहत अिाान् आहचनोहत बतहद्धहमहत िा । हनरुक्तम् बिुितत: आचार्या: स्र्यात् । शास्त्रहनष्ीात: हशक्षीकत शि: समहपात: सदाचारी छात्रित्सि:
  • 20. आचायास्य लक्षणम् आचार्या आचारं िािर्यहत ... आचार्या सदाचारी, धाहमाक , नैहतक , तपस्िी सन् आत्मन अन्तेिाहसन आचारं िािर्यहत। आचार्या आहचनोहत अिाम् – आचार्या नानाहिद्यासत, किासत, हशल्पेषत हनपती भिेत्। िोके सिाहिध ज्ञानहिज्ञानस्र्य हशक्षीं शददै भिहत। अत: स शददकोहिदोऽहप स्र्यात् । आचार्या आहचनोहत बतहद्धम् – आचार्या अन्तेिाहसहन अन्तहनाहिता सतिा शक्ती , जागरर्यहत। बतद्धे हिकासं करोहत, मानहसकशहक्तं िधार्यहत ।
  • 22. अन्तेवासी ब्रह्मचारी -अन्तेिासी ब्रह्मचारी स्र्यात्। ब्रह्मही चरहत इहत ब्रह्मचारी । ब्रह्म नाम िेद । ब्रह्मनाम परमतत्िम् । तत्र र्य: चरहत । अहधकारी – ज्ञानं प्राितमिा: स्र्यात् । हजज्ञासत –अन्तेिासी हजज्ञासतभािेत्। ज्ञानं परमतत्त्िं ज्ञाततं र्यस्र्य इच्छा भिहत स हजज्ञासत । िद्धािान् –अन्तेिासी िद्धािान् स्र्यात्। तिा चगीता िद्धािान् िभते ज्ञानं तत्पर संर्यतेहन्द्रर्य । ज्ञानं िदध्िा परां शाहन्तमहचरेीाहधगच्छहत ।। अन्तेिासी िद्धािान् ,तत्पर , संर्यतेहन्द्रर्य भिेत्। एतादृश एि जन ज्ञानाजानं कततामिाहत।
  • 23. शवद्याया: प्रकारा: हिद्या - पतरा िौहककपारिौहककहिद्यानां उत्कषा प्रहतभाहत। पराहिद्या अपराहिद्येहत द्वे हिद्ये आस्ताम् तिाच मतण्डकोपहनषद् . तस्मै िोिाच द्वे हिद्ये िेहदतवर्ये इहत ि स्म ब्रह्महिदो िदहन्त। पराचैिापरा च । तत्रापरा ऋग्िेदो र्यजतिेद , सामिेदोऽििािेद हशक्षा, कल्पो वर्याकरीं हनरूक्तम् छन्दो ज्र्यौहतषहमहत। अि परा र्यर्या तदक्षरमहधगम्र्यते।
  • 24. शवद्याया: प्रकारा: छन्दोग्र्योपहनषहद सिमप्रपाठके अपराहिद्यार्या हिस्तरश िीानमतपिभ्र्यते। सनत्कत मारमतपगम्र्य नारद एिमतिाच - ऋग्िेदं भगिोऽध्र्येहम र्यजतिेदं सामिेदमाििाीं चततिाहमहतिासपतराीं पञ्चमं िेदानां िेदं हपत्र्र्यं राहशं दैिं हनहधं िाकोिाक्र्यमेकार्यनं देिहिद्यां ब्रह्महिद्यां भूतहिद्यां क्षत्रहिद्यां , नक्षत्रहिद्यां सपादेिजनहिद्यामेतद् भगिोऽध्र्येहम सोऽिं भगिो मन्त्रहिदेिाहस्म नात्महिद् । १.ऋग्िेद , २. र्यजतिेद , ३.सामिेद , ४. अििािेद , ५.इहतिासपतराीम् ६. हपत्र्र्यम् , शतितषाहिज्ञानम् , ७. राहश -गहीतम् ८. दैिम् –उत्पातहिज्ञानम् , ९. हनहधम् - अिाशास्त्रम् ,१०.िाकोिाक्र्यम् –तका शास्त्रम्,११.एकार्यनम्- नीहतशास्त्रम् ,१२. देिहिद्याम् –हनरूक्तम्, १३.ब्रह्महिद्या –ब्रह्मज्ञानम्, शास्त्रीर्यज्ञानम्, १४. भूतहिद्या – भौहतकी, रसार्यनम्, प्राहीशास्त्रम् , १५. क्षत्रहिद्याम् -धनतिेद सैहनकहशक्षा , १६. नक्षत्रहिद्या – ज्र्यौहतषम् , १७. सपाहिद्या -सपाहिषहचहकत्सा १८.देिजनहिद्या - िहितकिा: एता हिद्या अहधगता अिं मन्त्रहिदहस्म न आत्महिद् आत्मज्ञानं मदीर्यं नाहस्त इत्र्यिा ।
  • 25. प्रवचनम् हशक्षीम्- हशक्षीहिधर्य:, हशक्षीकौशिाहन, हशक्षीवर्यूिा:, हशक्षीप्रहतमानम्, हशक्षीसूत्राही, हशक्षीर्यतक्तर्य:, परीक्षीपद्धतर्य:, सिामेतत् हशक्षीेऽन्तभािहत। बिुितताचार्या: अत्र्यन्तं कौशिेन अन्तेिाहसन: नानाहिद्या: किा: हशल्पाहन च समतहचतहशक्षीहिहधहभ: बोधर्यहत स्म । हशक्षीकमा तेषाम् आचार्यााीां परमधमा: आसीत्, अिािोितपतां हिषर्यासक्ततां हििार्य त्र्यागतप:पूतं जीिनं छात्रान् अनतशाहस्त स्म । कीहतातञ्च आचार्यास्र्य तपोमर्यं गतीकीतानम् आचार्या उपनर्यमानो ब्रह्मचारिरीं कृ ीतते गभामन्त: । तं रात्रीहस्तस्र उदरे हबभहता तं जातं द्रष्टुमहभसंर्यहन्त देिा: ।। ओ३म् मम व्रते ते हृदर्यं दधाहम मम हचर्त्मनतहचर्त्ं ते अस्तत । मम िाचं एकमना जतषस्ि प्रजापहतष्ट्िा हनर्यतनक्तत मह्यम्
  • 26. शवद्याशधगमाय सोपानाशन ििीम्, मननम् , हनहदध्र्यासनम् , साक्षात्कार एहभ उपार्यै परमािात हिद्याहधगमो भिहत, तत्िबोधो जार्यते। तिा च आत्मा िारे द्रष्टवर्य िोतवर्यो मन्तवर्यो हनहदध्र्याहसतवर्य 23। ििीम् . िोतवर्य ,मननम् . मन्तवर्य हनहदध्र्यासनम् . हनहदध्र्याहसतवर्य साक्षात्कार - द्रष्टवर्य ििीम् मननम् हनहदध्र्यासनम् साक्षात्कार:
  • 27. ज्ञानाशधगमो नाम अनुभूशत: र्यस्तत हक्रर्यािान् स पहण्डत: ,हक्रर्यार्यततम् ज्ञानम् –फ़हितं भिहत । िेदेषत ,शास्त्रेषत ,उपहनषहद अहधगम बोध इत्र्यस्र्य तात्पर्यं के ििं हिषर्यपरिरचर्य तद् हिषर्यकं ज्ञानं िा नाहस्त अहपतत अनतभूहत प्रधाना हिद्यते। तदानीमेि ज्ञानप्रािे कृ त्स्नता भिहत। र्यिािा अनतभूत्र्यैि मनतजस्र्य हिचारे वर्यििारे च परिरितानं भिहत।
  • 28. शशक्षायां तपस: स्थानम् इर्यं सहमत्पृहििी द्यौहद्वातीर्योतान्तरिरक्षं सहमधा पृीाहत । अििा. ११.५.४ तमिं ब्रह्मीा तपसा िमेीानर्यैनं मेखिर्या हसनाहम ।।अििा. ६.१३३.३ सा नो मेखिे महतमा धेहि मेधामिो नो धेहि तप इहन्द्रर्यं च अििा. ६.१३३.४ अन्तेिासी किं ितेत - प्रश्नोपहनषहद हपप्पिाद प्रोिाच तपसा , ब्रह्मचर्येी , हिद्यर्या, िद्धर्या च संित्सरं संित्स्र्यिइहत । तप:, ब्रह्मचर्याम् , हिद्या, िध्दा इहत एताहन तत्िाहन ब्रह्महिद्याहधगमार्य अत्र्यन्तं मूिभूताहन सहन्त। तप अन्तरेी िौहककं िा पारिौहककं िा ज्ञानं िा नहि हकञ्चन प्राप्र्यते। अत तपश्चरीीर्यम् ।ब्रह्मचर्याम् - हिषर्येभ्र्य पृिग् भूर्य ब्रह्मही ज्ञाने िा र्यदा संपृक्त भिहत जन तदानीं र्यिािाबोधो जार्यते। ब्रह्मचर्याम् इहन्द्रर्यमनोहनिि इहन्द्रर्याीां मनस संर्यमनम्।िध्दा - िद्धािान िभते ज्ञानम्। अिद्धो जन हकमहप साधहर्यततमजाहर्यततं िा नािाहत। अिद्धर्यैि जीिने स्िैर्यं न भिहत। अिद्धो सिािा संशर्यिस्तोभिहत ।
  • 29. आचायाान्तेवाशसनो: सरबन्ध: आचार्या उपनर्यमानो ब्रह्मचारिरीं कृ ीतते गभामन्त: । तं रात्रीहस्तस्र उदरे हबभहता तंजातं द्रष्टुमहभसंर्यहन्त देिा: अििा.११.५.३ ओ३म् मम व्रते ते हृदर्यं दधाहम मम हचर्त्मनतहचर्त्ं ते अस्तत । मम िाचं एकमना जतषस्ि प्रजापहतष्ट्िा हनर्यतनक्तत मह्यम् आचार्याान्तेिाहसनो: सम्बन्ध हपतापतत्रित् िताते तिा च िूर्यते पतु़त्रीर्यहत आचार्या हशष्र्यम् पतत्रम् इि आचरहत इत्र्यिा । आचार्या अन्तेिाहसन सिाहिधकल्र्याीार्य र्यतते।
  • 30. शशक्षाया: लक्ष्यम् हशक्षार्या िक्ष्र्यम् - ऐहिकामतहष्मकफिप्राहि: हशक्षार्या िक्ष्र्यं आत्मानतभूहत तिा च आत्मा िारे द्रष्टवर्य िोतवर्यो मन्तवर्यो हनहदध्र्याहसतवर्य । इिचेद् अिेदीत् अि सत्र्यमहस्त नोचेद् इि अिेदीत् मिती हिनहष्ट । भूतेषत भूतेषत हिहचत्र्य धीरा प्रेत्र्यास्माल्िोकादमृता भिहन्त।। सैि हशक्षा र्यर्या ऐहिकामतहष्मक फिप्राहिभािहत। र्यस्र्यां हशक्षार्यां मानिवर्यहक्तत्िस्र्य परिरहनहष्ठतोहिकास सम्पद्यते।
  • 31. शास्त्ररचना/लेखननम् 1) सूत्रिन्िपरम्परा (गद्यरूपेी) 2) पद्यिन्िपरम्परा कारिरकािन्िपरम्परा वर्याडे: संिि:, भतृािरे: िाक्र्यपदीर्यम्, न्र्यार्यशास्त्रस्र्य फ़हक्कका 3) िृहर्त्िन्िपरम्परा 4) सूत्रिाहताकिन्िपरम्परा 5) भाष्र्यिाहताकिन्िपरम्परा तत्राहप सूत्रिाहताकभाष्र्येषत पूिापक्षहिचार: सिात्र, शास्त्रािे 6) भाष्र्यपरम्परा / चूहीापरम्परा, मिाभाष्र्यस्र्य उद्धताा चन्द्रगोमी आचार्या: 7) हििरीपरम्परा – न्र्यास:, हििरीकार: सतरेश्वराचार्या: 8) िीकापरम्परा – मल्िीनाि:, कै र्यि:, नागेश:
  • 32. शास्त्रहिकाससंस्करी, प्रहतसंस्करीपरम्परा क्रम संख्र्या कर्त्ाा मिहषा:, आचार्या: काि: १ उपदेष्टा धन्िन्तरी 1500 ईस्िीर्याददपूिाम् २ रचहर्यता आद्यसतितत: 1500 ईस्िीर्याददपूिाम् ३ संस्कताा सतितत: 200 ईस्िीर्याददे ४ प्रहतसंस्कताा नागाजतान: 500 ईस्िीर्याददे ५ उपबृंहिता चन्द्रि: 1000 ईस्िीर्याददे ६ िीकाकार: गर्यदास: 1100 ईस्िीर्याददे ७ िीकाकार: चक्रपाहीदर्त्: 1060 ईस्िीर्याददे ८ िीकाकार: डल्िी: 1200 ईस्िीर्याददे
  • 33. 1)आचार्याान्तेिाहसनो: सङ्कल्प:, िक्ष्र्यञ्च - गतीिर्त्ार्यततहिद्याप्राप्त्र्यै आचार्याान्तेिाहसनो: कश्चन दृढतर: सङ्कल्प: स्र्यात् । तिा च सिनािितत सि नौ भतनक्तत सि िीर्यं करिाििै। तेजहस्िनािधीतमस्तत मा हिहद्वषाििै ।। गतरुहशष्र्याभ्र्यामधीतं तेजहस्ि भिेत् इहत प्रािाना कञ्चन सङ्कल्पं सूचर्यहत । 2) प्रभाहिहक्रर्यान्िर्यनं , प्रभाहि-हशक्षीम् – 3) भाषाकौशिाहन – शास्त्रहशक्षीे गतीिर्त्ासंिधानार्य ििीभाषीपठनिेखनादीहन चत्िारिर भाषाकौशिाहन अपेहक्षताहन । 4) स्िाध्र्यार्य: सब्रह्मचारिरहभ: चचाा, अभ्र्यास: -- मिाभाष्र्यकार: ब्रूते चततहभा: प्रकारैहिाद्योपर्यतक्ता भिहत आगमकािेन, स्िाध्र्यार्यकािेन, प्रिचनकािेन, वर्यििारकािेन च । ििीम्, मननम्, हनहदध्र्यासनम्, साक्षात्कार: । 5) परीक्षा, मूल्र्याङ्कनम्, गतीदोषहििेचनम् – 6) स्ितन्त्रपर्यााहर्यहशक्षीवर्यिस्िाहनमााीम् – संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
  • 34. 1. परिरिारे शास्त्रसंरक्षीम् – 2. जीिन्ती परम्परा - र्या काहप परम्परा वर्यििारे भिहत जीिने आचर्याते सा जीिती अन्र्यिा हिर्यते 3.मूििन्िानां कण्ठस्िीकरीम् - मूलग्रन्िानाां शास्त्राणाां कण्ठस्िीकरणस्य परम्परा रामुख्येन भवेि्। यिा - वेदानाां कण्ठस्िीकरणम्, 4. वर्याख्र्यानिन्िानामध्र्यर्यनमध्र्यापनञ्च 5. मौहखकशास्त्रपरम्परा – 6. हिद्याभ्र्यासे शास्त्राध्र्यर्यने शतहचता संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
  • 35. शास्त्राीां भौहतकरक्षीम् — १. हशिासत शास्त्राही उत्कीीााहन भिहन्त चेत् एतादृश्र्य: हशिा र्याित् पर्यान्तं स्िास्र्यहन्त शास्त्राही भौहतकरूपेी ताित् पर्यान्तं हिराजन्ते र्यिा — अशोकस्र्य हशिािेखा:। २. मतहद्रतिन्िरूपेी अििा हिहखतिन्िरूपेी शास्त्रसंरक्षीं भिहत। िस्तहिहखतिन्िा:, मतहद्रतपतस्तकाहन िा हचरकािं र्याित् सतरहक्षताहन न भिहन्त कािक्रमेी ताहन जीीााहन शीीााहन नष्टाहन च भिहन्त। ३. आधतहनकसाधनेषत र्यन्त्रेषत शास्त्रसंरक्षीम् — सङ्गीकर्यन्त्रे अन्तजाािे, िाडाहडस्क मध्र्ये, सी.डी., डी.िी.डी., पेनड्राइि, इत्र्याहदषत संििसाधनेषत शास्त्राही संििीततं शक्र्यन्ते परम् अत्राहप र्यन्त्रदोषे सहत संगृिीतं नष्टं भिहत टहिहत। संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
  • 36. आत्मसमपाीं संस्कृ तभाषाहभमानं शास्त्रगौरिञ्च — मातृभाहषत्िम् - संस्कृ तं मातृभाषा करीीर्या आहिाकप्रर्योजनम् - कस्र्याहप शास्त्रस्र्य अििा कस्र्या: अहप भाषार्या: िौहककजीिने आहिाकोपादेर्यता र्यहद भिहत तहिा जना: अिाप्राहिहनहमर्त्ं तां भाषां तत्शास्त्रं सेिन्ते। राजसंरक्षीम् - र्यस्र्या: कस्र्या: अहप भाषार्या: कृ ते शासनपक्षत: राजािर्य: प्राप्र्यते तहिा सा भाषा तहस्मन् राज्र्ये अहनिार्यारूपेी राजकीर्य वर्यििारे प्राशासहनक-कार्येषत िोकजीिने च प्रसृता, प्रर्यतक्ता भिहत। धमासंस्कृ हतपरम्पराचारनीहतसंस्काराीां संिािकत्िम् - भारतीर्यधमासंस्कृ हत- परम्परानीहतसंस्काराीां संिािकत्िरूपेी संस्कृ तभाषा हिद्यते। िोके जार्यमानानां परिरितानानां पचनसामथ्र्याम् - संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
  • 37. १. सत्संकल्प: हििेकपूीाहिचार: २. कार्यार्योजना च तदनतहक्रर्या आफिप्रािेरहिराम: िम: ३. फिमूल्र्याङ्कनञ्च प्रािफिस्र्य गतीदोषहििेचनम् संस्क ृ तशास्त्रशशक्षणसमस्यानां पररहारोपाया:
  • 38. दीक्षान्तोपदेश: - आचायास्य अनुशासनम् िेदमनूच्र्याचार्योऽन्तेिाहसनमनतशाहस्त। सत्र्यंिद। धमाचरं। स्िाध्र्यार्यान्मा प्रमद । आचार्याार्य हप्रर्यंधनमाहृत्र्य प्रजातन्ततं मा वर्यिच्छेत्सी । सत्र्यान्न प्रमहदतवर्यम्। धमाान्न प्रमहदतवर्यम्। भूत्र्यै न प्रमहदतवर्यम्। देिहपतृकार्यााभ्र्यां न प्रमहदतवर्यम्। मातृदेिोभि हपतृदेिोभि आचार्या देिोभि अहतहिदेिो भि। र्यान्र्यनिद्याहन कमााही ताहन सेहितवर्याहन नो इतराही र्यान्र्यस्माकं सतचरिरताहन ताहन त्िर्योपास्र्याहन नो इतराही ....... एष आदेश एष उपदेश । एषा िेदोपहनषद्। एतदनतशासनम् एिमतपाहसतवर्यम्। एिमत चैतदतपास्र्यम्। इत्िम् अतग्रमे जीवने सदाचारपूणशजीवनाय अनुशासनां तवतििम्।
  • 39. प्राचीनशशक्षा  तपस्िी,आचारिान्, अपरिरििी , बिुितत:,अध्र्याहत्मक:, धाहमाक:, व्रती, मनोिैज्ञाहनक:, सदाचारी, शास्त्रहनष्ीात:, हशक्षीकत शि: , समहपात:,छात्रित्सि:,आचार्या: o अहधकारी, अनसूर्यक:, तपस्िी ब्रह्मचारी, िद्धािान्,हजज्ञासत:, सेिाशतिूषापर:,हिनर्यी ,ऋजत:, समहपात:,त्र्यागी,व्रती,संर्यमी, तत्पर:,मेधािीअन्तेिासी । आधुशनकशशक्षा  इत्िं हनबान्ध: नाहस्त। इत्िं हनबान्ध: नाहस्त।  एकदा अध्र्यापकस्र्य हनर्यतक्ते : परं न कदाहप अिाता परीक्ष्र्यते।  शतल्कदाने समिा: ।  अन्र्यहिशेष: कोऽहप हनबान्ध: नाहस्त छात्रस्र्य कृ ते ।
  • 40. प्राचीनशशक्षा  हनश्शतल्का हशक्षा ।  त्र्यागपूीाहशक्षा  तपोमर्यं जीिनम् ।  स्िसत्िाििम्बनं हशक्षीम्  सा हिद्या र्या हिमतक्तर्ये।  गतरुहशष्र्यर्यो:हपतृपतत्रसम्बन्ध:।  सदाचारर्यतता नैहतकमानिीर्य - मूल्र्याधारिरता धाहमाकी हशक्षा ।  ब्रह्मचर्याम् अनतशासनमपेहक्षतम् आधुशनकशशक्षा  सशतल्का हशक्षा ।  भोगपूीाहशक्षा  हििासमर्यं जीिनम् ।  र्यन्त्रोपकरीाहितं हशक्षीम्  सा हिद्या र्या हनर्यतक्तर्ये  कक्षार्यां हशक्षीे सम्बन्ध: ।  आचारं हिना धमानैहतकमानिीर्य मूल्र्यरहिता हशक्षा ।  तिा नापेहक्षतम् ।
  • 41. प्राचीनशशक्षा  पाहण्डत्र्यपूीाा हशक्षा ।  कक्षानार्यकीर्यहशक्षा ।  अल्पवर्यर्यसाधनहशक्षा ।  परम्पराहस्मताराष्रहनष्ठा हशक्षा ।  सच्चरिरत्रप्रधाना हशक्षा ।  हिश्वैकात्मताभािस्र्य हशक्षा ।  प्राकृ हतकाध्र्याहत्मकिातािरीे पर्याािरीरक्षीार्य हशक्षा ।  सिे भिन्तत सतहखनो ..इहत हशक्षा आधुशनकशशक्षा  परीक्षािक्ष्र्यैकहनष्ठा हशक्षा ।  न तिा हशक्षा ।  वर्यर्यसाध्र्या हशक्षा ।  पाश्चात्र्यप्रभािपूीाा हशक्षा ।  धनसम्पादनप्रधाना हशक्षा ।  न तिा ।  भौहतकिातािरीे कृ तक पर्याािरीरक्षीार्य हशक्षा ।  हनजसतखार्य स्िािाार्य हशक्षा ।

Editor's Notes

  1. ष्षा
  2. ष्षा
  3. ष्षा
  4. ष्षा
  5. ष्षा
  6. ष्षा
  7. ष्षा
  8. ष्षा
  9. ष्षा
  10. ष्षा
  11. ष्षा
  12. ष्षा
  13. ष्षा
  14. ष्षा
  15. ष्षा
  16. ष्षा