Sanskrit - Testament of Zebulun.pdf

Filipino Tracts and Literature Society Inc.
Filipino Tracts and Literature Society Inc.Publisher um Filipino Tracts and Literature Society Inc.

Zebulun, the sixth son of Jacob and Leah. The inventor and philanthropist. What he learned as a result of the plot against Joseph.

Sanskrit - Testament of Zebulun.pdf
अध्याय 1
याक
ू बलीयाय ोः षष्ठोः पुत्रोः जबूलूनोः । आविष्कारकोः
पर पकारी च । य सेफस्य विरुद्धं क
ृ तस्य षड्यंत्रस्य
पररणामेण सोः यत् ज्ञातिान्।
1 य सेफस्य मृत् ोः िषषद्वयानन्तरं स्वजीिनस्य
चतुर्षशिषे मृत् ोः पूिं स्वपुत्रेभ्योः यत् िचनं
आज्ञावपतिान् तस्य प्रवतवलवपोः ।
2 सोः तान् अिर्त् , हे जबुलून-पुत्राोः स्ववपतुोः िचनं
मां शृणुत।
3 अहं जबुलूनोः मम मातावपतृणां क
ृ ते उत्तमोः
िरर्ानोः जातोः ।
4 यतोः अहं जाते मम वपता मेष-यूथय ोः च अत्न्तं
िवधषतोः आसीत्, यर्ा सोः र्ण्डोः सह भागं प्राप्न वत
स्म।
5 अहं न जानावम यत् अहं सिं वर्िसं पापं क
ृ तिान्,
क
े िलं विचारेण विना।
6 न च अहं स्मरावम यत् मया य सेफस्य विरुद्धं क
ृ तं
अज्ञानपापं विना अन्यत् वकमवप अधमं क
ृ तम्। यतोः
अहं भ्रातृवभोः सह सन्धं क
ृ तिान् यत् मम वपतरं यत्
क
ृ तं तत् न िर्ावम।
7 अहं तु य सेफस्य कारणात् बहुवर्नावन गुप्तरूपेण
र वर्वम, यतोः अहं भ्रातृभ्योः भयभीतोः अभिम्, यतोः
ते सिे सहमताोः आसन् यत् यवर् क ऽवप रहस्यं
ज्ञापयवत तवहष सोः िधोः भिेत्।
8 यर्ा ते तं मारवयतुम् इच्छन्न्त स्म तर्ा अहं तान्
अश्रुवभोः बहु शपथं क
ृ तिान् यत् ते अन्स्मन् पापस्य
र् षी न भिेयुोः ।
9 यतोः वशम नोः गार्ोः च य सेफस्य िधाथं य सेफस्य
विरुद्धं आगतिन्तौ, सोः अश्रुपूणषोः सन् तान् अिर्त्,
“हे भ्रातरोः , अस्माक
ं वपतुोः याक
ू बस्य आन्तरेषु र्यां
क
ु रुत, वनर्ोषं रक्तं पातुं मम हस्तौ मा स्थापयतु,
यतोः मया क
ृ तम् न भितोः विरुद्धं पापं क
ृ तिान्।
10 यवर् मया पापं क
ृ तं तवहष मम भ्रातरोः र्ण्ेन मां
र्ण्यन्तु, वकन्तु अस्माक
ं वपतुोः याक
ू बस्य क
ृ ते मम
हस्तं मा स्थापयन्तु।
11 तस्य िचनं िर्न् विलपन् अहं तस्य विलापं
सवहतुं असमथषोः अभिम्, र वर्तुम् आरब्धिान्, मम
यक
ृ त् पावततम्, मम आन्तरस्य सिं द्रव्यं च मुक्तम्
अभित्।
12 अहं य सेफ
े न सह र वर्वम, मम हृर्यं ध्ववनतम्,
मम शरीरस्य सन्धोः कन्ितोः , अहं स्थातुं न
शक्तिान्।
13 यर्ा य सेफोः मां स्वेन सह र र्नं क
ु िषन्तं दृष्ट्वा
तस्य िधाथं तस्य विरुद्धं आगच्छन्तं च दृष्टिान् तर्ा
सोः तान् प्राथषयन् मम पृष्ठतोः पलावयतिान्।
14 ताित्पयषन्तं रूबेनोः उत्थाय अिर्त्, “भ भ्रातरोः ,
आगच्छन्तु, तं मा हन्तुं, वकन्तु एतेषु शुष्कगतेषु
कन्स्मंवित् तं विपामोः , यत् अस्माक
ं पूिषजाोः
खवनतिन्तोः , जलं न प्राप्नुमोः ।
15 अत एि भगिता तेषु जलं उत्पद्येत, य सेफस्य
रिणाथं वनवषद्धम्।
16 याित् ते तं इश्माएलीयेभ्योः न विक्रीतिान् ताित्
एिम् अकर त्।
17 तस्य मूल्ये मम सन्तानाोः भागोः नासीत्।
18 वकन्तु वशम नोः गार्ोः अन्ये षट् च अस्माक
ं
भ्रातरोः य सेफस्य मूल्यं गृहीत्वा स्वस्य, स्वपत्न्ाोः ,
स्वसन्तवतनां च क
ृ ते चप्पलावन क्रीतिन्।
19 ियं तस्य फलं न खावर्ष्यामोः , यतोः अस्माक
ं
भ्रातुोः रक्तस्य मूल्यं भिवत, वकन्तु ियं तत् पर्ाभ्यां
पार्ं पातवयष्यामोः , यतोः सोः अस्माक
ं उपरर राजा
भविष्यवत इवत उक्तिान्, अतोः तस्य स्वप्नानां वक
ं
भविष्यवत इवत पश्यामोः ।
20 अतोः मूसावनयमस्य लेखने वलन्खतम् अन्स्त यत्
योः कवित् स्वभ्रातुोः क
ृ ते बीजं न उत्थापवयष्यवत,
तस्य पार्ुका विम चयेत्, ते तस्य मुखं थूकवयष्यन्न्त।
21 य सेफस्य भ्रातरोः स्वभ्रातरोः जीवितुं न इच्छन्न्त
स्म, ततोः परमेश् िरोः तेभ्योः भ्रातुोः य सेफस्य विरुद्धं
यत् चप्पलं धारयन्न्त स्म तत् मुक्तिान्।
22 यतोः ते वमस्रर्ेशं गतिन्तोः तर्ा ते य सेफस्य
सेिक
ड ोः द्वारस्य बवहोः मुक्ताोः अभिन्, अतोः ते
फार राजस्य अनुसधानेन य सेफ
ं नमस्क
ृ तिन्तोः ।
23 ते न क
े िलं तस्मड प्रणामं क
ृ तिन्तोः , अवपतु
तत्क्षणमेि तस्य पुरतोः पवतत्वा थूक
ं प्राप्नुिन्, अतोः ते
पुरतोः लन्िताोः अभिन्। वमस्रर्ेवशनोः ।
24 तर्नन्तरं वमस्रर्ेशीयाोः य सेफस्य विषये यत्
वकमवप र्ुष्क
ृ तं क
ृ तिन्तोः तत् सिं श्रुतिन्तोः ।
25 तस्य विक्रीतस्य अनन्तरं मम भ्रातरोः खावर्तुं
वपवबतुं च उपविष्टाोः ।
26 अहं तु य सेफस्य र्यां न खावर्तिान् वकन्तु गतं
पश्यन् आसीत् यतोः यहूर्ाोः भयभीतोः आसीत् यत्
वशम नोः , र्ानोः , गार्ोः च त्वररतरूपेण तं हन्तुं न
शक्नुिन्न्त।
27 वकन्तु अहं न खार्न् इवत दृष्ट्वा मां याित्
इश्माएलीयानां क
ृ ते विक्रीतिान् ताित् तं पश्यन् मां
स्थावपतिन्तोः ।
28 यर्ा रूबेनोः आगत् तस्य र्ूरस्थे य सेफोः विक्रीत
इवत श्रुत्वा स्विस्त्रावण विर्ारवयत्वा श क
ं क
ु िषन्
अिर्त्।
29 अहं मम वपतुोः याक
ू बस्य मुखं कथं पश्यावम? सोः
च धनं गृहीत्वा िवणक
् -जनानाम् अनुसरणं क
ृ तिान्
वकन्तु तान् न प्राप्य श कग्रस्तोः प्रत्ागतिान्।
30 वकन्तु िवणजाोः विस्तृतमागं त्क्त्वा लघुमागेण
टर ग्ल डाइट्स्-नद्याोः मागेण गतिन्तोः आसन्।
31 वकन्तु रूबेनोः र्ुोः न्खतोः सन् तन्स्मन् वर्ने भ जनं
न खावर्तिान्।
32 ततोः र्ानोः तस्य समीपम् आगत् अिर्त्, “मा
र वर्तु, मा श क
ं क
ु रु; यतोः वपतरं याक
ू बं प्रवत यत्
िक्तुं शक्नुमोः तत् ियं प्राप्नुमोः ।
33 बकबक
ं हत्वा तन्स्मन् य सेफस्य िस्त्रं
वनमियामोः । याक
ू बस्य समीपं प्रेषयामोः , ज्ञातुम्,
वकम् एषोः ति पुत्रस्य क टोः अन्स्त?
34 ते एिम् अकर त्। यतोः ते य सेफस्य विक्रये तस्य
क टं उर्् धृत् र्ासिस्त्रं धारयन्न्त स्म।
35 वशम नोः तत् क टं गृहीत्वा न त्क्तुम् इच्छवत स्म,
यतोः सोः य सेफस्य जीिवत इवत क्र
ु द्धोः सन् तं
खड्गेन विर्ारवयतुम् इच्छवत स्म।
36 तर्ा ियं सिे उत्थाय तं अिर्मोः , यवर् त्वं क टं न
त्जवस तवहष ियं वपतरं िर्ामोः यत् त्वमेि
इस्राएलर्ेशे एतत् र्ुष्टं क
ृ तिान्।
37 स तेभ्योः तत् र्त्तिान्, ते च यथा र्ानस्य
उक्तिान् तथा क
ृ तिन्तोः ।
अध्याय 2
सोः मानिीयसहानुभूवतम्, सहपुरुषाणां विषये
अिगमनं च आग्रहं कर वत।
1 इर्ानीं बालकाोः , अहं यूयं भगितोः आज्ञां
पालवयतुम्, प्रवतिेवशनोः प्रवत र्यां कतुं, सिेषां प्रवत
र्यां कतुं च, न क
े िलं मनुष्येषु, अवपतु पशूषु अवप।
2 एतर्थं प्रभुोः मां आशीिाषर्ं र्त्तिान्, यर्ा मम सिे
भ्रातरोः व्यावधग्रस्ताोः आसन्, तर्ा अहं अव्यावधतोः
मुक्तोः अभिम्, यतोः प्रभुोः प्रत्ेकस्य प्रय जनं
जानावत।
3 अतोः हे मम सन्तानाोः युष्माक
ं हृर्येषु र्यां क
ु रुत,
यतोः यथा मनुष्योः स्वपररजनस्य प्रवत कर वत, तथडि
प्रभुोः तस्य प्रवत अवप कररष्यवत।
4 मम भ्रातृणां पुत्राोः य सेफस्य कारणात्
व्यावधग्रस्ताोः वियमाणाोः च आसन्, यतोः ते हृर्ये
र्यां न क
ृ तिन्तोः । वकन्तु मम पुत्राोः व्यावधरवहताोः
रविताोः आसन्, यथा भिन्तोः जानन्न्त।
5 अहं कनानर्ेशे समुद्रतटे न्स्थत्वा मम वपतुोः
याक
ू बस्य क
ृ ते मत्स्यग्रहणं क
ृ तिान्। यर्ा च बहिोः
समुद्रे वनरुद्धाोः आसन् तर्ा अहं अितोः एि
अभिम्।
6 अहं प्रथमं समुद्रे गन्तुं नौकाम् अकर म्, यतोः प्रभुोः
मम तत्र ब धं प्रज्ञां च र्त्तिान्।
7 अहं तस्य पृष्ठतोः पतिारम् अिताररतिान्, मध्ये
अन्यस्य उद्धतस्य काष्ठखण्स्य उपरर पालं
प्रसाररतिान्।
8 अहं तत्र तीरेषु गत्वा मम वपतुोः गृहस्य क
ृ ते
मत्स्यान् गृह्णन् याित् ियं वमस्रर्ेशं न आगताोः ।
9 करुणया च अहं प्रत्ेक
ं परर्ेशीयेन सह मम
ग्रहणं भागं क
ृ तिान्।
10 यवर् कवित् परर्ेशीयोः िा र गी िा िृद्धोः िा
भिवत तवहष अहं मत्स्यान् क्वाथ्य सुिेषं क
ृ त्वा सिेभ्योः
मनुष्येभ्योः यथा आिश्यकतानुसारं श चन् र्यां
क
ृ त्वा अपषयावम स्म।
11 अतोः परमेश् िरोः मत्स्यग्रहणे मह्यं बहुवभोः
तृप्तिान्; यतोः योः स्वपररजनेन सह भागं कर वत सोः
भगितोः बहुगुणं अवधक
ं प्राप्न वत।
12 अहं पञ्चिषषपयषन्तं मत्स्यान् गृहीत्वा येभ्योः
मनुष्येभ्योः दृष्टिान् तेभ्योः र्त्तिान्, मम वपतुोः गृहस्य
सिेषां क
ृ ते पयाषप्तोः अभित्।
13 अहं ग्रीष्मकाले मत्स्यान् गृह्णावम, वशवशरे च
भ्रातृवभोः सह मेषपालनं कर वम स्म।
14 अहं यत् क
ृ तं तत् युष्मान् प्रिक्ष्यावम।
15 अहं वशवशरे नग्नतया कवञ्चत् र्ुोः न्खतं पुरुषं दृष्ट्वा
तस्य र्यां क
ृ त्वा मम वपतुोः गृहात् गुप्तरूपेण एक
ं
िस्त्रं अपहृत् र्ुोः न्खतस्य क
ृ ते र्त्तिान्।
16 अतोः हे मम सन्तानाोः , यस्मात् परमेश् िरोः युष्
माक
ं प्रवत प्रयच्छवत, तस्मात् यूयं सिेभ्योः मनुष् येषु
अविचवलततया र्यां र्या, सद्भािेन प्रत् येकान्
जनान् र्र्तु।
17 यवर् युष्माक
ं आिश्यकतािशात् र्ानाय सामथ्यं
नान्स्त तवहष र्यायाोः आन्तरेण तस्य प्रवत र्यां क
ु रुत।
18 अहं जानावम यत् मम हस्तोः आिश्यकतािशात्
र्ानाय सामथ्यं न प्राप्न त्, अहं च सप्तपयषन्तं र र्नं
क
ु िषन् तस्य सह गतोः , मम आन्तरावण च तस्य प्रवत
र्यालुतया आकांिन्न्त स्म।
19 अतोः हे मम सन्तानाोः यूयं अवप प्रत्ेक
ं पुरुषं प्रवत
र्यापूिषक
ं र्यां क
ु रुत, येन प्रभुोः अवप युष्माक
ं प्रवत
र्यां र्यां च कर तु।
20 यतोः अन्न्तमेषु वर्नेषु परमेश् िरोः पृवथव्यां स् ि
करुणाम् प्रेषवयष्यवत, यत्र यत्र र्यायाोः आन्तरावण
लभते, तत्र सोः तन्स्मन् वनिसवत।
21 यथा मनुष्योः प्रवतिेवशनोः प्रवत र्यां कर वत, तथडि
प्रभुोः अवप तस्य प्रवत र्यां कर वत।
22 यर्ा ियं वमस्रर्ेशं गतिन्तोः तर्ा य सेफोः
अस्माक
ं विरुद्धं र्ुभाषिं न क
ृ तिान्।
23 हे मम सन्तानाोः यूयं अवप तस्य सािधानतां क
ृ त्वा
र्ुभाषिं विना स्वं अनुम र्यन्तु, परस्परं प्रेम्णा च
क
ु िषन्तु। यूयं प्रत्ेक
ं भ्रातुोः विरुद्धं र्ुष्टं मा गणयन्तु।
24 एतत् वह एकतां भङ्गयवत, सिषजातीयान्
विभजवत, आत्मानं च क्लेशयवत, मुखं च िीणं
कर वत।
25 अतोः जलं पश्यन् ज्ञातव्यं यर्ा ते एकत्र प्रिहन्न्त,
ते वशलािृिान् पृवथव्यार्ीन् व्याप्नुिन्न्त।
26 वकन्तु यवर् ते बहुप्रिाहेषु विभक्ताोः भिन्न्त तवहष
पृवथिी तान् ग्रसवत, ते च विलुप्ताोः भिन्न्त।
27 युष्मान् अवप विभक्ताोः भिेयुोः । अतोः भगिता यत्
वकमवप वनवमषतं तस्य सिषस्य क
ृ ते द्वौ वशरौ विभक्तौ
मा भि .एक
ं वशरोः , द्वौ स्कधौ, द्वौ हस्तौ, द्वौ पार्ौ,
शेषाोः सिे अङ्गाोः च सन्न्त।
28 यूयं इस्राएलर्ेशे विभक्ताोः भविष्यथ, द्वौ राजानौ
अनुसृत् सर्व्वं घृवणतकायं कररष्यथ इवत मया मम
वपतृणां लेखने ज्ञातम्।
29 युष्माक
ं शत्रिोः युष्मान् बद्धं कररष्यन्न्त, यूयं
अन्यजातीयेषु बहुवभोः र्ुबषलतावभोः , क्लेशडोः च र्ुष्टाोः
भविष्यन्न्त।
30 एतेषां पिात् यूयं भगिन्तं स्मररष्यथ पिात्तापं
कररष्यथ, सोः च युष्माक
ं प्रवत र्यां कररष्यवत, यतोः
सोः र्यालुोः र्यालुोः च अन्स्त।
31 सोः मनुष्यपुत्राणां विरुद्धं र्ुष्टं न गणयवत, यतोः ते
मांसाोः सन्न्त, स्वर्ुष्टकमषणा च िवञ्चताोः भिन्न्त।
32 एतेषां पिात् युष्माक
ं क
ृ ते स्वयं प्रभुोः , धमषस्य
प्रकाशोः उत्पद्येत, यूयं स्वर्ेशं प्रवत आगवमष्यन्न्त।
33 यूयं यरुशलेमनगरे तस्य नामवनवमत्तं तं द्रक्ष्यथ।
34 पुनोः युष्माक
ं कमषणां र्ुष्क
ृ त्ेन तं क्र
ु द्धं
कररष्यथ।
35 युष्मान् तेन अन्त्यकालपयषन्तं विप्ताोः भविष्यथ।
36 इर्ानीं मम बालकाोः , अहं वियमाणोः इवत मा
र्ुोः खं क
ु रुत, न च मम अन्त्यम् आगच्छावम इवत न
पातयतु।
37 अहं युष्माक
ं मध्ये पुनरुत्थापवयष्यावम, तस्य
पुत्राणां मध्ये शासकोः इि। ये परमेश् िरस् य वनयमं
स्ववपतुोः जबूलूनस् य आज्ञां च पालनं कररष् यन् वत,
अहं मम ग त्रस्य मध्ये आनन्दवयष्यावम।
38 वकन्तु अभक्तानाम् उपरर प्रभुोः अनन्तिविम्
आनवयष्यवत, सर्व्वषजन्मवन तान् नाशवयष्यवत।
39 अहं तु मम वपतरोः इि शीघ्रं विश्रामं प्रवत
गच्छावम।
40 वकन्तु यूयं जीिनपयषन्तं सिषशक्त्या अस्माक
ं
परमेश् िरात् परमेश् िरोः भयात िा।
41 इत्ुक्त्वा सोः सुिृद्धािस्थायां वनद्रां गतोः ।
42 तस्य पुत्राोः तं काष्ठवचतायां वनधाय। ततोः परं ते तं
नीत्वा हेब्र न्नगरे तस्य वपतृवभोः सह अन्त्येष्टिन्तोः ।

Más contenido relacionado

Similar a Sanskrit - Testament of Zebulun.pdf

D03_SVCMahatmyam_v1.pdf von
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
22 views44 Folien
D06_SVCMahatmyam_v1.pdf von
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfNanda Mohan Shenoy
26 views55 Folien

Similar a Sanskrit - Testament of Zebulun.pdf(20)

Sanskrit slogen von KVS
Sanskrit slogenSanskrit slogen
Sanskrit slogen
KVS274 views
Sanskrit great writers and poets...!! von Sejal Agarwal
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
Sejal Agarwal5.3K views

Más de Filipino Tracts and Literature Society Inc.

Western Frisian - Joseph and Asenath by E.W. Brooks.pdf von
Western Frisian - Joseph and Asenath by E.W. Brooks.pdfWestern Frisian - Joseph and Asenath by E.W. Brooks.pdf
Western Frisian - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
3 views11 Folien
Haitian Creole - Joseph and Asenath by E.W. Brooks.pdf von
Haitian Creole - Joseph and Asenath by E.W. Brooks.pdfHaitian Creole - Joseph and Asenath by E.W. Brooks.pdf
Haitian Creole - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
2 views11 Folien
Gujarati - Joseph and Asenath by E.W. Brooks.pdf von
Gujarati - Joseph and Asenath by E.W. Brooks.pdfGujarati - Joseph and Asenath by E.W. Brooks.pdf
Gujarati - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
2 views11 Folien
Greek - Joseph and Asenath by E.W. Brooks.pdf von
Greek - Joseph and Asenath by E.W. Brooks.pdfGreek - Joseph and Asenath by E.W. Brooks.pdf
Greek - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
3 views11 Folien
German - Joseph and Asenath by E.W. Brooks.pdf von
German - Joseph and Asenath by E.W. Brooks.pdfGerman - Joseph and Asenath by E.W. Brooks.pdf
German - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
3 views10 Folien
Georgian - Joseph and Asenath by E.W. Brooks.pdf von
Georgian - Joseph and Asenath by E.W. Brooks.pdfGeorgian - Joseph and Asenath by E.W. Brooks.pdf
Georgian - Joseph and Asenath by E.W. Brooks.pdfFilipino Tracts and Literature Society Inc.
2 views10 Folien

Más de Filipino Tracts and Literature Society Inc.(20)

Sanskrit - Testament of Zebulun.pdf

  • 2. अध्याय 1 याक ू बलीयाय ोः षष्ठोः पुत्रोः जबूलूनोः । आविष्कारकोः पर पकारी च । य सेफस्य विरुद्धं क ृ तस्य षड्यंत्रस्य पररणामेण सोः यत् ज्ञातिान्। 1 य सेफस्य मृत् ोः िषषद्वयानन्तरं स्वजीिनस्य चतुर्षशिषे मृत् ोः पूिं स्वपुत्रेभ्योः यत् िचनं आज्ञावपतिान् तस्य प्रवतवलवपोः । 2 सोः तान् अिर्त् , हे जबुलून-पुत्राोः स्ववपतुोः िचनं मां शृणुत। 3 अहं जबुलूनोः मम मातावपतृणां क ृ ते उत्तमोः िरर्ानोः जातोः । 4 यतोः अहं जाते मम वपता मेष-यूथय ोः च अत्न्तं िवधषतोः आसीत्, यर्ा सोः र्ण्डोः सह भागं प्राप्न वत स्म। 5 अहं न जानावम यत् अहं सिं वर्िसं पापं क ृ तिान्, क े िलं विचारेण विना। 6 न च अहं स्मरावम यत् मया य सेफस्य विरुद्धं क ृ तं अज्ञानपापं विना अन्यत् वकमवप अधमं क ृ तम्। यतोः अहं भ्रातृवभोः सह सन्धं क ृ तिान् यत् मम वपतरं यत् क ृ तं तत् न िर्ावम। 7 अहं तु य सेफस्य कारणात् बहुवर्नावन गुप्तरूपेण र वर्वम, यतोः अहं भ्रातृभ्योः भयभीतोः अभिम्, यतोः ते सिे सहमताोः आसन् यत् यवर् क ऽवप रहस्यं ज्ञापयवत तवहष सोः िधोः भिेत्। 8 यर्ा ते तं मारवयतुम् इच्छन्न्त स्म तर्ा अहं तान् अश्रुवभोः बहु शपथं क ृ तिान् यत् ते अन्स्मन् पापस्य र् षी न भिेयुोः । 9 यतोः वशम नोः गार्ोः च य सेफस्य िधाथं य सेफस्य विरुद्धं आगतिन्तौ, सोः अश्रुपूणषोः सन् तान् अिर्त्, “हे भ्रातरोः , अस्माक ं वपतुोः याक ू बस्य आन्तरेषु र्यां क ु रुत, वनर्ोषं रक्तं पातुं मम हस्तौ मा स्थापयतु, यतोः मया क ृ तम् न भितोः विरुद्धं पापं क ृ तिान्। 10 यवर् मया पापं क ृ तं तवहष मम भ्रातरोः र्ण्ेन मां र्ण्यन्तु, वकन्तु अस्माक ं वपतुोः याक ू बस्य क ृ ते मम हस्तं मा स्थापयन्तु। 11 तस्य िचनं िर्न् विलपन् अहं तस्य विलापं सवहतुं असमथषोः अभिम्, र वर्तुम् आरब्धिान्, मम यक ृ त् पावततम्, मम आन्तरस्य सिं द्रव्यं च मुक्तम् अभित्। 12 अहं य सेफ े न सह र वर्वम, मम हृर्यं ध्ववनतम्, मम शरीरस्य सन्धोः कन्ितोः , अहं स्थातुं न शक्तिान्। 13 यर्ा य सेफोः मां स्वेन सह र र्नं क ु िषन्तं दृष्ट्वा तस्य िधाथं तस्य विरुद्धं आगच्छन्तं च दृष्टिान् तर्ा सोः तान् प्राथषयन् मम पृष्ठतोः पलावयतिान्। 14 ताित्पयषन्तं रूबेनोः उत्थाय अिर्त्, “भ भ्रातरोः , आगच्छन्तु, तं मा हन्तुं, वकन्तु एतेषु शुष्कगतेषु कन्स्मंवित् तं विपामोः , यत् अस्माक ं पूिषजाोः खवनतिन्तोः , जलं न प्राप्नुमोः । 15 अत एि भगिता तेषु जलं उत्पद्येत, य सेफस्य रिणाथं वनवषद्धम्। 16 याित् ते तं इश्माएलीयेभ्योः न विक्रीतिान् ताित् एिम् अकर त्। 17 तस्य मूल्ये मम सन्तानाोः भागोः नासीत्। 18 वकन्तु वशम नोः गार्ोः अन्ये षट् च अस्माक ं भ्रातरोः य सेफस्य मूल्यं गृहीत्वा स्वस्य, स्वपत्न्ाोः , स्वसन्तवतनां च क ृ ते चप्पलावन क्रीतिन्। 19 ियं तस्य फलं न खावर्ष्यामोः , यतोः अस्माक ं भ्रातुोः रक्तस्य मूल्यं भिवत, वकन्तु ियं तत् पर्ाभ्यां पार्ं पातवयष्यामोः , यतोः सोः अस्माक ं उपरर राजा भविष्यवत इवत उक्तिान्, अतोः तस्य स्वप्नानां वक ं भविष्यवत इवत पश्यामोः । 20 अतोः मूसावनयमस्य लेखने वलन्खतम् अन्स्त यत् योः कवित् स्वभ्रातुोः क ृ ते बीजं न उत्थापवयष्यवत, तस्य पार्ुका विम चयेत्, ते तस्य मुखं थूकवयष्यन्न्त। 21 य सेफस्य भ्रातरोः स्वभ्रातरोः जीवितुं न इच्छन्न्त स्म, ततोः परमेश् िरोः तेभ्योः भ्रातुोः य सेफस्य विरुद्धं यत् चप्पलं धारयन्न्त स्म तत् मुक्तिान्। 22 यतोः ते वमस्रर्ेशं गतिन्तोः तर्ा ते य सेफस्य सेिक ड ोः द्वारस्य बवहोः मुक्ताोः अभिन्, अतोः ते फार राजस्य अनुसधानेन य सेफ ं नमस्क ृ तिन्तोः । 23 ते न क े िलं तस्मड प्रणामं क ृ तिन्तोः , अवपतु तत्क्षणमेि तस्य पुरतोः पवतत्वा थूक ं प्राप्नुिन्, अतोः ते पुरतोः लन्िताोः अभिन्। वमस्रर्ेवशनोः । 24 तर्नन्तरं वमस्रर्ेशीयाोः य सेफस्य विषये यत् वकमवप र्ुष्क ृ तं क ृ तिन्तोः तत् सिं श्रुतिन्तोः । 25 तस्य विक्रीतस्य अनन्तरं मम भ्रातरोः खावर्तुं वपवबतुं च उपविष्टाोः । 26 अहं तु य सेफस्य र्यां न खावर्तिान् वकन्तु गतं पश्यन् आसीत् यतोः यहूर्ाोः भयभीतोः आसीत् यत्
  • 3. वशम नोः , र्ानोः , गार्ोः च त्वररतरूपेण तं हन्तुं न शक्नुिन्न्त। 27 वकन्तु अहं न खार्न् इवत दृष्ट्वा मां याित् इश्माएलीयानां क ृ ते विक्रीतिान् ताित् तं पश्यन् मां स्थावपतिन्तोः । 28 यर्ा रूबेनोः आगत् तस्य र्ूरस्थे य सेफोः विक्रीत इवत श्रुत्वा स्विस्त्रावण विर्ारवयत्वा श क ं क ु िषन् अिर्त्। 29 अहं मम वपतुोः याक ू बस्य मुखं कथं पश्यावम? सोः च धनं गृहीत्वा िवणक ् -जनानाम् अनुसरणं क ृ तिान् वकन्तु तान् न प्राप्य श कग्रस्तोः प्रत्ागतिान्। 30 वकन्तु िवणजाोः विस्तृतमागं त्क्त्वा लघुमागेण टर ग्ल डाइट्स्-नद्याोः मागेण गतिन्तोः आसन्। 31 वकन्तु रूबेनोः र्ुोः न्खतोः सन् तन्स्मन् वर्ने भ जनं न खावर्तिान्। 32 ततोः र्ानोः तस्य समीपम् आगत् अिर्त्, “मा र वर्तु, मा श क ं क ु रु; यतोः वपतरं याक ू बं प्रवत यत् िक्तुं शक्नुमोः तत् ियं प्राप्नुमोः । 33 बकबक ं हत्वा तन्स्मन् य सेफस्य िस्त्रं वनमियामोः । याक ू बस्य समीपं प्रेषयामोः , ज्ञातुम्, वकम् एषोः ति पुत्रस्य क टोः अन्स्त? 34 ते एिम् अकर त्। यतोः ते य सेफस्य विक्रये तस्य क टं उर्् धृत् र्ासिस्त्रं धारयन्न्त स्म। 35 वशम नोः तत् क टं गृहीत्वा न त्क्तुम् इच्छवत स्म, यतोः सोः य सेफस्य जीिवत इवत क्र ु द्धोः सन् तं खड्गेन विर्ारवयतुम् इच्छवत स्म। 36 तर्ा ियं सिे उत्थाय तं अिर्मोः , यवर् त्वं क टं न त्जवस तवहष ियं वपतरं िर्ामोः यत् त्वमेि इस्राएलर्ेशे एतत् र्ुष्टं क ृ तिान्। 37 स तेभ्योः तत् र्त्तिान्, ते च यथा र्ानस्य उक्तिान् तथा क ृ तिन्तोः । अध्याय 2 सोः मानिीयसहानुभूवतम्, सहपुरुषाणां विषये अिगमनं च आग्रहं कर वत। 1 इर्ानीं बालकाोः , अहं यूयं भगितोः आज्ञां पालवयतुम्, प्रवतिेवशनोः प्रवत र्यां कतुं, सिेषां प्रवत र्यां कतुं च, न क े िलं मनुष्येषु, अवपतु पशूषु अवप। 2 एतर्थं प्रभुोः मां आशीिाषर्ं र्त्तिान्, यर्ा मम सिे भ्रातरोः व्यावधग्रस्ताोः आसन्, तर्ा अहं अव्यावधतोः मुक्तोः अभिम्, यतोः प्रभुोः प्रत्ेकस्य प्रय जनं जानावत। 3 अतोः हे मम सन्तानाोः युष्माक ं हृर्येषु र्यां क ु रुत, यतोः यथा मनुष्योः स्वपररजनस्य प्रवत कर वत, तथडि प्रभुोः तस्य प्रवत अवप कररष्यवत। 4 मम भ्रातृणां पुत्राोः य सेफस्य कारणात् व्यावधग्रस्ताोः वियमाणाोः च आसन्, यतोः ते हृर्ये र्यां न क ृ तिन्तोः । वकन्तु मम पुत्राोः व्यावधरवहताोः रविताोः आसन्, यथा भिन्तोः जानन्न्त। 5 अहं कनानर्ेशे समुद्रतटे न्स्थत्वा मम वपतुोः याक ू बस्य क ृ ते मत्स्यग्रहणं क ृ तिान्। यर्ा च बहिोः समुद्रे वनरुद्धाोः आसन् तर्ा अहं अितोः एि अभिम्। 6 अहं प्रथमं समुद्रे गन्तुं नौकाम् अकर म्, यतोः प्रभुोः मम तत्र ब धं प्रज्ञां च र्त्तिान्। 7 अहं तस्य पृष्ठतोः पतिारम् अिताररतिान्, मध्ये अन्यस्य उद्धतस्य काष्ठखण्स्य उपरर पालं प्रसाररतिान्। 8 अहं तत्र तीरेषु गत्वा मम वपतुोः गृहस्य क ृ ते मत्स्यान् गृह्णन् याित् ियं वमस्रर्ेशं न आगताोः । 9 करुणया च अहं प्रत्ेक ं परर्ेशीयेन सह मम ग्रहणं भागं क ृ तिान्। 10 यवर् कवित् परर्ेशीयोः िा र गी िा िृद्धोः िा भिवत तवहष अहं मत्स्यान् क्वाथ्य सुिेषं क ृ त्वा सिेभ्योः मनुष्येभ्योः यथा आिश्यकतानुसारं श चन् र्यां क ृ त्वा अपषयावम स्म। 11 अतोः परमेश् िरोः मत्स्यग्रहणे मह्यं बहुवभोः तृप्तिान्; यतोः योः स्वपररजनेन सह भागं कर वत सोः भगितोः बहुगुणं अवधक ं प्राप्न वत। 12 अहं पञ्चिषषपयषन्तं मत्स्यान् गृहीत्वा येभ्योः मनुष्येभ्योः दृष्टिान् तेभ्योः र्त्तिान्, मम वपतुोः गृहस्य सिेषां क ृ ते पयाषप्तोः अभित्। 13 अहं ग्रीष्मकाले मत्स्यान् गृह्णावम, वशवशरे च भ्रातृवभोः सह मेषपालनं कर वम स्म। 14 अहं यत् क ृ तं तत् युष्मान् प्रिक्ष्यावम। 15 अहं वशवशरे नग्नतया कवञ्चत् र्ुोः न्खतं पुरुषं दृष्ट्वा तस्य र्यां क ृ त्वा मम वपतुोः गृहात् गुप्तरूपेण एक ं िस्त्रं अपहृत् र्ुोः न्खतस्य क ृ ते र्त्तिान्। 16 अतोः हे मम सन्तानाोः , यस्मात् परमेश् िरोः युष् माक ं प्रवत प्रयच्छवत, तस्मात् यूयं सिेभ्योः मनुष् येषु अविचवलततया र्यां र्या, सद्भािेन प्रत् येकान् जनान् र्र्तु।
  • 4. 17 यवर् युष्माक ं आिश्यकतािशात् र्ानाय सामथ्यं नान्स्त तवहष र्यायाोः आन्तरेण तस्य प्रवत र्यां क ु रुत। 18 अहं जानावम यत् मम हस्तोः आिश्यकतािशात् र्ानाय सामथ्यं न प्राप्न त्, अहं च सप्तपयषन्तं र र्नं क ु िषन् तस्य सह गतोः , मम आन्तरावण च तस्य प्रवत र्यालुतया आकांिन्न्त स्म। 19 अतोः हे मम सन्तानाोः यूयं अवप प्रत्ेक ं पुरुषं प्रवत र्यापूिषक ं र्यां क ु रुत, येन प्रभुोः अवप युष्माक ं प्रवत र्यां र्यां च कर तु। 20 यतोः अन्न्तमेषु वर्नेषु परमेश् िरोः पृवथव्यां स् ि करुणाम् प्रेषवयष्यवत, यत्र यत्र र्यायाोः आन्तरावण लभते, तत्र सोः तन्स्मन् वनिसवत। 21 यथा मनुष्योः प्रवतिेवशनोः प्रवत र्यां कर वत, तथडि प्रभुोः अवप तस्य प्रवत र्यां कर वत। 22 यर्ा ियं वमस्रर्ेशं गतिन्तोः तर्ा य सेफोः अस्माक ं विरुद्धं र्ुभाषिं न क ृ तिान्। 23 हे मम सन्तानाोः यूयं अवप तस्य सािधानतां क ृ त्वा र्ुभाषिं विना स्वं अनुम र्यन्तु, परस्परं प्रेम्णा च क ु िषन्तु। यूयं प्रत्ेक ं भ्रातुोः विरुद्धं र्ुष्टं मा गणयन्तु। 24 एतत् वह एकतां भङ्गयवत, सिषजातीयान् विभजवत, आत्मानं च क्लेशयवत, मुखं च िीणं कर वत। 25 अतोः जलं पश्यन् ज्ञातव्यं यर्ा ते एकत्र प्रिहन्न्त, ते वशलािृिान् पृवथव्यार्ीन् व्याप्नुिन्न्त। 26 वकन्तु यवर् ते बहुप्रिाहेषु विभक्ताोः भिन्न्त तवहष पृवथिी तान् ग्रसवत, ते च विलुप्ताोः भिन्न्त। 27 युष्मान् अवप विभक्ताोः भिेयुोः । अतोः भगिता यत् वकमवप वनवमषतं तस्य सिषस्य क ृ ते द्वौ वशरौ विभक्तौ मा भि .एक ं वशरोः , द्वौ स्कधौ, द्वौ हस्तौ, द्वौ पार्ौ, शेषाोः सिे अङ्गाोः च सन्न्त। 28 यूयं इस्राएलर्ेशे विभक्ताोः भविष्यथ, द्वौ राजानौ अनुसृत् सर्व्वं घृवणतकायं कररष्यथ इवत मया मम वपतृणां लेखने ज्ञातम्। 29 युष्माक ं शत्रिोः युष्मान् बद्धं कररष्यन्न्त, यूयं अन्यजातीयेषु बहुवभोः र्ुबषलतावभोः , क्लेशडोः च र्ुष्टाोः भविष्यन्न्त। 30 एतेषां पिात् यूयं भगिन्तं स्मररष्यथ पिात्तापं कररष्यथ, सोः च युष्माक ं प्रवत र्यां कररष्यवत, यतोः सोः र्यालुोः र्यालुोः च अन्स्त। 31 सोः मनुष्यपुत्राणां विरुद्धं र्ुष्टं न गणयवत, यतोः ते मांसाोः सन्न्त, स्वर्ुष्टकमषणा च िवञ्चताोः भिन्न्त। 32 एतेषां पिात् युष्माक ं क ृ ते स्वयं प्रभुोः , धमषस्य प्रकाशोः उत्पद्येत, यूयं स्वर्ेशं प्रवत आगवमष्यन्न्त। 33 यूयं यरुशलेमनगरे तस्य नामवनवमत्तं तं द्रक्ष्यथ। 34 पुनोः युष्माक ं कमषणां र्ुष्क ृ त्ेन तं क्र ु द्धं कररष्यथ। 35 युष्मान् तेन अन्त्यकालपयषन्तं विप्ताोः भविष्यथ। 36 इर्ानीं मम बालकाोः , अहं वियमाणोः इवत मा र्ुोः खं क ु रुत, न च मम अन्त्यम् आगच्छावम इवत न पातयतु। 37 अहं युष्माक ं मध्ये पुनरुत्थापवयष्यावम, तस्य पुत्राणां मध्ये शासकोः इि। ये परमेश् िरस् य वनयमं स्ववपतुोः जबूलूनस् य आज्ञां च पालनं कररष् यन् वत, अहं मम ग त्रस्य मध्ये आनन्दवयष्यावम। 38 वकन्तु अभक्तानाम् उपरर प्रभुोः अनन्तिविम् आनवयष्यवत, सर्व्वषजन्मवन तान् नाशवयष्यवत। 39 अहं तु मम वपतरोः इि शीघ्रं विश्रामं प्रवत गच्छावम। 40 वकन्तु यूयं जीिनपयषन्तं सिषशक्त्या अस्माक ं परमेश् िरात् परमेश् िरोः भयात िा। 41 इत्ुक्त्वा सोः सुिृद्धािस्थायां वनद्रां गतोः । 42 तस्य पुत्राोः तं काष्ठवचतायां वनधाय। ततोः परं ते तं नीत्वा हेब्र न्नगरे तस्य वपतृवभोः सह अन्त्येष्टिन्तोः ।