SlideShare a Scribd company logo
1 of 6
नाम - सत्यम ममश्रा
कक्षा - मिक्षािास्त्री प्रथम वर्ष
रोल नं० - 824
मार्षदिषक - डाॕ. नारायण वैद्य
ई संसाधनामन-अंतर्ाषलं(Internet),ई-मेल(E-
mail),अंतर्ाषलमवहारः(Internet Browsing)
क
े न्द्रियसंस्क
ृ तमवश्वमवद्यालय
रार्ीवर्ााँधीपररसर
श्रृंर्ेरी, कणाषटक
ई-संसाधनम्
ई-संसाधनपदस्य अर्थः ते सर्वे उत्पादाः ये
सङ्गणकजालद्वारा सङ्गणकपुस्तकालयेन
उपलब्ाः भर्वन्ति । इलेक्ट्रॉननकसंसाधनं,
यत् ऑनलाइनसूचनासंसाधनम् इनत अनप
ज्ञायते, तेषु ग्रन्थसूचीदत्ांशककशशकाः,
इलेक्ट्रॉननकसन्दभथपुस्तकानन,
सम्पूणथपाठ्यपुस्तकानां अन्वेषणयत्रानण,
आँकडानां नडनजटलसङ्ग
् ग्रहाः च सन्ति
अन्तर्ाषलम्
अिजाथलम् इत्येतत् अत्यनधकानां सङ्गणकानां कश्चन जालबन्धः र्वतथते ।
नर्वश्वव्यापकनमदं रानरर यािरानरर य-सङ्गणक-जालबन्धानां सम्पक
ं
कल्पयनत ।दू रसंचारक्षेत्रे सङ्गणकानां प्रयशगेन महद् पररर्वतथनं संलक्ष्यते।
साम्प्रतं सर्वाथऽनप दू रर्वाणी-नर्वननमय-व्यर्वस्र्ा सङ्गणकानां माध्यमेनैर्व
नर्वधीयते। इन्टरनेट, ई-मेल, ई-कामसथ-प्रभृतयः सङ्गणकस्य प्रयशगेण
नूतनां क्रान्तिं नर्वदधनत। सङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरर्वद्
र्वतथते। सर्वथन्तिन् जगनत यत् नकनिद ज्ञानं नर्वज्ञानं, शकशध-संबद्धकायथजातं
च र्वतथते, तत् सर्वथम् एकत्रैर्व प्राप्ुं शकक्यते। संसारे लघु-बृहद् -
सङ्गणकाणाम् कश्चन नर्वशकालजालबन्धः र्वतथते एषः, येन दू रभाष-माध्यमेन
एकः अपरेण सह सम्पक
ं करशनत । जगनत सम्पूणथ-जालबन्धाः
अिरजालैः संयुक्ाः र्वतथिे। जगतः कशट्यनधकाजनाः अिरजालस्य
लाभान्तन्वताः भर्वन्ति । अिरजाले मुख्यतः ई-मेल (E-Mail), र्वर्ल््थ-र्वैड्-
र्वेब् (worldwide web-www), एफ
् नट नप (FTP) ई कामस्थ (E-
Commerce) इत्यादयः सौनर्वध्यमुपलभ्यिे। अिरजालम् (Internet)
इत्यस्य लशकनप्रयतायाः कारणं तस्या सुगमता-सरलता च । येषु
जालबन्धेषु जगनत कस्याऽनप कम्प्यूटर/साइट इत्यनेन संयशगः यर्ा सरलः
स्यात् तद्वदेर्व चलदू रर्वाणीनां सम्पक
थ ः सरलः भर्वनत ।
ई-मेल
E-mail / Electronic mail इनत अिजाथलमाध्यमेन
सङ्गणकात् अन्येन र्वा यत्रात् पत्रानण प्रेषनयतुं पद्धनतः ।
ईमेल प्रेषनयतुं ईमेल-सङ्क
े तं आर्वश्यक
ं भर्वनत, यत्
उपयशक्ृनाम्ना, डशमेन-नामेन च नननमथतम् अन्तस्त ।
सामान्यतया अिजाथलस्य उपरर बहर्वः ननःशकुल्क-ईमेल-
सेर्वाः उपलभ्यिे तर्ा च सङ्गणकात् यर्ा ईमेल-पत्रं प्रेष्यते,
तर्ैर्व िाटथफशनतः अनप ईमेल-पत्रं प्रेषनयतुं शकक्यते
यर्ा र्वयं डाकद्वारा पत्रं प्रेषयामः तर्ा ईमेल पत्रप्रेषणस्य
आधुननक
ं रूपम् अन्तस्त । गृहे, कायाथलयनर्वद्यालये,
महानर्वद्यालये, न्यायालये, उद्यशगे, बैंक
े र्वा कन्तिन् अनप
सर्वथकारीयननजीकायाथलये र्वा प्रायः सर्वथत्र अस्य उपयशगः
भर्वनत । एतस्य माध्यमस्य उपयशगेन र्वयं पाठः, नचत्रानण,
सनिकाः, अन्ये च बहर्वः प्रकाराः दस्तार्वेजाः अनप प्रेषनयतुं
अंतर्ाषलमवहारः
अंतरजालनर्वहारः इनत सङ्गणकप्रशग्रामः यः उपयशक्ृन् अन्वेष्य
अिजाथलस्र्जालपृष्ठानन मानर्वभाषायां अनुर्वादयनत । एतेषु
जालपुटेषु नर्वद्यमानसूचनासु नचत्रानण, बहुमाध्यमाः, जालकायथक्रमाः,
सरलपाठः च सन्ति । ब्राउजर् जालमानकानां आधारेण जालपुटेभ्यः
दत्ांशकं आनयनत । गूगलक्रशम इनत लशकनप्रयः जालपुटः ।
यनद र्वयं सरलशकब्देषु स्र्ापयामः तनहथ ब्राउजर् अिजाथलस्य उपरर
उपन्तस्र्तानां जालपुटानां अनुर्वादं कतुं कायं क
ु र्वथन्ति, एकन्तिन्
जालपुटे अनेकनर्वधाः सूचनाः उपलभ्यिे, या ब्राउजरेण एर्व
पठ्यते, उपयशक्ुः पुरतः च अर्वगम्यमानभाषायां प्रदश्यथते। यतश नह
एतानन जालपुटानन ननमाथतुं बहर्वः भाषाः उपयुज्यिे, यत् सामान्यः
उपयशक्ा न अर्वगच्छनत, जालपुटे उपलभ्यमानाः जालसंसाधनाः
Hypertext Markup Language (HTML) इत्यनेन नलन्तिताः
भर्वन्ति ब्राउजर् एतत् कशड् पठनत, तदा एर्व र्वयं जालपुटे सामग्रीं
द्रषटुं, श्रशतुं, पनठतुं च शकक्नुमः ।
धन्यवाद:

More Related Content

Featured

How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024Albert Qian
 
Social Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsSocial Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsKurio // The Social Media Age(ncy)
 
Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Search Engine Journal
 
5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summarySpeakerHub
 
ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd Clark Boyd
 
Getting into the tech field. what next
Getting into the tech field. what next Getting into the tech field. what next
Getting into the tech field. what next Tessa Mero
 
Google's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentGoogle's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentLily Ray
 
Time Management & Productivity - Best Practices
Time Management & Productivity -  Best PracticesTime Management & Productivity -  Best Practices
Time Management & Productivity - Best PracticesVit Horky
 
The six step guide to practical project management
The six step guide to practical project managementThe six step guide to practical project management
The six step guide to practical project managementMindGenius
 
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...RachelPearson36
 
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Applitools
 
12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at WorkGetSmarter
 
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...DevGAMM Conference
 
Barbie - Brand Strategy Presentation
Barbie - Brand Strategy PresentationBarbie - Brand Strategy Presentation
Barbie - Brand Strategy PresentationErica Santiago
 
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them well
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them wellGood Stuff Happens in 1:1 Meetings: Why you need them and how to do them well
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them wellSaba Software
 
Introduction to C Programming Language
Introduction to C Programming LanguageIntroduction to C Programming Language
Introduction to C Programming LanguageSimplilearn
 

Featured (20)

How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024How to Prepare For a Successful Job Search for 2024
How to Prepare For a Successful Job Search for 2024
 
Social Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie InsightsSocial Media Marketing Trends 2024 // The Global Indie Insights
Social Media Marketing Trends 2024 // The Global Indie Insights
 
Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024Trends In Paid Search: Navigating The Digital Landscape In 2024
Trends In Paid Search: Navigating The Digital Landscape In 2024
 
5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary5 Public speaking tips from TED - Visualized summary
5 Public speaking tips from TED - Visualized summary
 
ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd ChatGPT and the Future of Work - Clark Boyd
ChatGPT and the Future of Work - Clark Boyd
 
Getting into the tech field. what next
Getting into the tech field. what next Getting into the tech field. what next
Getting into the tech field. what next
 
Google's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search IntentGoogle's Just Not That Into You: Understanding Core Updates & Search Intent
Google's Just Not That Into You: Understanding Core Updates & Search Intent
 
How to have difficult conversations
How to have difficult conversations How to have difficult conversations
How to have difficult conversations
 
Introduction to Data Science
Introduction to Data ScienceIntroduction to Data Science
Introduction to Data Science
 
Time Management & Productivity - Best Practices
Time Management & Productivity -  Best PracticesTime Management & Productivity -  Best Practices
Time Management & Productivity - Best Practices
 
The six step guide to practical project management
The six step guide to practical project managementThe six step guide to practical project management
The six step guide to practical project management
 
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
Beginners Guide to TikTok for Search - Rachel Pearson - We are Tilt __ Bright...
 
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
Unlocking the Power of ChatGPT and AI in Testing - A Real-World Look, present...
 
12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work12 Ways to Increase Your Influence at Work
12 Ways to Increase Your Influence at Work
 
ChatGPT webinar slides
ChatGPT webinar slidesChatGPT webinar slides
ChatGPT webinar slides
 
More than Just Lines on a Map: Best Practices for U.S Bike Routes
More than Just Lines on a Map: Best Practices for U.S Bike RoutesMore than Just Lines on a Map: Best Practices for U.S Bike Routes
More than Just Lines on a Map: Best Practices for U.S Bike Routes
 
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
Ride the Storm: Navigating Through Unstable Periods / Katerina Rudko (Belka G...
 
Barbie - Brand Strategy Presentation
Barbie - Brand Strategy PresentationBarbie - Brand Strategy Presentation
Barbie - Brand Strategy Presentation
 
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them well
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them wellGood Stuff Happens in 1:1 Meetings: Why you need them and how to do them well
Good Stuff Happens in 1:1 Meetings: Why you need them and how to do them well
 
Introduction to C Programming Language
Introduction to C Programming LanguageIntroduction to C Programming Language
Introduction to C Programming Language
 

ई संसाधनानि-अंतर्जालं(Internet),ई-मेल(E-mail),अंतर्जालविहारः(Internet Browsing).pptx

  • 1. नाम - सत्यम ममश्रा कक्षा - मिक्षािास्त्री प्रथम वर्ष रोल नं० - 824 मार्षदिषक - डाॕ. नारायण वैद्य ई संसाधनामन-अंतर्ाषलं(Internet),ई-मेल(E- mail),अंतर्ाषलमवहारः(Internet Browsing) क े न्द्रियसंस्क ृ तमवश्वमवद्यालय रार्ीवर्ााँधीपररसर श्रृंर्ेरी, कणाषटक
  • 2. ई-संसाधनम् ई-संसाधनपदस्य अर्थः ते सर्वे उत्पादाः ये सङ्गणकजालद्वारा सङ्गणकपुस्तकालयेन उपलब्ाः भर्वन्ति । इलेक्ट्रॉननकसंसाधनं, यत् ऑनलाइनसूचनासंसाधनम् इनत अनप ज्ञायते, तेषु ग्रन्थसूचीदत्ांशककशशकाः, इलेक्ट्रॉननकसन्दभथपुस्तकानन, सम्पूणथपाठ्यपुस्तकानां अन्वेषणयत्रानण, आँकडानां नडनजटलसङ्ग ् ग्रहाः च सन्ति
  • 3. अन्तर्ाषलम् अिजाथलम् इत्येतत् अत्यनधकानां सङ्गणकानां कश्चन जालबन्धः र्वतथते । नर्वश्वव्यापकनमदं रानरर यािरानरर य-सङ्गणक-जालबन्धानां सम्पक ं कल्पयनत ।दू रसंचारक्षेत्रे सङ्गणकानां प्रयशगेन महद् पररर्वतथनं संलक्ष्यते। साम्प्रतं सर्वाथऽनप दू रर्वाणी-नर्वननमय-व्यर्वस्र्ा सङ्गणकानां माध्यमेनैर्व नर्वधीयते। इन्टरनेट, ई-मेल, ई-कामसथ-प्रभृतयः सङ्गणकस्य प्रयशगेण नूतनां क्रान्तिं नर्वदधनत। सङ्गणक-संबद्धा इन्टरनेट-प्रणाली महासागरर्वद् र्वतथते। सर्वथन्तिन् जगनत यत् नकनिद ज्ञानं नर्वज्ञानं, शकशध-संबद्धकायथजातं च र्वतथते, तत् सर्वथम् एकत्रैर्व प्राप्ुं शकक्यते। संसारे लघु-बृहद् - सङ्गणकाणाम् कश्चन नर्वशकालजालबन्धः र्वतथते एषः, येन दू रभाष-माध्यमेन एकः अपरेण सह सम्पक ं करशनत । जगनत सम्पूणथ-जालबन्धाः अिरजालैः संयुक्ाः र्वतथिे। जगतः कशट्यनधकाजनाः अिरजालस्य लाभान्तन्वताः भर्वन्ति । अिरजाले मुख्यतः ई-मेल (E-Mail), र्वर्ल््थ-र्वैड्- र्वेब् (worldwide web-www), एफ ् नट नप (FTP) ई कामस्थ (E- Commerce) इत्यादयः सौनर्वध्यमुपलभ्यिे। अिरजालम् (Internet) इत्यस्य लशकनप्रयतायाः कारणं तस्या सुगमता-सरलता च । येषु जालबन्धेषु जगनत कस्याऽनप कम्प्यूटर/साइट इत्यनेन संयशगः यर्ा सरलः स्यात् तद्वदेर्व चलदू रर्वाणीनां सम्पक थ ः सरलः भर्वनत ।
  • 4. ई-मेल E-mail / Electronic mail इनत अिजाथलमाध्यमेन सङ्गणकात् अन्येन र्वा यत्रात् पत्रानण प्रेषनयतुं पद्धनतः । ईमेल प्रेषनयतुं ईमेल-सङ्क े तं आर्वश्यक ं भर्वनत, यत् उपयशक्ृनाम्ना, डशमेन-नामेन च नननमथतम् अन्तस्त । सामान्यतया अिजाथलस्य उपरर बहर्वः ननःशकुल्क-ईमेल- सेर्वाः उपलभ्यिे तर्ा च सङ्गणकात् यर्ा ईमेल-पत्रं प्रेष्यते, तर्ैर्व िाटथफशनतः अनप ईमेल-पत्रं प्रेषनयतुं शकक्यते यर्ा र्वयं डाकद्वारा पत्रं प्रेषयामः तर्ा ईमेल पत्रप्रेषणस्य आधुननक ं रूपम् अन्तस्त । गृहे, कायाथलयनर्वद्यालये, महानर्वद्यालये, न्यायालये, उद्यशगे, बैंक े र्वा कन्तिन् अनप सर्वथकारीयननजीकायाथलये र्वा प्रायः सर्वथत्र अस्य उपयशगः भर्वनत । एतस्य माध्यमस्य उपयशगेन र्वयं पाठः, नचत्रानण, सनिकाः, अन्ये च बहर्वः प्रकाराः दस्तार्वेजाः अनप प्रेषनयतुं
  • 5. अंतर्ाषलमवहारः अंतरजालनर्वहारः इनत सङ्गणकप्रशग्रामः यः उपयशक्ृन् अन्वेष्य अिजाथलस्र्जालपृष्ठानन मानर्वभाषायां अनुर्वादयनत । एतेषु जालपुटेषु नर्वद्यमानसूचनासु नचत्रानण, बहुमाध्यमाः, जालकायथक्रमाः, सरलपाठः च सन्ति । ब्राउजर् जालमानकानां आधारेण जालपुटेभ्यः दत्ांशकं आनयनत । गूगलक्रशम इनत लशकनप्रयः जालपुटः । यनद र्वयं सरलशकब्देषु स्र्ापयामः तनहथ ब्राउजर् अिजाथलस्य उपरर उपन्तस्र्तानां जालपुटानां अनुर्वादं कतुं कायं क ु र्वथन्ति, एकन्तिन् जालपुटे अनेकनर्वधाः सूचनाः उपलभ्यिे, या ब्राउजरेण एर्व पठ्यते, उपयशक्ुः पुरतः च अर्वगम्यमानभाषायां प्रदश्यथते। यतश नह एतानन जालपुटानन ननमाथतुं बहर्वः भाषाः उपयुज्यिे, यत् सामान्यः उपयशक्ा न अर्वगच्छनत, जालपुटे उपलभ्यमानाः जालसंसाधनाः Hypertext Markup Language (HTML) इत्यनेन नलन्तिताः भर्वन्ति ब्राउजर् एतत् कशड् पठनत, तदा एर्व र्वयं जालपुटे सामग्रीं द्रषटुं, श्रशतुं, पनठतुं च शकक्नुमः ।