SlideShare a Scribd company logo
1 of 12
Download to read offline
Dr. Rahul P. Kshirsagar
Assistant Prof.
Dept. of Dravyaguna
vigyana
SST’s Ayurved College,
Sangamner
Department of Dravyaguna vigyana
गोक्षुर
LeavesFlower Fruit
गोक्षुर (भा.प्र): गवाां कृ ते क्षुर इव;
कण्टकै : पादवेधनात् ।
इक्षुगन्धधक (भा.प्र): इक्षोररव गधधो अस्य ।
कण्टफल (ध.न्न): कण्टककतां फलमस्य ।
क्षुरक (भा.प्र): क्षुर इव, तीक्ष्णकण्टकत्वात् ।
गोकण्टक (भा.प्र): गवाां कण्टक: ।
चणद्रुम (रा.न्न): चणपत्र: क्षुप: ।
न्त्रकण्टक: त्रय: कण्टका: फले: अस्य ।
पलांकषा (भा.प्र): पलां माांसां कषन्त न्िनन्स्त,
कण्टककत्वात् ।
भक्षकण्ट (भा.प्र): कण्टककत्वे अन्प भक्ष्य: ।
श्वदांष्ट्रा (भा.प्र): शुनो दांष्ट्रेव, तीक्ष्णकण्टकत्वात्।
षडांग (ध.न्न): षडांगान्न कण्टकसन्िताधयस्य ।
स्वादुकण्टक (भा.प्र): भक्ष्यकण्टकत्वात् ।
Synonyms
 Latin Name: Tribulus terrestris Linn.
 Family: Zygophyllaceae
 English Name: Land caltrops/ Small caltrops/ Puncture vine
 Marathi Name: सराटे, काांटेगोखरु.
 Hindi Name: गोखरु
 Gana: मूत्रन्वरेचनीय, शोथिर, कॄन्मघ्न, अनुवासनोपग (च); लघुपांचमूळ, कण्टकपांचमूळ,
न्वदारीगांधादी, वीरतवाादी (सु).
 Swaroop: प्रसरणशील क्षुप.
 Jati: बृित गोक्षुर (Pedalium murex ) family: Pedaliaceae found at beaches.
 Other species: Tribulus alatus, E.N: Winged caltrops found in Punjab.
 Utpattisthana: All over India.
 Chemical composition: Harman, Harmine in seeds. Nitrates.
 Rasapanchaka:
Rasa: मधुर
Vipaka: मधुर
Veerya: शीत
Guna: गुरु, न्िग्ध, शीत
 Part used: फल, मूल.
अग्र्य: गोक्षुरको मूत्रकृ च्छान्नलिराणाम् । च.सू. २५
प्रमुख कमा: मूत्रल
यद् द्रव्यां मूत्रस्य अन्तप्रवतानां करोन्त तत् मूत्रल / मूत्रन्वरेचनीयम् । द्रवश्लेष्मा मेदोमूत्रवधानात्
मूत्रन्वरेचको भवन्त ।
१. तत्र जलेक्षुरसक्षीरशालीनवधाधयादीन्न शरीरे द्रवां कफां वधायत्वा मूत्रन्वरेचनीयान्न भवन्धत ।
२. ग्राम्यमाांसदन्धमद्याश्च मेदोधातुां दूषन्यत्वा मूत्रस्य अन्तप्रवतानां कु वान्धत । मूत्रकृ च्छे मूत्रघाते
अश्मयाां च मूत्रन्वरेचन्नयानामुपयोग: ।
३. कदलीगोमूत्रपाषाणभेदाश्च मूत्रां सांजनयन्धत मूत्रां न्वरेचयन्धत च ।
मूत्रसांग्रिणीयम् :
अन्तप्रवृत्तां मूत्रां यत् सांगृिणान्त तत् मूत्रसांग्रिणीयम् । दून्षत: कफ: क्लेदमेदोरसान्मषां दूषन्यत्वा बसस्तां
आन्ित्य अन्तमात्रां, पुन: पुनश्च मूत्रप्रवृसतां करोन्त । प्रमेिां च जनयन्त ।मूत्रान्तप्रवृत्त मूत्रसांग्रिणीयानाां
उपयोग: ।
प्राय: न्तक्तकटुकषायरसयुक्तान्न, रुक्षान्ण शुष्कान्ण च भवन्धत ।यथा खकदर: असन: सनांबश्च ।
मूत्रन्वरजनीयम्:
दोषदुष्टां मूत्रां न्वरांजयन्तत्वा प्रकृत स्थापयन्त तद् मूत्रन्वरजनीयम् ।
अन्नस्य द्रवां ककट्टां मूत्रम् । अन्िमाांद्ये अजीणे आमरोगे स्त्रोतोरोधजधयकामलायाां पाांडुरोगे च अन्नस्य
द्रवमलस्य पाचनां सारककट्टपृथकरणां च न सम्यग भवन्त । बन्स्तरोगे मेदक्लेदरसदुन्ष्टषु च मूत्रस्य वणा:
अप्राकृन्तक: भवन्त । तत्र िररद्रा मांन्जष्ठा न्चत्रक: न्वडांगादीनाां मूत्रन्वरजनीयानाां उपयोग: ।
 दोषघ्नता:
माधुयाात् मधुरपाककत्वात् (गुरु, न्िग्ध, शीत्)- कफां वधायन्त ।
माधुयाात् मधुरपाककत्वात् (गुरु,न्िग्ध)- वातां शमयन्त ।
माधुयाात् शीतवीयााच्च (गुरु, शीत)- न्पत्तां शमयन्त ।
 धातुवररल काया: माधुयाात् रसाकदधातून् बाहुल्येन च शुक्रां वधायन्त । (धातुपोषण, वृष्य)
 मलावररल कमा: मधुर पाककत्वात् सृष्टमलमूत्रप्रवृन्त । (मूत्रल)
 अन्िवररल कमा: दीपन धात्वान्ि व भ न्तकान्ि
 मूत्रल कमा:
गोक्षुर: माधुयाात् शरीरगतां क्लेदां वधान्त । क्लेद वधानात् मूत्रां वधाते । तथा च
गोक्षुर: बन्स्तबलां च वधान्यत्वा मूत्रस्य न्वरेचनां तथा बन्स्तशोधनां च करोन्त ।
कल्प: गोक्षुराकद गुग्गुळ, गोक्षुराकद क्वाथ.
धातु गान्मत्व
माांस धातु: बलकृ त्, पुन्ष्टदश्च
शुक्र धातु: वृष्य, अश्मरीिर
श्लोक: कमा
गोक्षुर: शीतल: स्वादुबालकृत् बन्स्तशोधन: ।
मधुरो दीपनो वृष्य: पुन्ष्टदश्चाश्मरीिर: ॥
भा.प्र.न्न.
अश्मरीिर:
गोक्षुर: दीपनत्वात् जाठरासिां भ न्तकासिां च वधायन्त । तेन
पृन्ववजलभून्यष्ठानाां द्रव्यानाां पचनां भवन्त । अपाकाच्च तेषाां
अश्मरी जायधते ।

More Related Content

Similar to Ayurved-Dravyaguna-Part 2-Gokshura

Similar to Ayurved-Dravyaguna-Part 2-Gokshura (20)

Ayurveda concept for Global Warming: Janapadwodamsa with reference to वायु म...
Ayurveda concept for Global Warming: Janapadwodamsa  with reference to वायु म...Ayurveda concept for Global Warming: Janapadwodamsa  with reference to वायु म...
Ayurveda concept for Global Warming: Janapadwodamsa with reference to वायु म...
 
D03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdfD03_SVCMahatmyam_v1.pdf
D03_SVCMahatmyam_v1.pdf
 
Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!Sanskrit great writers and poets...!!
Sanskrit great writers and poets...!!
 
Elucidating pakshaghata.pdf
Elucidating pakshaghata.pdfElucidating pakshaghata.pdf
Elucidating pakshaghata.pdf
 
rudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdfrudrakshajabala-upanishad-SN.pdf
rudrakshajabala-upanishad-SN.pdf
 
Brahma naspatisuktam 1
Brahma naspatisuktam 1Brahma naspatisuktam 1
Brahma naspatisuktam 1
 
D01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdfD01_SVCMahatmyam_v1.pdf
D01_SVCMahatmyam_v1.pdf
 
Imprtance of deepana and pachana.pptx
Imprtance of deepana and pachana.pptxImprtance of deepana and pachana.pptx
Imprtance of deepana and pachana.pptx
 
Garbhavkranti and embryonic development
Garbhavkranti and embryonic developmentGarbhavkranti and embryonic development
Garbhavkranti and embryonic development
 
D05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdfD05_SVCMahatmyam_v1.pdf
D05_SVCMahatmyam_v1.pdf
 
Vrana
VranaVrana
Vrana
 
CONCEPT OF OJA
CONCEPT OF OJACONCEPT OF OJA
CONCEPT OF OJA
 
KAPHAJA ATISARA
KAPHAJA ATISARA KAPHAJA ATISARA
KAPHAJA ATISARA
 
stambana.pptx
stambana.pptxstambana.pptx
stambana.pptx
 
Parada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh RudrapuriParada samskara #Dr.Mahantesh Rudrapuri
Parada samskara #Dr.Mahantesh Rudrapuri
 
D02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdfD02_SVCMahatmyam_v1.pdf
D02_SVCMahatmyam_v1.pdf
 
Pramana Sharira.pptx
Pramana Sharira.pptxPramana Sharira.pptx
Pramana Sharira.pptx
 
SROTAS
SROTASSROTAS
SROTAS
 
D06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdfD06_SVCMahatmyam_v1.pdf
D06_SVCMahatmyam_v1.pdf
 
Inset pgt skt 2015
Inset pgt skt 2015Inset pgt skt 2015
Inset pgt skt 2015
 

Ayurved-Dravyaguna-Part 2-Gokshura

  • 1. Dr. Rahul P. Kshirsagar Assistant Prof. Dept. of Dravyaguna vigyana SST’s Ayurved College, Sangamner Department of Dravyaguna vigyana गोक्षुर
  • 3.
  • 4. गोक्षुर (भा.प्र): गवाां कृ ते क्षुर इव; कण्टकै : पादवेधनात् । इक्षुगन्धधक (भा.प्र): इक्षोररव गधधो अस्य । कण्टफल (ध.न्न): कण्टककतां फलमस्य । क्षुरक (भा.प्र): क्षुर इव, तीक्ष्णकण्टकत्वात् । गोकण्टक (भा.प्र): गवाां कण्टक: । चणद्रुम (रा.न्न): चणपत्र: क्षुप: । न्त्रकण्टक: त्रय: कण्टका: फले: अस्य । पलांकषा (भा.प्र): पलां माांसां कषन्त न्िनन्स्त, कण्टककत्वात् । भक्षकण्ट (भा.प्र): कण्टककत्वे अन्प भक्ष्य: । श्वदांष्ट्रा (भा.प्र): शुनो दांष्ट्रेव, तीक्ष्णकण्टकत्वात्। षडांग (ध.न्न): षडांगान्न कण्टकसन्िताधयस्य । स्वादुकण्टक (भा.प्र): भक्ष्यकण्टकत्वात् । Synonyms
  • 5.  Latin Name: Tribulus terrestris Linn.  Family: Zygophyllaceae  English Name: Land caltrops/ Small caltrops/ Puncture vine  Marathi Name: सराटे, काांटेगोखरु.  Hindi Name: गोखरु  Gana: मूत्रन्वरेचनीय, शोथिर, कॄन्मघ्न, अनुवासनोपग (च); लघुपांचमूळ, कण्टकपांचमूळ, न्वदारीगांधादी, वीरतवाादी (सु).  Swaroop: प्रसरणशील क्षुप.  Jati: बृित गोक्षुर (Pedalium murex ) family: Pedaliaceae found at beaches.  Other species: Tribulus alatus, E.N: Winged caltrops found in Punjab.
  • 6.  Utpattisthana: All over India.  Chemical composition: Harman, Harmine in seeds. Nitrates.  Rasapanchaka: Rasa: मधुर Vipaka: मधुर Veerya: शीत Guna: गुरु, न्िग्ध, शीत  Part used: फल, मूल.
  • 7. अग्र्य: गोक्षुरको मूत्रकृ च्छान्नलिराणाम् । च.सू. २५ प्रमुख कमा: मूत्रल यद् द्रव्यां मूत्रस्य अन्तप्रवतानां करोन्त तत् मूत्रल / मूत्रन्वरेचनीयम् । द्रवश्लेष्मा मेदोमूत्रवधानात् मूत्रन्वरेचको भवन्त । १. तत्र जलेक्षुरसक्षीरशालीनवधाधयादीन्न शरीरे द्रवां कफां वधायत्वा मूत्रन्वरेचनीयान्न भवन्धत । २. ग्राम्यमाांसदन्धमद्याश्च मेदोधातुां दूषन्यत्वा मूत्रस्य अन्तप्रवतानां कु वान्धत । मूत्रकृ च्छे मूत्रघाते अश्मयाां च मूत्रन्वरेचन्नयानामुपयोग: । ३. कदलीगोमूत्रपाषाणभेदाश्च मूत्रां सांजनयन्धत मूत्रां न्वरेचयन्धत च ।
  • 8. मूत्रसांग्रिणीयम् : अन्तप्रवृत्तां मूत्रां यत् सांगृिणान्त तत् मूत्रसांग्रिणीयम् । दून्षत: कफ: क्लेदमेदोरसान्मषां दूषन्यत्वा बसस्तां आन्ित्य अन्तमात्रां, पुन: पुनश्च मूत्रप्रवृसतां करोन्त । प्रमेिां च जनयन्त ।मूत्रान्तप्रवृत्त मूत्रसांग्रिणीयानाां उपयोग: । प्राय: न्तक्तकटुकषायरसयुक्तान्न, रुक्षान्ण शुष्कान्ण च भवन्धत ।यथा खकदर: असन: सनांबश्च । मूत्रन्वरजनीयम्: दोषदुष्टां मूत्रां न्वरांजयन्तत्वा प्रकृत स्थापयन्त तद् मूत्रन्वरजनीयम् । अन्नस्य द्रवां ककट्टां मूत्रम् । अन्िमाांद्ये अजीणे आमरोगे स्त्रोतोरोधजधयकामलायाां पाांडुरोगे च अन्नस्य द्रवमलस्य पाचनां सारककट्टपृथकरणां च न सम्यग भवन्त । बन्स्तरोगे मेदक्लेदरसदुन्ष्टषु च मूत्रस्य वणा: अप्राकृन्तक: भवन्त । तत्र िररद्रा मांन्जष्ठा न्चत्रक: न्वडांगादीनाां मूत्रन्वरजनीयानाां उपयोग: ।
  • 9.  दोषघ्नता: माधुयाात् मधुरपाककत्वात् (गुरु, न्िग्ध, शीत्)- कफां वधायन्त । माधुयाात् मधुरपाककत्वात् (गुरु,न्िग्ध)- वातां शमयन्त । माधुयाात् शीतवीयााच्च (गुरु, शीत)- न्पत्तां शमयन्त ।  धातुवररल काया: माधुयाात् रसाकदधातून् बाहुल्येन च शुक्रां वधायन्त । (धातुपोषण, वृष्य)  मलावररल कमा: मधुर पाककत्वात् सृष्टमलमूत्रप्रवृन्त । (मूत्रल)  अन्िवररल कमा: दीपन धात्वान्ि व भ न्तकान्ि
  • 10.  मूत्रल कमा: गोक्षुर: माधुयाात् शरीरगतां क्लेदां वधान्त । क्लेद वधानात् मूत्रां वधाते । तथा च गोक्षुर: बन्स्तबलां च वधान्यत्वा मूत्रस्य न्वरेचनां तथा बन्स्तशोधनां च करोन्त । कल्प: गोक्षुराकद गुग्गुळ, गोक्षुराकद क्वाथ. धातु गान्मत्व माांस धातु: बलकृ त्, पुन्ष्टदश्च शुक्र धातु: वृष्य, अश्मरीिर
  • 11. श्लोक: कमा गोक्षुर: शीतल: स्वादुबालकृत् बन्स्तशोधन: । मधुरो दीपनो वृष्य: पुन्ष्टदश्चाश्मरीिर: ॥ भा.प्र.न्न.
  • 12. अश्मरीिर: गोक्षुर: दीपनत्वात् जाठरासिां भ न्तकासिां च वधायन्त । तेन पृन्ववजलभून्यष्ठानाां द्रव्यानाां पचनां भवन्त । अपाकाच्च तेषाां अश्मरी जायधते ।