Anzeige
Anzeige

Más contenido relacionado

Anzeige
Anzeige

D5 Narayaneeyam

  1. Mr Nanda Mohan Shenoy CISA CAIIB <1/10> Narayaneeyam & Narasimha Stuti 5 pm to 6 pm IST Day -5 23-04-2020 उग्रं वीरं महाववष्णं ज्वलन्तं सववतममणमम नृससम्हं भीष्ं भद्रं मृत्यणमृत्यणं नमाम्यहम ॥ Agenda Feedback Dashaka 25 (Sloka 1-3-) Homework
  2. Mr Nanda Mohan Shenoy CISA CAIIB <2/10> वृत्तः सिमररण् Raga- आनन्दभैरवी Sloka 7-10 विता िृण्वन बालप्रकरमणमलं त्वत््तणततिरं रुषान्ध: प्राहैनं कण लहतक क्ते बलसमतत बलं मे वैकण ण्ठ्तव च जगतां चावि स बलं स एव त्रैलमक्यं सकलसमतत धीरमऽयमगदीत ॥९॥ अरे क्वासौ क्वासौ सकलजगदात्मा हररररतत प्रसभन्ते ्म ्तम्भं चसलतकरवालम ददततसणत: अत: िश्चाद्ववष्म न दह वददतणमीिमऽस््म सहसा कृ िात्मन ववश्वात्मन िवनिणरवाससन मृडय माम ॥१०॥
  3. Mr Nanda Mohan Shenoy CISA CAIIB <3/10> श्रीदहरण्यकसििणरुवाच हे दणवववनीत मन्दात्मन्कण लभेदकराधम ्तब्धं मच्छासनमद्वृत्तं नेषये त्वाद्य यमक्षयम ०७-०८-००६ || क्रण द्ध्य य्य कम्िन्ते त्रयम लमकाः सहेश्वराः त्य मेऽभीतवन्मूढ िासनं ककं बलमऽत्यगाः ०७-०८-०० ७|| श्रीप्रह्राद उवाच न के वलं मे भवतश्च राजन्स वै बलं बसलनां चािरेषाम िरेऽवरेऽमी स््िरजङ्गमा ये ब्रह्मादयम येन विं प्र्ीताः || ०७-०८-००८|| स ईश्वरः काल उरुक्रममऽसावमजः सहः सत्त्वबलेस्न्द्रयात्मा स एव ववश्वं िरमः ्विस्क्तसभः सृजत्यवत्यवत्त गण्त्रयेिः || ०७-०८-००९|| जह्यासणरं भावसममं त्वमात्मनः समं मनम धत््व न सस्न्त ववद्ववषः ऋतेऽस्जतादात्मन उत्ििे स््ितात्तद्धध ह्यनन्त्य महत्समहव्म || ०७०८०१|| Bhagavatham-7-8
  4. Mr Nanda Mohan Shenoy CISA CAIIB <4/10> द्यून्िणरा षण्न ववस्जत्य लणम्ितम मन्यन्त एके ्वस्जता ददिम दि स्जतात्मनम ज्ञ्य सम्य देदहनां साधमः ्वममहप्रभवाः कण तः िरे || ०७०८|| श्रीदहरण्यकसििणरुवाच व्यक्तं त्वं मतणवकाममऽसस यमऽततमात्रं ववकत्िसे मणमूषूव्ां दह मन्दात्मन्ननण ्यणवववक्लवा धगरः||०७०८०१२|| य्त्वया मन्दभाग्यमक्तम मदन्यम जगदीश्वरः क्वासौ यदद स सववत्र कस्मात्सस्तम्भे न दृश्यते || ०७०८०१३|| समऽहं ववकत्िमान्य सिरः कायाद्धरासम ते गमिायेत हरर्त्वाद्य य्ते िर्मीस्ससतम || ०७०८०१४ || एवं दणरुक्तैमणवहणरदवयन्रणषा सणतं महाभागवतं महासणरः मड्गं प्रगृह्यमत्ितततम वरासनात््तम्भं तताडाततबबलः ्वमणस्षिना || ०७०८०१५|| Bhagavatham-7-8 GOD IS NO WHERE
  5. Mr Nanda Mohan Shenoy CISA CAIIB <5/10> ्तम्भे घट्ियतम दहरण्यकसििम: क्ौ समाचू्वय- न्नाघू्वज्जगदण्डकण ण्डकण हरम घमर्तवाभूद्रव: श्रणत्वा यं ककल दैत्यराजहृदये िूवं कदासयश्रणतं कम्ि: कश्चन सम्ििात चसलतमऽसयम्भमजभूवववषिरात ॥१ ॥ दैत्ये ददक्षण ववसृषिचक्षणवष महासंरस्म्भण् ्तम्भत: सम्भूतं न मृगात्मकं न मनणजाकारं विण्ते ववभम ककं ककं भीष्मेतदद्भणतसमतत व्यणद्रान्तधचत्तेऽसणरे वव्फू ज्जवद्धवलमग्ररममववकसद्वषमाव समाजृम्भिा: ॥२॥ तसत्व्वसव्वघू्वदततरूक्षाक्षं सिाके सर- प्रमत्कम्िप्रतनकण स्म्बताम्बरमहम जीयात्तवेदं विण: व्यात्तव्यासतमहादरीसममणमं मड्गमग्रवल्गन्महा- स्जह्वातनगवमदृश्यमानसणमहादंषरायणगमड्डामरम ॥३॥ छन्दस अततधृतत-19 वृत्तः िादूवलववक्रीडड तम Raga- अिाना Dasaka 25 Sloka 1-3
  6. Mr Nanda Mohan Shenoy CISA CAIIB <6/10> S S S I I S I S I I I S S S I S S I S ्तम्भे घट्ियतम दहरण्यकसििम: क्ौ समाचू्वय- म स ज स त त S न्नाघू्वज्जगदण्डकण ण्डकण हरम घमर्तवाभूद्रव: श्रणत्वा यं ककल दैत्यराजहृदये िूवं कदासयश्रणतं कम्ि: कश्चन सम्ििात चसलतमऽसयम्भमजभूवववषिरात ॥१ ॥ म - S S S य: I S S र: S I S स -I I S त: S S I ज:I S I भ: S I I न: I I I छन्दस अततधृतत-19 वृत्तः िादूवलववक्रीडड तम Raga- अिाना वृत्तः
  7. Mr Nanda Mohan Shenoy CISA CAIIB <7/10> ्तम्भे घट्ियतम दहरण्यकसििम: क्ौ समाचू्वय- न्नाघू्वज्जगदण्डकण ण्डकण हरम घमर्तवाभूद्रव: श्रणत्वा यं ककल दैत्यराजहृदये िूवं कदासयश्रणतं कम्ि: कश्चन सम्ििात चसलतमऽसयम्भमजभूवववषिरात ॥१ ॥ Poll D501 ्तम्भे7 घट्ियत: दहरण्यकसििम:6 क्ौ 2 समाचू्वयन , आघू्वत -जगत-अण्ड-कण ण्ड-कण हर: घमर: रव: तव अभूत , िूवं कदावि-अश्रणतं ककल यं श्रणत्वा , दैत्यराजहृदये 7 कश्चन कम्ि: सम्ििात अम्भमजभू: अवि ववषिरात5 चसलत: When he was striking at the pillar,in the ear of Hiranyakashipu splitting the ears,your ear splitting sound(making everything inside the vessel of Brahmaanda tremble). That sound which was never earlier heard , hearing which ,in the heart of king of the asuras an indescribable trembling arose, even Brahma was shaken from the throne. Sloka 1
  8. Mr Nanda Mohan Shenoy CISA CAIIB <8/10> दैत्ये ददक्षण ववसृषिचक्षणवष महासंरस्म्भण् ्तम्भत: सम्भूतं न मृगात्मकं न मनणजाकारं विण्ते ववभम ककं ककं भीष्मेतदद्भणतसमतत व्यणद्रान्तधचत्तेऽसणरे वव्फू ज्जवद्धवलमग्ररममववकसद्वषमाव समाजृम्भिा: ॥२॥ 1. महासंरस्म्भण् 7 दैत्ये7 ददक्षण ववसृषिचक्षणवष, 2. ववभम8 न मृगात्मकं न मनणजाकारं ते विण: ्तम्भत:5 सम्भूतं 3. व्यणद्रान्त-धचत्ते7 असणरे7 भीष्म अद्भणतम एतत ककं ककं इतत 4. वव्फू जवत-धवल-उग्र-रमम(expanding-White –Sharp-hair-) ववकसत-वषमाव(shining body) समाजृम्भिा: 1. When the asura in great excitement , with his eyes rolling all around(was looking), 2.Oh Sarvavyapin, your body (which was neither man nor animal) appeared from the pillar 3.When the Asura was thinking (who was in an agitated state of mind) “What is this which is fearful and wonderful” 4.Your shining body having expanding –white sharp hairs grew took a big yawn Sloka 2
  9. Mr Nanda Mohan Shenoy CISA CAIIB <9/10> तदैव तस््मस्न्ननदमऽततभीष्म बभूव येनाण्डकिाहम्फण ित यं वै ्वधधषण्यमिगतं त्वजादयः श्रणत्वा ्वधामात्ययमङ्ग मेतनरे ||16|| स ववक्रमन्िणत्रवधेससणरमजसा तनिम्य तनह्रावदमिूववमद्भणतम अन्तःसभायां न ददिव तत्िदं ववतत्रसणयेन सणराररयूििाः|| 17|| सत्यं ववधातणं तनजभृत्यभावषतं व्यास्सतं च भूतेषवणमलेषण चात्मनः अदृश्यतात्यद्भणतरूिमणद्वहन््तम्भे सभायां न मृगं न मानणषम || 18 || स सत्त्वमेनं िररतम वविश्यन््तम्भ्य मध्यादनणतनस्जवहानम | नायं मृगम नावि नरम ववधचत्रमहम ककमेतन्नृमृगेन्द्ररूिम || 19 || मीमांसमान्य समणस्त्ितमऽग्रतम नृससंहरूि्तदलं भयानकम प्रतसतचामीकरचण्डलमचनं ्फण रत्सिाके िरजृस्म्भताननम || 20|| करालदंषरं करवालचञ्चल क्षणरान्तस्जह्वं रणकण िीमणममल्ब्म ्तब्धमध्ववक्ं धगररकन्दराद्भणत व्यात्ता्यनासं हनणभेदभीष्म||21|| Bhagavatham-7-8
  10. Mr Nanda Mohan Shenoy CISA CAIIB <10/10> तसत्व्वसव्वघू्वदततरूक्षाक्षं सिाके सर- प्रमत्कम्िप्रतनकण स्म्बताम्बरमहम जीयात्तवेदं विण: व्यात्तव्यासतमहादरीसममणमं मड्गमग्रवल्गन्महा- स्जह्वातनगवमदृश्यमानसणमहादंषरायणगमड्डामरम ॥३॥ 1. तसत-्व्व-सव्व-घू्वत- अतत-रूक्षाक्षं 2. सिाके सर-प्रमत्कम्िप्रतनकण स्म्बताम्बरम 3. व्यात्तव्यासतमहादरीसममणमं 4. मड्ग-उग्र-वल्गन-महा-स्जह्वा-तनगवम- अदृश्यमान-सणमहा-दंषरायणग- उड्डामरम अहम तव-इदं विण:1 स्जयात (May this wonderful body of your’s shine) 1. of molten gold in colour rolling and very fierce eyes 2. the mane trembling covering the skies 3. (with an) open wide cave like mouth 4. like the pointed end of a sword, huge and lolling out tongue revealing a pair of huge molars extremely frightening Sloka 3
  11. Mr Nanda Mohan Shenoy CISA CAIIB <11/10> Homework (Quiz) D503 No learning is complete without home work. All Multiple Choice Questions (MCQ)- 8 Questions .Two per Sloka Registered Participants will get the link through whatsapp once the questions are ready . Unregistered Participants The link is already posted on the comments section of todays YouTube video

Hinweis der Redaktion

  1. सम्पपात like baboov
  2. समाजृम्भथा: lang mmadhyama eka vachanam –kouutvaya- iduga janbayi
Anzeige