Samskritham 21 is an initiative to learn Sanskrit using Moola Ramayanam which is the first chapter of the Bala Kandam of the Valmiki Ramayanam. It is the simplest of the Sanskrit works for a beginner
Mr Nanda Mohan Shenoy
CISA CAIIB
<8/24>
प्रविश्य तु महारण्यं रामो राजीिलोचििः ।
विराधं राक्षसं हत्िा शरभङ्गं ददशश ह ।।41।।
सुतीक्ष् ं चाप्यगस्त्यं च अगस्त्यभ्रातरं त ा ।
प्रविश्य तु महारण्यम् रामः राजीिलोचनः ।
विरािम् राक्षसम् हत्िा शरभङ्र्म् ददशग ह ।।
सुतीक्ष्णम् च अवप अर्स्तत्यम् च अर्स्तत्यभ्रातरम् तथा ।
राजीिलोचनः lotus eyed, रामः Rama, महारण्यम ् dreary
forest (Dandakaranya) प्रविश्य तु having entered,
विरािम् Viradha, राक्षसम ् Rakshasa, हत्िा after slaying,
शरभङ्र्म् sage Sarabhanga, सुतीक्ष्णं च also sage
Sutikshna, अर्स्तत्यं च sage Agastya, तथा and,
अर्स्तत्यभ्रातरं च brother of sage Agastya, ददशग ह saw.
Having entered
the dense
forest
Dandaka,
Rama slew the
demon Viradha
and saw the
sages
Sarabhanga,
Sutikshna and
Agastya with
his brother.
Sloka 41
रामः
शरभङ्र्म ्,
सुतीक्ष्णं,
अर्स्तत्यं,
अर्स्तत्यभ्रात
रं
ददशग ह
Mr Nanda Mohan Shenoy
CISA CAIIB
<9/24>
अगस्त्यिचिाच्चैि जग्राहैन्रं शरासिम ् ।।42।।
खड्गं च परमप्रीतस्त ी चाक्षयसायकौ ।
अर्स्तत्यिचनात्च एि जग्राह ऐधरम् शरासनम् ।।
खड्र्म् च परमप्रीतः तूणी च अक्षयसायकौ ।
अर्स्तत्यिचनात् च एि as directed by sage
Agastya, ऐधरम् given by Indra, शरासनम् bow,
खड्र्ं च a sword, अक्षयसायकौ inexhaustible
arrows, तूणी च and quivers, परमप्रीतः extremely
delighted, जग्राह received.
Sloka 2-3
परमप्रीतः
रामः
अर्स्तत्य
जग्राह
As directed by
sage Agastya,
Rama received
with extreme
delight a bow, a
sword and
quivers with
inexhaustible
arrows, given by
Indra to Agastya
(to be passed on
to Rama).
Mr Nanda Mohan Shenoy
CISA CAIIB
<10/24>
िसतस्तस्य रामस्य ििे ििचरैस्सह ।।43।।
ऋषयोऽभ्यागमन्सिे िधायासुररक्षसाम ् ।
िसत: तस्तय रामस्तय िने िनचरैः सह ।।
ऋषय: अभ्यार्मन् सिे ििाय असुररक्षसाम्।
तस्तय रामस्तय when Rama, िने in that forest (in the
hermitage of sage Sarabhanga), िसत: was
dwelling, सिे ऋषय: all the ascetics, िनचरैः सह
along with those inhabiting the forest,
असुररक्षसाम्asuras and rakshasas (seizing upon
the lives), ििाय for destruction, अभ्यार्मन्
approached.
Sloka 43
सिे ऋषय:
अभ्यार्मन्
While Rama was
dwelling in the forest (in
the hermitage of sage
Sarabhanga), all the
ascetics along with
others (sages) inhabiting
the forest approached
Rama requesting for the
destruction of the
asuras and rakshasas
seizing upon their lives.
सतत
सप्तसम
Mr Nanda Mohan Shenoy
CISA CAIIB
<18/24>
1.समथोऽसस - समथग: असस
।।1.1.5।।
2.रामोऽवप 1.1.36
3.ऋषयोऽभ्यार्मधसिे
S is generic which means अ
lopa. There are two instances of S
coming .This is one case
ओS
अ
:
अ
Sc 1-1
अ
(ह्रस्ति)+:+अ
(ह्रस्ति)
विसर्ग सन्धि:
Mr Nanda Mohan Shenoy
CISA CAIIB
<19/24>
अ+: + इ
अ+: + उ
अ+: + ए
अ+: ओ
I do not remember any usage so far in
Ramayana we read
N.B. In case: becomes lopa further does
not happen स्तिर
Sc 1-2
अ (ह्रस्ति)+:+
vowel other
than अ
(ह्रस्ति)
नारद उिाच
अजुगन उिाच
विसर्ग सन्धि:
Mr Nanda Mohan Shenoy
CISA CAIIB
<20/24>
आ +: + इ
आ +: + उ
आ +: + ए
आ +: ओ
I do not remember any usage so far in
Ramayana we read
N.B. In case: becomes lopa further does
not happen स्तिर
Sc -2 -2
आ +:+
vowel other
than अ
(ह्रस्ति)
बाला : + इमे
विसर्ग सन्धि:
Mr Nanda Mohan Shenoy
CISA CAIIB
<23/24>
स तेषां प्रनतशुश्राि राक्षसािां त ा ििे ।।44।।
प्रनतज्ञातश्च रामे िधस्संयनत रक्षसाम् ।
ऋषी ामस्निकल्पािां दण्डकारण्यिाभसिाम ् ।।45।।
स: तेषाम् प्रततशुश्राि राक्षसानाम् तथा िने ।।
प्रततज्ञातः च रामेण िि: संयतत रक्षसाम् ।
ऋषीणाम् अन्ननकल्पानाम् दण्डकारण्यिाससनाम् ।।
स: Rama, राक्षसानाम ् for rakshasas (abode of), िने in
that forest, तेषां to those ascetics, तथा that prayer,
प्रततशुश्राि assented, ऋषीणाम ् of the ascetics,
अन्ननकल्पानाम् in luster resembling flaming fire,
दण्डकारण्यिाससनाम् inhabitants of Dandakaranya,
संयतत in the battle, रक्षसाम् of rakshasas, ििश्च
slaying also, रामेण by Rama, प्रततज्ञातः was promised.
Sloka 44-45
रामेण
प्रततज्ञातः
Rama
promised
those ascetics,
who resembled
flaming fire in
luster living in
Dandakaranya
inhabited by
rakshasas to
slay them.