Anzeige
Anzeige

Más contenido relacionado

Anzeige

01_Sundara Kandam_v3.pdf

  1. Valmiki Ramayanam Sundara Kanda Parayanam Day-1
  2. Short Intro
  3. Sar ga Kandam Chapter Slokas 1 Bala Kanda 77 2270 2 Ayodhya 119 4305 3 Aranya 75+1 2440+26 4 Kishkinda 67 2462 5 Sundara 68 2864 6 Yuddha Kanda 128 5768 7 Uttara Kanda 111+2 3438+80 Total 23653 Slokas 3 As per Gita press edition
  4. ● Text followed is IIT Kanpur website ● It has multiple language versions ● Sloka count and order may vary in other editions if you are following any printed book like Gita Press or Others ● Ideally you can follow this presentation as text is also given herein in big font ● Multiple methods for recitation for 9 days ● Refer to next slide for the method followed herein ● Key in the presentation(on best effort basis) ○ पीडयामास - Lakara’s ○ वचनमब्रवीत्- ○ सोऽभवद्गिरिसत्तमः Lakara’s with Sandhi ○ * Mistake in IIT Kanpur site ● All will be muted throughout the parayana and can speak only in the end once unmuted by me
  5. Balakandam- Sarga-1 (Moola Ramayanam)-100 Slokas Sarga-18 (Ram Janma)-58 Slokas Sundara Kanda (Ch-16-20)-155 Slokas Generally on Rama Navami Day ,in addition to Bala Kandam Sarga 1 & 18 ,the Yuddha Kanda Sarga 128,Sri Rama Pattabhisheka is recited. In the end of Sundara Kanda Parayana also Yuddha Kanda Sarg 128 is recited. As we are reading Sundara Kanda .We will read the Pattabhisheka sarga in the end
  6. D Sarga Sloka 1 BK1 & 18 SK1 159 210 2 2-12 433 3 13-20 331 4 21-26 220 5 27-33 187 D Sarga Sloka 6 34-40 395 7 41-52 376 8 53-60 420 9 61-68 240 Total 2971 Sundara Kandam 6 * As per IIT Kanpur site. Difference of 51 with Gita press Site On last day we will also recite Sundara Kandam from Mahabharata Tatparya by Madhwacharya
  7. मङ्गलाचिणम्
  8. क ू जन्तं िाम िामेतत मधुिं मधुिाक्षिम्। आरुह्य कववताशाखां वन्दे वाल्मीकककोककलम ्।।११ ।। वल्मीक े मुुतनससंहस्य कववतावनचारिणः। श्रृण्वन्िामकथानादं को न यतत पिां गततम्।। यः वपबन्सततं िामचरितमृतसागिम्। अतृप्तस्तं मुतनं वन्दे प्राचेतासमकल्मषम्।। १३ ।।
  9. गोष्पदीकृ तवािीशं मशकीकृ तिाक्षसम्। िामायणमहामालाित्नं वन्देऽतनलात्मजम ्।।१४ अञ्जनानन्दनं वीिं जानकीशोकनाशनम्। कपीशमक्षहन्तािं वन्दे लङ्काभयंकिम ्।।१५ मनोजवं मारुततुल्यवेगं जजतेजन्ियं बुद्धधमतां वरिष्ठम्। वातात्मजं वानियूथमुख्यं श्रीिामदूतम्शिणं प्रपद्ये।।१६ उल्लङ््य ससन्धोः ससललं सलीलं यः शोकवजह्नं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमासम तं प्राञ्जसलिाञ्जनेयम्॥॥१७ ॥॥
  10. आञ्जनेयमततपाटलाननं काञ्चनाद्रिकमनीयववग्रहम्। पारिजाततरुमूलवाससनं भावयासम पवमाननन्दनम्।। यत्र यत्र िघुनाथकीतुनं तत्र तत्र कृ तमस्तकाञ्जसलम्। वाष्पवारिपरिपूणुलोचनं मारुततं नमत िाक्षसान्तकम्।।१९ वेदवेद्ये पिे पुंसस जाते दशिथात्मजे। वेदः प्राचेतसादासीत्साक्षाद् िामायणात्मना।।२० ।।
  11. 18 Valmiki Ramayanam Bala Kanda प्रथम: सिग: Saint Narada visits hermitage of Valmiki -- Valmiki queries about a single perfect individual bestowed with all good qualities enumerated by him -- Narada, knower of past, present and future, identifies such a man -- describes virtues, qualities of Sri Rama -- narrates briefly the story of his life 18
  12. 19 तपस्स्वाध्यायतनितं तपस्वी वाजववदां विम ्। नािदं परिपप्रच्छ वाल्मीककमुुतनपुङ्गवम्।।1.1.1।। कोन्वजस्मन्साम्प्प्रतं लोक े गुणवान्कश्च वीयुवान ्। धमुज्ञश्च कृ तज्ञश्च सत्यवाक्यो दृढव्रत:।।1.1.2।। चारित्रेण च को युक्तस्सवुभूतेषु को द्रहत: । ववद्वान्क: कस्समथुश्च कश्चैकवप्रयदशुन: ।।1.1.3।। आत्मवान्को जजतक्रोधो द्युततमान्कोऽनसूयक: । कस्य बिभ्यतत देवाश्च जातिोषस्य संयुगे ।।1.1.4।। एतद्रदच्छाम्यहं श्रोतुं पिं कौतूहलं द्रह मे । महषे त्वं समथोऽसस ज्ञातुमेवंववधं निम्।।1.1.5।।
  13. 20 श्रुत्वा चैतत्ज त्रलोकज्ञो वाल्मीक े नाुिदो वच: । श्रूयतासमतत चामन्त््य प्रहृष्टो वाक्यमब्रवीत ्।।1.1.6।। बहवो दुलुभाश्चैव ये त्वया कीततुता गुणा: । मुने वक्ष्याम्यहं बुद्ध्वा तैयुुक्तश्श्रूयतान्नि: ।।1.1.7।। इक्ष्वाक ु वंशप्रभवो िामो नाम जनैश्श्रुत: । तनयतात्मा महावीयो द्युततमान्धृततमान ्वशी ।।1.1.8।। बुद्धधमान्नीततमान्वावमी श्रीमान ्शत्रुतनबहुण: । ववपुलांसो महाबाहु: कम्प्बुग्रीवो महाहनु: ।।1.1.9।। महोिस्को महेष्वासो गूढजत्रुिरिन्दमः । आजानुबाहुस्सुसशिास्सुललाटस्सुववक्रमः ।।1.1.10।।
  14. 21 समस्समववभक्ताङ्गजस्स्नवधवणु: प्रतापवान ्। पीनवक्षा ववशालाक्षो लक्ष्मीवान ्शुभलक्षणः ।। 1.1.11।। धमुज्ञस्सत्यसन्धश्च प्रजानां च द्रहते ितः । यशस्वी ज्ञानसम्प्पन्नश्शुधचवुश्यस्समाधधमान ्।।1.1.12।। प्रजापततसमश्श्रीमान ्धाता रिपुतनषूदनः । िक्षक्षता जीवलोकस्य धमुस्य परििक्षक्षता ।।1.1.13।। िक्षक्षता स्वस्य धमुस्य स्वजनस्य च िक्षक्षता । वेदवेदाङ्गतत्त्वज्ञो धनुवेदे च तनजष्ठतः ।।1.1.14।। सवुशास्त्राथुतत्त्वज्ञस्स्मृततमान्प्रततभानवान ्। सवुलोकवप्रयस्साधुिदीनात्मा ववचक्षणः ।।1.1.15।।
  15. 22 सवुदासभगतस्सद्सभस्समुि इव ससन्धुसभः । आयुस्सवुसमश्चैव सदैकवप्रयदशुनः ।।1.1.16।। स च सवुगुणोपेत: कौसल्यानन्दवधुन: । समुि इव गाम्प्भीये धैयेण द्रहमवातनव ।।1.1.17।। ववष्णुना सदृशो वीये सोमवजत्प्रयदशुन: । कालाजवनसदृश: क्रोधे क्षमया पृधथवीसम: ।।1.1.18।। धनदेन समस्त्यागे सत्ये धमु इवापि: । तमेवं गुणसम्प्पन्नं िामं सत्यपिाक्रमम्।।1.1.19।। ज्येष्ठं श्रेष्ठगुणैयुुक्तं वप्रयं दशिथस्सुतम्। प्रकृ तीनां द्रहतैयुुक्तं प्रकृ ततवप्रयकाम्प्यया ।।1.1.20।।
  16. 23 यौविाज्येन संयोक्तुमैच्छत्प्प्रीत्या महीपतत: । तस्यासभषेकसम्प्भािान्दृष््वा भायाुऽथ क ै कयी ।।1.1.21।। पूवं दत्तविा देवी विमेनमयाचत । वववासनं च िामस्य भितस्यासभषेचनम ् ।।1.1.22।। स सत्यवचनािाजा धमुपाशेन संयत: । वववासयामास सुतं िामं दशिथ: वप्रयम ्।।1.1.23।। स जिाम वनं वीि: प्रततज्ञामनुपालयन्। वपतुवुचनतनदेशात्क ै क े य्या: वप्रयकािणात् ।।1.1.24।। तं व्रजन्तं वप्रयो भ्राता लक्ष्मणोऽनुजिाम ह । स्नेहाद्ववनयसम्प्पन्नस्सुसमत्रानन्दवधुन: ।।1.1.25।।
  17. 24 भ्रातिं दतयतो भ्रातुस्सौभ्रात्रमनुदशुयन्। िामस्य दतयता भायाु तनत्यं प्राणसमा द्रहता ।।1.1.26।। जनकस्य क ु ले जाता देवमायेव तनसमुता । सवुलक्षणसम्प्पन्ना नािीणामुत्तमा वधू: ।।1.1.27।। सीताप्यनुगता िामं शसशनं िोद्रहणी यथा । पौिैिनुगतो दूिं वपत्रा दशिथेन च ।।1.1.28।। शृङ्धगबेिपुिे सूतं गङ्गाक ू ले व्यसजुयत्। गुहमासाद्य धमाुत्मा तनषादाधधपततं वप्रयम्।।1.1.29।। गुहेन सद्रहतो िामो लक्ष्मणेन च सीतया । ते वनेन वनं गत्वा नदीस्तीत्वाु बहूदका: ।।1.1.30।।
  18. 25 धचत्रक ू टमनुप्राप्य भिद्वाजस्य शासनात्। िम्प्यमावसथं कृ त्वा िममाणा वने त्रय: ।।1.1.31।। देवगन्धवुसङ्काशास्तत्र ते न्यवसन ्सुखम ्। धचत्रक ू टं गते िामे पुत्रशोकातुिस्तथा ।।1.1.32।। िाजा दशिथस्स्वगं जिाम ववलपन्सुतम ्। मृते तु तजस्मन्भितो वससष्ठप्रमुखैद्ुववजै: ।। 1.1.33।। तनयुज्यमानो िाज्याय नैच्छिाज्यं महाबल:। स जिाम वनं वीिो िामपादप्रसादक: ।। 1.1.34 ।। गत्वा तु सुमहात्मानं िामं सत्यपिाक्रमम ्। अयाचद्भ्रातिं िाममायुभावपुिस्कृ त: ।।1.1.35।।
  19. 26 त्वमेव िाजा धमुज्ञ इतत िामं वचोऽब्रवीत ्। िामोऽवप पिमोदािस्सुमुखस्सुमहायशा: । न चैच्छत्त्प्पतुिादेशािाज्यं िामो महाबल: ।।1.1.36।। पादुक े चास्य िाज्याय न्यासं दत्वा पुन:पुन: । तनवतगयामास ततो भितं भिताग्रज: ।।1.1.37।। स काममनवाप्यैव िामपादावुपस्पृशन ्।।1.1.38।। नजन्दग्रामेऽकिोद्राज्यं िामागमनकाङ्क्षया । गते तु भिते श्रीमान ्सत्यसन्धो जजतेजन्िय: ।।1.1.39।। िामस्तु पुनिालक्ष्य नागिस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान्प्रवववेश ह ।।1.1.40।।
  20. 27 प्रववश्य तु महािण्यं िामो िाजीवलोचनः । वविाधं िाक्षसं हत्वा शिभङ्गं ददर्ग ह ।।1.1.41।। सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातिं तथा । अगस्त्यवचनाच्चैव जग्राहैन्िं शिासनम ्।।1.1.42।। खड्गं च पिमप्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य िामस्य वने वनचिैस्सह । ऋषयोऽभ्यागमन्सवे वधायासुििक्षसाम ् ।।1.1.43।। स तेषां प्रततर्ुश्राव िाक्षसानां तथा वने ।।1.1.44।। प्रततज्ञातश्च िामेण वधस्संयतत िक्षसाम ्। ऋषीणामजवनकल्पानां दण्डकािण्यवाससनाम ् ।।1.1.45।।
  21. 28 तेन तत्रैव वसता जनस्थानतनवाससनी । ववरूवपता शूपुणखा िाक्षसी कामरूवपणी ।।1.1.46।। ततश्शूपुणखावाक्यादुद्युक्तान्सवुिाक्षसान्। खिं त्रत्रसशिसं चैव दूषणं चैव िाक्षसम्।।1.1.47।। तनजघान वने िामस्तेषां चैव पदानुगान्। वने तजस्मजन्नवसता जनस्थानतनवाससनाम्।।1.1.48।। िक्षसां तनहतान्यासन्सहस्राणण चतुदुश । ततो ज्ञाततवधं श्रुत्वा िावणः क्रोधमूतछुतः ।।1.1.49।। सहायं वियामास मािीचं नाम िाक्षसम्। वायुमाणस्सुबहुशो मािीचेन स िावणः ।।1.1.50।।
  22. 29 न वविोधो बलवता क्षमो िावण तेन ते । अनादृत्य तु तद्वाक्यं िावण: कालचोद्रदत: ।।1.1.51।। जिाम सह मािीचस्तस्याश्रमपदं तदा । तेन मायाववना दूिमपवाह्य नृपात्मजौ ।।1.1.52।। जहाि भायां िामस्य गृध्रं हत्वा जटायुषम्। गृध्रं च तनहतं दृष््वा हृतां श्रुत्वा च मैधथलीम्।।1.1.53।। िाघवश्शोकसन्तप्तो ववललापाक ु लेजन्िय: । ततस्तेनैव शोक े न गृध्रं दवध्वा जटायुषम्।।1.1.54।। मागुमाणो वने सीतां िाक्षसं सन्ददर्ग ह । कबन्धन्नाम रूपेण ववकृ तं घोिदशुनम्।।1.1.55।।
  23. 30 तं तनहत्य महाबाहुदगदाह स्वगुतश्च स: । स चास्य कथयामास शबिीं धमुचारिणीम्।।1.1.56।। श्रमणीं धमुतनपुणामसभिच्छेतत िाघव । 1151 सोऽभ्यिच्छन्महातेजाश्शबिीं शत्रुसूदन: ।।1.1.57।। शबयाु पूजजतस्सम्प्यग्रामो दशिथात्मज: । पम्प्पातीिे हनुमता सङ्गतो वानिेण ह ।।1.1.58।। हनुमद्वचनाच्चैव सुग्रीवेण समागत: । सुग्रीवाय च तत्सवं र्ंसद्रामो महाबल: ।।1.1.59।। आद्रदतस्तद्यथावृत्तं सीतायाश्च ववशेषत: । सुग्रीवश्चावप तत्सवं श्रुत्वा िामस्य वानि: ।।1.1.60।।
  24. 31 बिभेद च पुनस्सालान्सप्तैक े न महेषुणा । धगरिं िसातलं चैव जनयन्प्रत्ययं तथा ।।1.1.66।। तत: प्रीतमनास्तेन ववश्वस्तस्स महाकवप: । ककजष्कन्धां िामसद्रहतो जिाम च गुहां तदा ।।1.1.67।। ततोऽिजगद्धरिवि: सुग्रीवो हेमवपङ्गल: । तेन नादेन महता तनजगिाम हिीश्वि: ।।1.1.68।। अनुमान्य तदा तािां सुग्रीवेण समागत: । तनजघान च तत्रैनं शिेणैक े न िाघव: ।।1.1.69।। ततस्सुग्रीववचनाद्धत्वा वासलनमाहवे । सुग्रीवमेव तिाज्ये िाघव: प्रत्यपादयत ्।।1.1.70।।
  25. 32 स च सवाुन्समानीय वानिान्वानिषुभ: । द्रदश: प्रस्थापयामास द्रददृक्षुजुनकात्मजाम ्।।1.1.71।। ततो गृध्रस्य वचनात्सम्प्पातेहुनुमान्बली। शतयोजनववस्तीणं पुप्लुवे लवणाणुवम्।।1.1.72।। तत्र लङ्कां समासाद्य पुिीं िावणपासलताम ्। ददर्ग सीतां ध्यायन्तीमशोकवतनकां गताम ्।।1.1.73।। तनवेदतयत्वाऽऽसभज्ञानं प्रवृवत्तं च तनवेद्य च । समाश्वास्य च वैदेहीं मदगयामास तोिणम ्।।1.1.74।। पञ्च सेनाग्रगान्हत्वा सप्तमजन्त्रसुतानवप । शूिमक्षं च तनजष्पष्य ग्रहणं समुपागमत ्।।1.1.75।।
  26. 33 अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्विात्। मषुयन्राक्षसान्वीिो यजन्त्रणस्तान्यदृच्छया ।।1.1.76।। ततो दवध्वा पुिीं लङ्कामृते सीतां च मैधथलीम्। िामाय वप्रयमाख्यातुं पुनिायान्महाकवप: ।।1.1.77।। सोऽधधगम्प्य महात्मानं कृ त्वा िामं प्रदक्षक्षणम्। न्यवेदयदमेयात्मा दृष्टा सीतेतत तत्त्वत: ।।1.1.78।। ततस्सुग्रीवसद्रहतो गत्वा तीिं महोदधे: । समुिं क्षोभयामास शिैिाद्रदत्यसजन्नभै: ।।1.1.79।। दर्गयामास चात्मानं समुिस्सरितां पतत: । समुिवचनाच्चैव नलं सेतुमकाियत्।।1.1.80।।
  27. 34 तेन गत्वा पुिीं लङ्कां हत्वा िावणमाहवे । िाम: सीतामनुप्राप्य पिां व्रीडामुपागमत ्।।1.1.81।। तामुवाच ततो िाम: परुषं जनसंसद्रद । अमृष्यमाणा सा सीता वववेर् ज्वलनं सती ।।1.1.82।। ततोऽजवनवचनात्सीतां ज्ञात्वा ववगतकल्मषाम ्। िभौ िामस्सम्प्प्रहृष्ट: पूजजतस्सवुदैवतै: ।।1.1.83।। कमुणा तेन महता त्रैलोक्यं सचिाचिम ्। सदेववषुगणं तुष्टं िाघवस्य महात्मन: ।।1.1.84।। असभवषच्य च लङ्कायां िाक्षसेन्िं ववभीषणम्। कृ तकृ त्यस्तदा िामो ववज्वि: प्रमुमोद ह ।।1.1.85।।
  28. 35 देवताभ्यो विं प्राप्य समुत्थाप्य च वानिान ्। अयोध्यां प्रजस्थतो िाम: पुष्पक े ण सुहृद्वृत: ।।1.1.86।। भिद्वाजाश्रमं गत्वा िामस्सत्यपिाक्रम: । भितस्याजन्तक ं िामो हनूमन्तं व्यसजगयत्।।1.1.87।। पुनिाख्यातयकां जल्पन्सुग्रीवसद्रहतश्च स: । पुष्पक ं तत्समारुह्य नजन्दग्रामं ययौ तदा ।।1.1.88।। नजन्दग्रामे जटां द्रहत्वा भ्रातृसभस्सद्रहतोऽनघ: । िामस्सीतामनुप्राप्य िाज्यं पुनिवाप्तवान ्।।1.1.89।। प्रहृष्टमुद्रदतो लोकस्तुष्ट: पुष्टस्सुधासमुक: । तनिामयो ह्यिोगश्च दुसभुक्षभयवजजुत: ।।1.1.90।।
  29. 36 न पुत्रमिणं ककजञ्चद्द्रक्ष्यत्न्त पुरुषा: क्वधचत्। नायुश्चाववधवा तनत्यं भववष्यत्न्त पततव्रता: ।।1.1.91।। न चाजवनजं भयं ककजञ्चन्नाप्सु मज्जत्न्त जन्तव: । न वातजं भयं ककजञ्चन्नावप ज्विकृ तं तथा ।।1.1.92।। न चावप क्षुद्भयं तत्र न तस्किभयं तथा । नगिाणण च िाष्राणण धनधान्ययुतातन च ।।1.1.93।। तनत्यं प्रमुद्रदतास्सवे यथा कृ तयुगे तथा । अश्वमेधशतैरिष््वा तथा बहुसुवणुक ै : ।।1.1.94।। गवां को्ययुतं दत्वा ब्रह्मलोक ं प्रयास्यतत । असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशा: ।।1.1.95।।
  30. 37 िाजवंशान्शतगुणान्स्थापतयष्यतत िाघव: । चातुवुण्यं च लोक े ऽजस्मन्स्वे स्वे धमे तनयोक्ष्यतत ।।1.1.96।। दशवषुसहस्राणण दशवषुशतातन च । िामो िाज्यमुपाससत्वा ब्रह्मलोक ं प्रयास्यतत ।। 1.1.97।। इदं पववत्रं पाप्नं पुण्यं वेदैश्च सजम्प्मतम्। य: पठेद्रामचरितं सवुपापै: प्रमुच्यते ।।1.1.98।।
  31. 38 एतदाख्यानमायुष्यं पठन्रामायणं नि: । सपुत्रपौत्रस्सगण: प्रेत्य स्वगे महीयते ।। 1.1.99।। पठन्द्ववजो वागृषभत्वमीयात ् स्यात्क्षत्रत्रयो भूसमपततत्वमीयात्। वणणवजन: पण्यफलत्वमीयात् जनश्च शूिोऽवप महत्वमीयात ्।।1.1.100।। इत्याषे श्रीमिामायणे वाल्मीकीये आद्रदकाव्ये बालकाण्डे (श्रीमिामायणकथासङ्क्षेपो नाम) प्रथम: सगु:।।
  32. 39 अष्टादर्स्सिग: Dasaratha sends Rsyasringa and the kings and to their respective places -- returns to Ayodhya with his wives--birth of Rama, Lakshmana, Bharata and Satrughna -- purificatory and naming rites -- description of their virtues and characteritics -- Viswamitra comes to meet Dasaratha 39
  33. 40 तनवृुत्ते तु क्रतौ तजस्मन्हयमेधे महात्मन:। प्रततगृह्य सुिा भागान्प्रततजवमुयुथागतम्।।1.18.1।। समाप्तदीक्षातनयम: पत्नीगणसमजन्वत:। प्रवववेश पुिीं िाजा सभृत्यबलवाहन:।।1.18.2।। यथाहं पूजजतास्तेन िाज्ञा वै पृधथवीश्विा:। मुद्रदता: प्रययुदेशान्प्रणम्प्य मुतनपुङ्गवम ्।।1.18.3।। श्रीमतां गच्छतां तेषां स्वपुिाणण पुिात्तत:। बलातन िाज्ञां शुभ्राणण प्रहृष्टातन चकासशिे।।1.18.4।। गतेषु पृधथवीशेषु िाजा दशिथस्तदा। प्रवववेश पुिीं श्रीमान ्पुिस्कृ त्य द्ववजोत्तमान ्।।1.18.5।।
  34. 41 शान्तया प्रययौ साधुमृश्यशृङ्गस्सुपूजजत:। अन्वीयमानो िाज्ञाऽथ सानुयात्रेण धीमता।।1.18.6।। एवं ववसृज्य तान्सवाुन्राजा सम्प्पूणुमानस:। उवास सुणखतस्तत्र पुत्रोत्पवत्तं ववधचन्तयन ्।।1.18.7।। ततो यज्ञे समाप्ते तु ऋतूनां ष्समत्ययु:। ततश्च द्वादशे मासे चैत्रे नावसमक े ततथौ।।1.18.8।। नक्षत्रेऽद्रदततदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कक ु टे लवने वाक्पताववन्दुना सह।।1.18.9।। प्रोद्यमाने जगन्नाथं सवुलोकनमस्कृ तम ्। कौसल्याऽजनयिामं सवुलक्षणसंयुतम ्।।1.18.10।।
  35. 42 ववष्णोिधं महाभागं पुत्रमैक्ष्वाक ु वधुनम्। लोद्रहताक्षं महाबाहुं िक्तौष्ठं दुंदुसभस्वनम्||11||** कौसल्या शुशुभे तेन पुत्रेणासमततेजसा। यथा विेण देवानामद्रदततवुज्रपाणणना।।1.18.12।। भितो नाम क ै क े य्यां जज्ञे सत्यपिाक्रम:। साक्षाद्ववष्णोश्चतुभाुगस्सवैस्समुद्रदतो गुणै:।|13|| अथ लक्ष्मणशत्रु्नौ सुसमत्राऽजनयत्सुतौ। वीिौ सवाुस्त्रक ु शलौ ववष्णोिधुसमजन्वतौ।|14|| पुष्ये जातस्तु भितो मीनलवने प्रसन्नधी:। सापे जातौ च सौसमत्री क ु लीिेऽभ्युद्रदते िवौ।|15||
  36. 43 िाज्ञ: पुत्रा महात्मानश्चत्वािो जक्षज्ञिे पृथक्। गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमा:।।1.18.16।। जगु: कलं च गन्धवाु ननृतुश्चाप्सिोगणा:। देवदुन्दुभयो नेदु: पुष्पवृजष्टश्च खाच्च्युता।।1.18.17।। उत्सवश्च महानासीदयोध्यायां जनाक ु ल:। िथ्याश्च जनसम्प्बाधा नटनतुकसङ्क ु ला: ।।1.18.18।। गायनैश्च वविाववण्यो वादनैश्च तथाऽपिै:। वविेजुववुपुलास्तत्र सवुित्नसमजन्वताः|।1.18.19।।** प्रदेयांश्च ददौ िाजा सूतमागधवजन्दनाम ्। ब्राह्मणेभ्यो ददौ ववत्तं गोधनातन सहस्रश:।।1.18.20।।
  37. 44 अतीत्यैकादशाहं तु नामकमु तथाऽकिोत्। ज्येष्ठं िामं महात्मानं भितं क ै कयीसुतम ्।।1.18.21।। सौसमत्रत्रं लक्ष्मणसमतत शत्रु्नमपिं तथा। वससष्ठ: पिमप्रीतो नामातन कृ तवान्तदा ।।1.18.22।। ब्राह्मणान्भोजयामास पौिाञ्जानपदानवप। अददाद्ब्रह्मणानां * च ित्नौघमसमतं बहु।।1.18.23।। तेषां जन्मकक्रयादीतन सवुकमाुण्यकाियत्। तेषां क े तुरिव ज्येष्ठो िामो िततकि: वपतु:।।1.18.24।। बभूव भूयो भूतानां स्वयम्प्भूरिव सम्प्मत:। सवे वेदववदश्शूिास्सवे लोकद्रहते िता:।1.18.25।।
  38. 45 सवे ज्ञानोपसम्प्पन्नास्सवे समुद्रदता गुणै:। तेषामवप महातेजा िामस्सत्यपिाक्रम:।।1.18.26।। इष्टस्सवुस्य लोकस्य शशाङ्क इव तनमुल:। गजस्कन्धेऽश्वपृष्ठे च िथचयाुसु सम्प्मत:।।1.18.27।। धनुवेदे च तनित: वपतृशुश्रूषणे ित:। बाल्यात्प्रभृतत सुजस्नवधो लक्ष्मणो लजक्ष्मवधुन:।।1.18.28।। िामस्य लोकिामस्य भ्रातुज्येष्ठस्य तनत्यश:। सवुवप्रयकिस्तस्य िामस्यावप शिीित:।।1.18.29।। लक्ष्मणो लजक्ष्मसम्प्पन्नो बद्रह:प्राण इवापि:। न च तेन ववना तनिां लभते पुरुषोत्तम:।।1.18.30।।
  39. 46 मृष्टमन्नमुपानीतमश्नातत न द्रह तं ववना। यदा द्रह हयमारूढो मृगयां यातत िाघव:।।1.18.31।। तदैनं पृष्ठतोऽन्वेतत सधनु: परिपालयन्। भितस्यावप शत्रु्नो लक्ष्मणाविजो द्रह स:।।1.18.32।। प्राणै: वप्रयतिो तनत्यं तस्य चासीत्तथा वप्रय:। स चतुसभुमुहाभागै:पुत्रैदुशिथ: वप्रयै:।।1.18.33।। बभूव पिमप्रीतो देवैरिव वपतामह:। ते यदा ज्ञानसम्प्पन्नास्सवैस्समुद्रदता गुणै:।।1.18.34।। ह्रीमन्त: कीततुमन्तश्च सवुज्ञा दीघुदसशुन:। तेषामेवं प्रभावानां सवेषां दीप्ततेजसाम्।।1.18.35।।
  40. 47 वपता दशिथो हृष्टो ब्रह्मा लोकाधधपो यथा। ते चावप मनुजव्याघ्रा वैद्रदकाध्ययने िता:।।1.18.36।। वपतृशुश्रूषणिता धनुवेदे च तनजष्ठता:। अथ िाजा दशिथस्तेषां दािकक्रयां प्रतत।।1.18.37।। धचन्तयामास धमाुत्मा सोपाध्यायस्सबान्धव:। तस्य धचन्तयमानस्य मजन्त्रमध्ये महात्मन:।।1.18.38।। अभ्यगच्छन्महातेजा ववश्वासमत्रो महामुतन:। स िाज्ञो दशुनाकाङ्क्षी द्वािाध्यक्षानुवाच ह।।1.18.39।। शीघ्रमाख्यात मां प्राप्तं कौसशक ं गाधधनस्सुतम ्। तच्ुत्वा वचनं त्रासािाज्ञो वेश्म प्रदुिुवु:।।1.18.40।।
  41. 48 सम्प्भ्रान्तमनसस्सवे तेन वाक्येन चोद्रदता:। ते गत्वा िाजभवनं ववश्वासमत्रमृवषं तदा।।1.18.41।। प्राप्तमावेदयामासुनृुपायैक्ष्वाकवे तदा। तेषां तद्वचनं श्रुत्वा सपुिोधास्समाद्रहत:।।1.18.42।। प्रत्युज्जगाम तं हृष्टो ब्रह्माणसमव वासव:। तं दृष््वा ज्वसलतं दीप्त्या तापसं संसशतव्रतम्।।1.18.43।। प्रहृष्टवदनो िाजा ततोऽ्युमुपहाियत्। स िाज्ञ: प्रततगृह्या्यं शास्त्रदृष्टेन कमुणा।।1.18.44।। क ु शलं चाव्ययं चैव पयुपृच्छन्निाधधपम्। पुिे कोशे जनपदे बान्धवेषु सुहृत्सु च ।।1.18.45।।
  42. 49 क ु शलं कौसशको िाज्ञ: पयुपृच्छत्सुधासमुक:। अवप ते सन्नतास्सवे सामन्तरिपवो जजता:।।1.18.46।। दैवं च मानुषं चावप कमु ते साध्वनुजष्ठतम्। वससष्ठं च समागम्प्य क ु शलं मुतनपुङ्गव:।।1.18.47।। ऋषींश्च तान्यथान्यायं महाभागानुवाच ह। ते सवे हृष्टमनसस्तस्य िाज्ञो तनवेशनम्।।1.18.48।। ववववशु: पूजजतास्तत्र तनषेदुश्च यथाहुत:। अथ हृष्टमना िाजा ववश्वासमत्रं महामुतनम्।।1.18.49।। उवाच पिमोदािो हृष्टस्तमसभपूजयन्। यथाऽमृतस्य सम्प्प्राजप्तयुथावषुमनूदक े ।।1.18.50।।
  43. 50 यथा सदृशदािेषु पुत्रजन्माऽप्रजस्य च । प्रणष्टस्य यथालाभो यथा हषो महोदये।।1.18.51।। तथैवागमनं मन्ये स्वागतं ते महामुने। क ं च ते पिमं कामं किोसम ककमु हवषुतः || १-१८-५२** पात्रभूतोऽसस मे ब्रह्मन्द्रदष््या प्राप्तोऽसस मानद |* अद्य मे सफलं जन्म जीववतं च सुजीववतम्|| १-१८-५३** यस्माद् ववप्रेन्िमिाक्षं सुप्रभाता तनशा मम |* पूवं िाजवषुशब्देन तपसा द्योतततप्रभः।।1.18.54।। ब्रह्मवषुत्वमनुप्राप्त: पूज्योऽसस बहुधा मया। तदद्भुतसमदं ब्रह्मन्पववत्रं पिमं मम।।1.18.55।।
  44. 51 शुभक्षेत्रगतश्चाहं तव सन्दशुनात्प्रभो। ब्रूद्रह यत्प्राधथुतं तुभ्यं कायुमागमनं प्रतत।।1.18.56।। इच्छाम्प्यनुगृहीतोऽहं त्वदथुपरिवृद्धये। कायुस्य न ववमशं च गन्तुमहुसस कौसशक।।1.18.57।। कताु चाहमशेषेण दैवतं द्रह भवान्मम। मम चायमनुप्राप्तो महानभ्युदयो द्ववज। तवागमनज: कृ त्स्नो धमुश्चानुत्तमो मम।।1.18.58।। इतत हृदयसुखं तनशम्प्य वाक्यं श्रुततसुखमात्मवता ववनीतमुक्तम्। प्रधथतगुणयशा गुणैववुसशष्ट: पिमऋवष: पिमं जगाम हषुम्।।1.18.59।। इत्याषे श्रीमिामायणे वाल्मीकीये आद्रदकाव्ये बालकाण्डे अष्टादशस्सगु:।।
  45. प्रथमस्सगुः Hanuman courses through the path of the Charanas -- crosses the ocean -- reaches Lanka
  46. 53 ततो िावणनीतायाः सीतायाः शत्रुकशुनः | इयेष पदमन्वेष्टुं चािणाचरिते पधथ || 1|| दुष्किं तनष्प्रततद्वन्द्वं धचकीषुन्कमु वानिः। समुदग्रसशिोग्रीवो गवांपततरिवािभौ।।2।। अथ वैदूयुवणेषु शाद्वलेषु महाबलः | धीिः ससललकल्पेषु ववचचाि यथासुखम्|| 3|| द्ववजाजन्वत्रासयन्धीमानुिसा पादपान्हिन्| मृगांश्च सुबहूजन्न्नन्प्रवृद्ध इव क े सिी || 4|| नीललोद्रहतमाजञ्जष्ठपद्मवणैः ससताससतैः | स्वभावववद्रहतैजश्चत्रैधाुतुसभः समलङ्कृ तम्|| 5||
  47. 54 कामरूवपसभिाववष्टमभीक्ष्णं सपरिच्छदैः | यक्षककं निगन्धवैदेवकल्पैश्च पन्नगैः || 6|| स तस्य धगरिवयुस्य तले नागविायुते | ततष्ठन्कवपविस्तत्र ह्रदे नाग इवाबभौ || 7|| स सूयाुय महेन्िाय पवनाय स्वयम्प्भुवे | भूतेभ्यश्चाञ्जसलं कृ त्वा चकाि गमने मततम्|| 8|| अञ्जसलं प्राङ्मुखः क ु वुन्पवनायात्मयोनये | ततो द्रह ववृधे गन्तुं दक्षक्षणो दक्षक्षणां द्रदशम्|| 9|| प्लवङ्गप्रविैदृुष्टः प्लवने कृ ततनश्चयः | ववृधे िामवृद्ध्यथं समुि इव पवुसु || 10||
  48. तनष्प्रमाण शिीिः सँजल्ललङ्घतयषुिणुवम्| बाहुभ्यां पीडयामास चिणाभ्यां च पवुतम्|| 11|| स चचालाचलाश्चारु मुहूतं कवपपीडडतः | तरूणां पुजष्पताग्राणां सवं पुष्पमशातयत्|| 12|| तेन पादपमुक्तेन पुष्पौघेण सुगजन्धना | सवुतः संवृतः शैलो िभौ पुष्पमयो यथा || 13|| तेन चोत्तमवीयेण पीड्यमानः स पवुतः | ससललं सम्प्रसुस्राव मदं मत्त इव द्ववपः || 14|| पीड्यमानस्तु बसलना महेन्िस्तेन पवुतः | िीतततनगवगतगयामास काञ्चनाञ्जनिाजतीः |15
  49. मुमोच च सशलाः शैलो ववशालाः समनःसशलाः || मध्यमेनाधचुषा जुष्टा धूमिाजीरिवानलः।।16 धगरिणा पीड्यमानेन पीड्यमानातन सवुशः | गुहाववष्टातन भूतातन ववनेदुववुकृ तैः स्विैः || 17|| स महासत्त्वसंनादः शैलपीडातनसमत्तजः | पृधथवीं पूियामास द्रदशश्चोपवनातन च || 18|| सशिोसभः पृथुसभः सपाु व्यक्तस्वजस्तकलक्षणैः | वमन्तः पावक ं घोिं ददंर्ुदगशनैः सशलाः || 19|| तास्तदा सववषैदुष्टाः क ु वपतैस्तैमुहासशलाः | जज्वलुुः पावकोद्दीप्ता ववसभदुश्च सहस्रधा || 20||
  50. यातन चौषधजालातन तजस्मञ्जातातन पवुते | ववष्नान्यवप नागानां न र्ेक ु ुः शसमतुं ववषम्|| 21|| सभद्यतेऽयं धगरिभूुतैरितत मत्वा तपजस्वनः | त्रस्ता ववद्याधिास्तस्मादुत्प्पेतुुः स्त्रीगणैः सह || 22|| पानभूसमगतं द्रहत्वा हैममासनभाजनम्| पात्राणण च महाहाुणण किकांश्च द्रहिण्मयान्|| 23|| लेह्यानुच्चावचान्भक्ष्यान्मांसातन ववववधातन च | आषुभाणण च चमाुणण खड्गांश्च कनकत्सरून्|| 24|| कृ तकण्ठगुणाः क्षीबा िक्तमाल्यानुलेपनाः | िक्ताक्षाः पुष्किाक्षाश्च गगनं प्रततपेददिे || 25||
  51. हािनूपुिक े यूि पारिहायु धिाः जस्त्रयः | ववजस्मताः सजस्मतास्तस्थुिाकाशे िमणैः सह || 26|| दशुयन्तो महाववद्यां ववद्याधिमहषुयः | सद्रहतास्तस्थुिाकाशे वीक्षां चक्र ु श्च पवुतम्|| 27|| र्ुश्रुवुश्च तदा शब्दमृषीणां भाववतात्मनाम्| चािणानां च ससद्धानां जस्थतानां ववमलेऽम्प्बिे || 28|| एष पवुतसङ्काशो हनूमान्मारुतात्मजः | तततीर्गतत महावेगं समुिं मकिालयम्|| 29|| िामाथं वानिाथं च गचकीर्गन्कमु दुष्किम्| समुिस्य पिं पािं दुष्प्रापं प्राप्तुसमच्छतत || 30||
  52. इतत ववद्याधिाः श्रुत्वा वचस्तेषां महात्मनाम्। तमप्रमेयं ददृर्ुुः पवुते वानिषुभम ्।।5.1.31।। दुधुवे च स िोमाणण चकम्प्पे चाचलोपमः | ननाद च महानादं सुमहातनव तोयदः || 32|| आनुपूव्याुच्च वृत्तं च लाङ्गूलं िोमसभश ्धचतम्| उत्पततष्यत्न्वगचक्षेप पक्षक्षिाज इवोिगम्|| 33|| तस्य लाङ्गूलमाववद्धमततवेगस्य पृष्ठतः | ददृर्े गरुडेनेव द्रह्रयमाणो महोिगः || 34|| बाहू संस्तम्भयामास महापरिघसंतनभौ | ससाद च कवपः क्यां चिणौ सञ्चुकोप च || 35||
  53. संहृत्य च भुजौ श्रीमांस्तथैव च सशिोधिाम्| तेजः सत्त्वं तथा वीयुमावववेर् स वीयुवान्|| 36|| मागुमालोकयन्दूिादूध्वुप्रणणद्रहतेक्षणः | रुिोध हृदये प्राणानाकाशमवलोकयन्|| 37|| पद्भ्यां दृढमवस्थानं कृ त्वा स कवपक ु ञ्जिः | तनक ु ञ्च्य कणौ हनुमानुत्पततष्यन्महाबलः | वानिान्वानिश्रेष्ठ इदं वचनमब्रवीत्|| 38|| यथा िाघवतनमुुक्तः शिः श्वसनववक्रमः | गच्छेत्तद्वद्िसमष्यासम लङ्कां िावणपासलताम्|| 39|| न द्रह द्रक्ष्यासम यद्रद तां लङ्कायां जनकात्मजाम ्| अनेनैव द्रह वेगेन िसमष्यासम सुिालयम्|| 40||
  54. यद्रद वा त्रत्रद्रदवे सीतां न द्रक्ष्यासम कृ तश्रमः | बद्ध्वा िाक्षसिाजानमानतयष्यासम िावणम ्|| 41|| सवुथा कृ तकायोऽहमेष्यासम सह सीतया | आनतयष्यासम वा लङ्कां समुत्पा्य सिावणाम्|| 42|| एवमुक्त्वा तु हनुमान्वानिान्वानिोत्तमः || 43||| उत्प्पपाताथ वेगेन वेगवानववचाियन्| सुपणुसमव चात्मानं मेने स कवपक ु ञ्जिः।।5.1.44।। समुत्प्पततत तजस्मंस्तु वेगात्ते नगिोद्रहणः | संहृत्य ववटपान्सवाुन्समुत्पेतुः समन्ततः || 45||
  55. स मत्तकोयजष्टभकान्पादपान्पुष्पशासलनः | उद्वहन्नूरुवेगेन जिाम ववमलेऽम्प्बिे || 46|| ऊरुवेगोद्धता वृक्षा मुहूतं कवपमन्वयुः | प्रजस्थतं दीघुमध्वानं स्वबन्धुसमव बान्धवाः || 47|| तमूरुवेगोन्मधथताः सालाश्चान्ये नगोत्तमाः | अनुजग्मुहगनूमन्तं सैन्या इव महीपततम्|| 48|| सुपुजष्पताग्रैबुहुसभः पादपैिजन्वतः कवपः | हनुमान्पवुताकािो िभूवाद्भुतदशुनः || 49|| सािवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्प्भसस | भयाद्रदव महेन्िस्य पवुता वरुणालये || 50||
  56. स नानाक ु सुमैः कीणुः कवपः साङ्क ु िकोिक ै ः | र्ुर्ुभे मेघसङ्काशः खद्योतैरिव पवुतः || 51|| ववमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणण ते िुमाः | अवशीयुन्त ससलले तनवृत्ताः सुहृदो यथा || 52|| लघुत्वेनोपपन्नं तद्ववधचत्रं सागिेऽपतत्| िुमाणां ववववधं पुष्पं कवपवायुसमीरितम् || 53|| तािाधचतसमवाकाशं प्रिभौ स महाणुवः। पुष्पौघेणानुबद्धेन नानावणेन वानिः | िभौ मेघ इवोद्यन्वै ववद्युद्गणववभूवषतः || 54|| तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत || 55||
  57. तािासभिसभिामासभरुद्रदतासभरिवाम्प्बिम् | तस्याम्प्बिगतौ बाहू ददृशाते प्रसारितौ || 56|| पवुताग्राद्ववतनष्क्रान्तौ पञ्चास्याववव पन्नगौ | वपबजन्नव िभौ चावप सोसमुजालं महाणुवम्|| 57|| वपपासुरिव चाकाशं ददृशे स महाकवपः | तस्य ववद्युत्प्रभाकािे वायुमागाुनुसारिणः || 58|| नयने ववप्रकाशेते पवुतस्थावववानलौ | वपङ्गे वपङ्गाक्षमुख्यस्य बृहती परिमण्डले || 59|| चक्षुषी सम्प्प्रकशेते चन्िसूयाुववव जस्थतौ | मुखं नाससकया तस्य ताम्रया ताम्रमािभौ || 60||
  58. सन्ध्यया समसभस्पृष्टं यथा सूयुस्य मण्डलम ्| लाङ्गूलं च समाववद्धं प्लवमानस्य र्ोभते || 61|| अम्प्बिे वायुपुत्रस्य शक्रध्वज इवोजच्ितम ्| लाङ्गूलचक्र े ण महाञ्शुक्लदंष्रोऽतनलात्मजः ||62|| व्यिोचत महाप्राज्ञः परिवेषीव भास्किः | जस्फवदेशेनासभताम्रेण ििाज स महाकवपः || 63|| महता दारितेनेव धगरिगैरिकधातुना | तस्य वानिससंहस्य प्लवमानस्य सागिम ्|| 64|| कक्षान्तिगतो वायुजीमूत इव िजगतत | खे यथा तनपतत्युल्का उत्तिान्ताद्ववतनःसृता || 65||
  59. दृश्यते सानुबन्धा च तथा स कवपक ु ञ्जिः | पतत्पतङ्गसङ्काशो व्यायतः र्ुर्ुभे कवपः || 66|| प्रवृद्ध इव मातङ्गः कक्ष्यया बध्यमानया || उपरिष्टाच्छिीिेण छायया चावगाढया |67|| सागिे मारुताववष्टा नौरिवासीत्तदा कवपः | यं यं देशं समुिस्य जिाम स महाकवपः | स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ||68|| सागिस्योसमुजालानामुिसा शैलवष्मुणाम्| असभ्नंस्तु महावेगः पुप्लुवे स महाकवपः || 69|| कवपवातश्च बलवान्मेघवातश्च तनःसृतः | सागिं भीमतनघोषं कम्पयामासतुभृुशम्|| ७०||
  60. ववकषुन्नूसमुजालातन िृहत्न्त लवणाम्प्भसस | पुप्लुवे कवपशादूुलो ववककिजन्नव िोदसी।।5.1.71।। मेरुमन्दिसङ्काशानुद्धतान् स महाणुवे। अत्यक्रामन्महावेगस्तिङ्गान् गणयजन्नव।।5.1.72।। तस्य वेगसमुद्धूतं जलं सजलदं तदा। अम्प्बिस्थं वविभ्राज शािदाभ्रसमवाततम्।।5.1.73।। ततसमनक्रझषाः क ू माु दृश्यन्ते वववृतास्तदा। वस्त्रापकषुणेनेव शिीिाणण शिीरिणाम्।।5.1.74।। प्लवमानं समीक्ष्याथ भुजङ्गाः सागिालयाः | व्योजम्प्न तं कवपशादूुलं सुपणुसमतत मेतनिे ||75||
  61. दशयोजनववस्तीणाु त्रत्रंशद्योजनमायता | छाया वानिससंहस्य जले चारुतिाभवत्|| 76|| श्वेताभ्रघनिाजीव वायुपुत्रानुगासमनी | तस्य सा र्ुर्ुभे छाया ववतता लवणाम्प्भसस |77|| र्ुर्ुभे स महातेजा महाकायो महाकवपः। वायुमागे तनिालम्प्बे पक्षवातनव पवुतः।।5.1.78।। येनासौ यातत बलवान्वेगेन कवपक ु ञ्जिः। तेन मागेण सहसा िोणीकृ त इवाणुवः।।5.1.79।। आपाते पक्षक्षसङ्घानां पक्षक्षिाज इव व्रजन्। हनुमान्मेघजालातन प्रकषुन्मारुतो यथा।।5.1.80।।
  62. पाण्डुिारुणवणाुतन नीलमाजञ्जष्ठकातन च। कवपनाकृ ष्यमाणातन महाभ्राणण चकासशिे।।5.1.81।। प्रववशन्नभ्रजालातन तनष्पतंश्च पुनः पुनः। प्रच्छन्नश्च प्रकाशश्च चन्िमा इव लक्ष्यते।।5.1.82।। प्लवमानं तु तं दृष््वा प्लवगं त्वरितं तदा | ववृर्ुुः पुष्पवषाुणण देवगन्धवुदानवाः || 83|| तताप न द्रह तं सूयुः प्लवन्तं वानिेश्विम्| ससर्ेवे च तदा वायू िामकायाुथुससद्धये || 84|| ऋषयस्तुष्टुवुश्चैनं प्लवमानं ववहायसा | जिुश्च देवगन्धवाुः प्रशंसन्तो महौजसं || 85||
  63. नागाश्च तुष्टुवुयगक्षा िक्षांसस ववबुधाः खगाः | प्रेक्ष्याकाशे कवपविं सहसा ववगतक्लमम ्|| 86|| तजस्मन्प्लवगशादूुले प्लवमाने हनूमतत | इक्ष्वाक ु क ु लमानाथी गचन्तयामास सागिः || 87|| साहाय्यं वानिेन्िस्य यद्रद नाहं हनूमतः | करिष्यासम भववष्यासम सवुवाच्यो वववक्षताम ्|| 88|| अहसमक्ष्वाक ु नाथेन सगिेण वववधधुतः | इक्ष्वाक ु सधचवश्चायं नावसीद्रदतुमहगतत || 89|| तथा मया ववधातव्यं ववश्रमेत यथा कवपः ||90||
  64. शेषं च मतय ववश्रान्तः सुखेनाततपततष्यतत | इतत कृ त्वा मततं साध्वीं समुिश ्छन्नमम्प्भसस ||91|| द्रहिण्यनाभं मैनाकमुवाच धगरिसत्तमम्| त्वसमहासुिसङ्घानां पातालतलवाससनाम्||92 देविाज्ञा धगरिश्रेष्ठ परिघः संतनवेसशतः | त्वमेषां ज्ञातवीयाुणां पुनिेवोत्पततष्यताम्|93|| पातालस्याप्रमेयस्य द्वािमावृत्य ततष्ठसस | ततयुगूध्वुमधश्चैव शजक्तस्ते शैलवधधुतुम्||94 तस्मात्प्सञ्चोदयासम त्वामुविष्ठ नगसत्तम | स एष कवपशादूुलस्त्वामुपयेतत वीयुवान्||95
  65. हनूमान्रामकायाुथं भीमकमाु खमाप्लुतः | तस्य साह्यं मया कायुसमक्ष्वाक ु क ु लवततुनः ||96|| मम इक्ष्वाकवः पूज्याः पिं पूज्यतमास्तव | क ु रु साधचव्यमस्माक ं न नः कायुमततक्रमेत्||97|| कतुव्यमकृ तं कायं सतां मन्युमुदीियेत्| ससललादूध्वुमुविष्ठ ततष्ठत्प्वेष कवपस्त्वतय ||98|| अस्माकमततधथश्चैव पूज्यश्च प्लवतां विः | चामीकिमहानाभ देवगन्धवुसेववत ||99|| हनूमांस्त्वतय ववश्रान्तस्ततः शेषं िसमष्यतत | काक ु त्स्थस्यानृशंस्यं च मैधथल्याश्च वववासनम्||100||
  66. श्रमं च प्लवगेन्िस्य समीक्ष्योत्थातुमहगसस | द्रहिण्यनाभो मैनाको तनशम्प्य लवणाम्प्भसः ||101|| उत्प्पपात जलात्तूणं महािुमलतायुतः | स सागिजलं सभत्त्वा िभूवात्युजत्थतस्तदा ||102 यथा जलधिं सभत्त्वा दीप्तिजश्मद्रदुवाकिः | स महात्मा मुहूतेन सवुतः ससललावृतः।।5.1.103।। आद्रदत्योदयसङ्काशैिासलखद्सभरिवाम्प्बिम ्| शातक ु म्प्भमयैः शृङ्गैः सककं निमहोिगैः ||104|| तस्य जाम्प्बूनदैः शृङ्गैः पवुतस्य समुजत्थतैः ||105||
  67. आकाशं शस्त्रसङ्काशमभवत्काञ्चनप्रभम् | जातरूपमयैः शृङ्गैभ्राुजमानैः स्वयं प्रभैः ||106 आद्रदत्यशतसङ्काशः सोऽभवद्गिरिसत्तमः | तमुजत्थतमसङ्गेन हनूमानग्रतः जस्थतम्||107|| मध्ये लवणतोयस्य वव्नोऽयसमतत तनजश्चतः | स तमुजच्ितमत्यथं महावेगो महाकवपः ||108|| उिसा पातयामास जीमूतसमव मारुतः | स तदा पातततस्तेन कवपना पवुतोत्तमः || 109|| बुद्ध्वा तस्य कपेवेगं जहर्ग च ननन्द च | तमाकाशगतं वीिमाकाशे समवजस्थतम्||110||
  68. प्रीतो हृष्टमना वाक्यमब्रवीत्प्पवुतः कवपम्| मानुषं धाियन्रूपमात्मनः सशखिे जस्थतः || 111|| दुष्किं कृ तवान्कमु त्वसमदं वानिोत्तम | तनपत्य मम शृङ्गेषु ववश्रमस्व यथासुखम्|| 112|| िाघावस्य क ु ले जातैरुदधधः परिवधधुतः | स त्वां िामद्रहते युक्तं प्रत्प्यचगयतत सागिः || 113|| कृ ते च प्रततकतुव्यमेष धमुः सनातनः | सोऽयं तत्प्रततकािाथी त्वत्तः संमानमहगतत || 114|| त्वजन्नसमत्तमनेनाहं बहुमानात्प्रचोद्रदतः | ततष्ठ त्वं हरिशादूुल मतय ववश्रम्प्य गम्प्यताम्||115
  69. तव सानुषु ववश्रान्तः शेषं प्रक्रमताम्इतत | योजनानां शतं चावप कवपिेष समाप्लुतः।|116।। तद्रददं गन्धवत्स्वादु कन्दमूलफलं बहु | तदास्वाद्य हरिश्रेष्ठ ववश्रान्तोऽनुिसमष्यसस || 117|| अस्माकमवप सम्प्बन्धः कवपमुख्यस्त्वयात्स्त वै | प्रख्यतजस्त्रषु लोक े षु महागुणपरिग्रहः || 118|| वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज | तेषां मुख्यतमं मन्ये त्वामहं कवपक ु ञ्जि || 119|| अततधथः ककल पूजाहुः प्राकृ तोऽवप ववजानता | धमं जजज्ञासमानेन ककं पुनयाुदृशो भवान्|| 120||
  70. त्वं द्रह देववरिष्ठस्य मारुतस्य महात्मनः | पुत्रस्तस्यैव वेगेन सदृशः कवपक ु ञ्जि || 121|| पूजजते त्वतय धमुज्ञ पूजां प्राप्नोतत मारुतः | तस्मात्त्वं पूजनीयो मे र्ृणु चाप्यत्र कािणम्|| 122|| पूवं कृ तयुगे तात पवुताः पक्षक्षणोऽभवन्| तेऽवप जग्मुद्रदुशः सवाु गरुडातनलवेधगनः || 123|| ततस्तेषु प्रयातेषु देवसङ्घाः सहवषुसभः | भूतातन च भयं जग्मुस्तेषां पतनशङ्कया || 124|| ततः क्र ु द्धः सहस्राक्षः पवुतानां शतक्रतुः | पक्षांत्श्चच्छेद वज्रेण तत्र तत्र सहस्रशः || 125||
  71. स मामुपगतः क्र ु द्धो वज्रमुद्यम्प्य देविा् | ततोऽहं सहसा क्षक्षप्तः श्वसनेन महात्मना || 126|| अजस्मँल्लवणतोये च प्रक्षक्षप्तः प्लवगोत्तम | गुप्तपक्षः समग्रश्च तव वपत्रासभिक्षक्षतः || 127|| ततोऽहं मानयासम त्वां मान्यो द्रह मम मारुतः | त्वया मे ह्येष सम्प्बन्धः कवपमुख्य महागुणः || 128|| अजस्मन्नेवङ्गते काये सागिस्य ममैव च | प्रीततं प्रीतमना कतुं त्वमहगसस महाकपे || 129|| श्रमं मोक्षय पूजां च गृहाण कवपसत्तम | प्रीततं च बहुमन्यस्व प्रीतोऽत्स्म तव दशुनात ्|| 130||
  72. एवमुक्तः कवपश्रेष्ठस्तं नगोत्तममब्रवीत्| प्रीतोऽत्स्म कृ तमाततथ्यं मन्युिेषोऽपनीयताम्|| 131|| त्विते कायुकालो मे अहश्चाप्यततवतगते | प्रततज्ञा च मया दत्ता न स्थातव्यसमहान्तिा || 132|| इत्युक्त्वा पाणणना शैलमालभ्य हरिपुङ्गवः | जिामाकाशमाववश्य वीयुवान्प्रहसजन्नव || 133|| स पवुतसमुिाभ्यां बहुमानादवेक्षक्षतः | पूजजतश्चोपपन्नासभिाशीसभुितनलात्मजः || 134|| अथोध्वं दूिमुत्पत्य द्रहत्वा शैलमहाणुवौ | वपतुः पन्थानमास्थाय जिाम ववमलेऽम्प्बिे || 135||
  73. भूयश्चोध्वुगततं प्राप्य धगरिं तमवलोकयन्| वायुसूनुतनुिालम्प्बे जिाम ववमलेऽम्प्बिे || 136|| तद्द्ववतीयं हनुमतो दृष््वा कमु सुदुष्किम्| प्रर्र्ंसुुः सुिाः सवे ससद्धाश्च पिमषुयः || 137|| देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कमुणा | काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः || 138|| उवाच वचनं धीमान्परितोषात्सगद्गदम् | सुनाभं पवुतश्रेष्ठं स्वयमेव शचीपततः || 139|| द्रहिण्यनाभशैलेन्िपरितुष्टोऽत्स्म ते भृशम्| अभयं ते प्रयच्छासम ततष्ठ सौम्प्य यथासुखम्|| 140||
  74. साह्यं कृ तं ते सुमहद्ववक्रान्तस्य हनूमतः | क्रमतो योजनशतं तनभुयस्य भये सतत || 141|| िामस्यैष द्रह दौत्येन यातत दाशिथेहुरिः | सजत्क्रयां क ु वुता शक्या तोवषतोऽत्स्म दृढं त्वया || 142|| ततः प्रहषुमलभद्ववपुलं पवुतोत्तमः | देवतानां पततं दृष््वा परितुष्टं शतक्रतुम्|| 143|| स वै दत्तविः शैलो िभूवावजस्थतस्तदा | हनूमांश्च मुहूतेन व्यततचक्राम सागिम्|| 144|| ततो देवाः सगन्धवाुः ससद्धाश्च पिमषुयः | अब्रुवन्सूयुसङ्काशां सुिसां नागमातिम्|| 145||
  75. अयं वातात्मजः श्रीमान्प्लवते सागिोपरि | हनूमान्नाम तस्य त्वं मुहूतं वव्नमाचि || 146|| िाक्षसं रूपमास्थाय सुघोिं पवुतोपमम्| दंष्राकिालं वपङ्गाक्षं वक्त्रं कृ त्वा नभःस्पृशम्|| 147|| बलसमच्छामहे ज्ञातुं भूयश्चास्य पिाक्रमम्| त्वां ववजेष्यत्प्युपायेन ववषदं वा िसमष्यतत || 148|| एवमुक्ता तु सा देवी दैवतैिसभसत्कृ ता | समुिमध्ये सुिसा त्रबभ्रती िाक्षसं वपुः || 149|| ववकृ तं च ववरूपं च सवुस्य च भयावहम्| प्लवमानं हनूमन्तमावृत्येदमुवाच ह || 150||
  76. मम भक्षः प्रद्रदष्टस्त्वमीश्विैवाुनिषुभ | अहं त्वां भक्षतयष्यासम प्रववशेदं ममाननम्|| 151|| एवमुक्तः सुिसया प्राञ्जसलवाुनिषुभः | प्रहृष्टवदनः श्रीमातनदं वचनमब्रवीत्|| 152|| िामो दाशिधथनाुम प्रववष्टो दण्डकावनम्| लक्ष्मणेन सह भ्रात्रा वैदेह्या चावप भायुया || 153|| अस्य कायुववषक्तस्य बद्धवैिस्य िाक्षसैः | तस्य सीता हृता भायाु िावणेन यशजस्वनी || 154|| तस्याः सकाशं दूतोऽहं िसमष्ये िामशासनात्| कतुुमहगसस िामस्य साह्यं ववषयवाससतन || 155||
  77. अथ वा मैधथलीं दृष््वा िामं चाजक्लष्टकारिणम्| आिसमष्यासम ते वक्त्रं सत्यं प्रततर्ृणोसम ते || 156|| एवमुक्ता हनुमता सुिसा कामरूवपणी | अब्रवीन्नाततवतेन्मां कजश्चदेष विो मम || 157|| तं प्रयान्तं समुद्वीक्ष्य सुिसा वाक्यमब्रवीत्। बलं जजज्ञासमाना वै नागमाता हनूमतः।।5.1.158।। प्रववश्य वदनं मेऽद्य गन्तव्यं वानिोत्तम। वि एष पुिा दत्तो मम धात्रेतत सत्विा।।5.1.159।। व्यादाय ववपुलं वक्त्रं जस्थता सा मारुतेः पुिः। एवमुक्तः सुिसया क्र ु द्धो वानिपुङ्गवः ||160||
  78. अब्रवीत्प्क ु रु वै वक्त्रं येन मां ववर्दहष्यसे | इत्युक्त्वा सुिसां क्र ु द्धो दशयोजनमायतः ||161|| दशयोजनववस्तािो िभूव हनुमांस्तदा | तं दृष््वा मेघसङ्काशं दशयोजनमायतम्||162|| चकाि सुिसाप्यास्यं ववंशद्योजनमायतम्| हनुमांस्तु ततः क्र ु द्धजस्त्रंशद्योजनमायतः ||163|| चकाि सुिसा वक्त्रं चत्वारिंशत्तथोजच्ितम्| िभूव हनुमान्वीिः पञ्चाशद्योजनोजच्ितः ||164 चकाि सुिसा वक्त्रं षजष्टयोजनमायतम्| तथैव हनुमान्वीिः सप्तततं योजनोजच्ितः ||165||
  79. चकाि सुिसा वक्त्रमशीततं योजनायतम ्| हनूमानचल प्रख्यो नवततं योजनोजच्ितः ||166|| चकाि सुिसा वक्त्रं शतयोजनमायतम ् तव सानुषु ववश्रान्तः शेषं प्रक्रमतासमतत। तद्दृष््वा व्याद्रदतं त्वास्यं वायुपुत्रः स बुद्धधमान्| दीघुजजह्वं सुिसया सुघोिं निकोपमम ्|| 167|| सुसंक्षक्षप्यात्मनः कायं िभूवाङ्गुष्ठमात्रकः। सोऽसभपत्याशु तद्वक्त्रं तनष्पत्य च महाजवः | अन्तरिक्षे जस्थतः श्रीमातनदं वचनमब्रवीत्|| 168|| प्रववष्टोऽत्स्म द्रह ते वक्त्रं दाक्षायणण नमोऽस्तु ते | िसमष्ये यत्र वैदेही सत्यं चास्तु वचस्तव || 169||
  80. अथुससद्ध्यै हरिश्रेष्ठ िच्छ सौम्प्य यथासुखम्| समानय च वैदेहीं िाघवेण महात्मना || 171|| तत्तृतीयं हनुमतो दृष््वा कमु सुदुष्किम्| साधु साजध्वतत भूतातन प्रर्र्ंसुस्तदा हरिम्|| 172|| स सागिमनाधृष्यमभ्येत्य वरुणालयम्| जिामाकाशमाववश्य वेगेन गरुणोपमः || 173|| सेववते वारिधारिसभः पतगैश्च तनषेववते | चरिते क ै सशकाचायैिैिावततनषेववते ||174|| ससंहक ु ञ्जिशादूुलपतगोिगवाहनैः | ववमानैः सम्प्पतद्सभश्च ववमलैः समलङ्कृ ते || 175||
  81. तं दृष््वा वदनान्मुक्तं चन्िं िाहुमुखाद्रदव | अब्रवीत्प्सुिसा देवी स्वेन रूपेण वानिम्|| 170|| वज्राशतनसमाघातैः पावक ै रुपशोसभते | कृ तपुण्यैमुहाभागैः स्वगुजजद्सभिलङ्कृ ते || 176|| बहता हव्यमत्यन्तं सेववते धचत्रभानुना | ग्रहनक्षत्रचन्िाक ु तािागणववभूवषते || 177|| महवषुगणगन्धवुनागयक्षसमाक ु ले | ववववक्ते ववमले ववश्वे ववश्वावसुतनषेववते || 178|| देविाजगजाक्रान्ते चन्िसूयुपथे सशवे | ववताने जीवलोकस्य ववततो ब्रह्मतनसमुते || 179|| बहुशः सेववते वीिैववुद्याधिगणैवुिैः | जिाम वायुमागे तु गरुत्मातनव मारुततः।।5.1.180।।
  82. प्रदृश्यमानः सवुत्रः हनुमान्मारुतात्मजः। भेजेऽम्प्बिं तनिालम्प्बं लम्प्बपक्ष इवाद्रििा्।।5.1.181।। प्लवमानं तु तं दृष््वा ससंद्रहका नाम िाक्षसी | मनसा गचन्तयामास प्रवृद्धा कामरूवपणी || 182|| अद्य दीघुस्य कालस्य भववष्याम्यहमासशता | इदं द्रह मे महत्सत्त्वं धचिस्य वशमागतम्|| 183|| इतत सजञ्चन्त्य मनसा छायामस्य समक्षक्षपत्| छायायां सङ्गृहीतायां गचन्तयामास वानिः || 184|| समाक्षक्षप्तोऽत्स्म सहसा पङ्गूकृ तपिाक्रमः | प्रततलोमेन वातेन महानौरिव सागिे || 185||
  83. ततयुगूध्वुमधश्चैव वीक्षमाणस्ततः कवपः | ददर्ग स महासत्त्वमुजत्थतं लवणाम्प्भसस || 186|| तद्धृष््वा गचन्तयामास मारुततववुकृ ताननम्। कवपिाजेन कधथतं सत्त्वमद्भुतदशुनम्।।5.1.187।। छायाग्राद्रह महावीयं तद्रददं नात्र संशयः | स तां बुद्ध्वाथुतत्त्वेन ससंद्रहकां मततमान्कवपः ||188|| व्यवधगत महाकायः प्रावृषीव वलाहकः। तस्य सा कायमुद्वीक्ष्य वधुमानं महाकपेः।।189।। वक्त्रं प्रसाियामास पातालान्तिसजन्नभम्। घनिाजीव गजुन्ती वानिं समसभिवत्।।190।।
  84. स ददर्ग ततस्तस्या ववकृ तं सुमहन्मुखम्| कायमात्रं च मेधावी ममाुणण च महाकवपः || 191|| स तस्या वववृते वक्त्रे वज्रसंहननः कवपः | सङ्क्षक्षप्य मुहुिात्मानं तनष्पपात महाबलः || 192|| आस्ये तस्या तनमज्जन्तं ददृर्ुुः ससद्धचािणाः | ग्रस्यमानं यथा चन्िं पूणं पवुणण िाहुणा || 193|| ततस्तस्य नखैस्तीक्ष्णैमुमाुण्युत्कृ त्य वानिः | उत्प्पपाताथ वेगेन मनःसम्प्पातववक्रमः |194|| तां तु दृष््वा च धृत्या च दाक्षक्षण्येन तनपात्य च। स कवपप्रविो वेगाद्ववृधे पुनिात्मवान्।।5.1.195।।
  85. हृतहृत्सा हनुमता पपात ववधुिाम्प्भसस। तां हतां वानिेणाशु पतततां वीक्ष्य ससंद्रहकाम्||196|| भूतान्याकाशचािीणण तमूचुुः प्लवगषुभम ्| भीममद्य कृ तं कमु महत्सत्त्वं त्वया हतम्||197|| तयस्य त्वेतातन चत्वारि वानिेन्ि यथा तव||198|| धृततदृुजष्टमुततदाुक्ष्यं स कमुसु न सीदतत | स तैः सम्प्भाववतः पूज्यः प्रततपन्नप्रयोजनः ||199|| जिामाकाशमाववश्य पन्नगाशनवत्कवपः | प्राप्तभूतयष्ठ पािस्तु सवुतः प्रततलोकयन्||200|| योजनानां शतस्यान्ते वनिाजजं ददर्ग सः | ददर्ग च पतन्नेव ववववधिुमभूवषतम्|201|
  86. द्वीपं शाखामृगश्रेष्ठो मलयोपवनातन च | सागिं सागिानूपान्सागिानूपजान्िुमान् ||202 सागिस्य च पत्नीनां मुखान्यवप ववलोकयन्| स महामेघसङ्काशं समीक्ष्यात्मानमात्मना ||203|| तनरुन्धन्तसमवाकाशं चकाि मततमान्मततम्| कायवृद्धधं प्रवेगं च मम दृष््वैव िाक्षसाः |204|| मतय कौतूहलं क ु युगरितत मेने महाकवपः | ततः शिीिं सङ्क्षक्षप्य तन्महीधिसंतनभम्||205|| पुनः प्रकृ ततमापेदे वीतमोह इवात्मवान्| तिूपमततसंक्षक्षप्य हनुमान्प्रकृ तौ जस्थतः।।206।।
  87. त्रीन्क्रमातनव ववक्रम्प्य बसलवीयुहिो हरिः। स चारुनानाववधरूपधािी पिं समासाद्य समुितीिम्| पिैिशक्यप्रततपन्नरूपः समीक्षक्षतात्मा समवेक्षक्षताथुः ||207|| ततः स लम्प्बस्य धगिेः समृद्धे ववधचत्रक ू टे तनपपात क ू टे | सक े तकोद्दालकनासलक े िे महाद्रिक ू टप्रततमो महात्मा || 208||
  88. ततस्तु सम्प्प्राप्य समुितीिं समीक्ष्य लङ्कां धगरिवयुमूजध्नु। कवपस्तु तजस्मत्न्नपपात* पवुते ववधूय रूपं व्यथयन्मृगद्ववजान्।।209।। स सागिं दानवपन्नगायुतं बलेन ववक्रम्प्य होसमुमासलनम ्| तनपत्य तीिे च महोदधेस्तदा ददर्ग लङ्काममिावतीम ्इव || 210|| इत्याषे श्रीमिामायणे वाल्मीकीये आद्रदकाव्ये सुन्दिकाण्डे प्रथमस्सगुः।। द्ववतीयस्सगुः स सागिमनाधृष्यमततक्रम्प्य महाबलः | त्रत्रक ू टसशखिे लङ्कां जस्थतां स्वस्थो ददर्ग ह || १||
  89. मङ्गलाचिणम्
  90. स्वजस्त प्रजाभ्यः परिपालयन्तां न्यायेन मागेण महीं महीशाः। गोब्राह्मणेभ्यः शुभमस्तु तनत्यं लोकाः समस्ताः सुणखनो भवन्तु ॥ काले वषुतु पजुन्यः पृधथवी सस्यशासलनी | देशोऽयं क्षोभिद्रहतः सज्जनाः सन्तु तनभुयाः || लाभस्तेषां जयस्तेषां क ु तस्तेषां पिाजयः | येषासमन्दीविश्यामो हृदयस्थो जनादुनः ॥ मङ्गलं कोसलेन्िाय महनीयगुणाब्धये। चक्रवततुतनूजाय सावुभौमाय मङ्गलम ्॥
Anzeige