SlideShare ist ein Scribd-Unternehmen logo
1 von 30
समासविचारः
संस्कृ ते एकपदकरणस्य
प्रक्रियाद्ियम ् संध ः
समासश्च सन्ध प्रक्रियायां
िणणद्ियं परस्परं मममित्िा
एकन्स्मन् अधय िणे
पररिर्तणतं भिर्त, समासे तु
पदद्ियम् अनेकपदार्न िा
एकपदी- भिन्धत|
समासेकृ ते पूिणपदम ् उत्तरपदञ्च
प्रार्तपददकरूपे भिर्त| ततः
समस्तात्पदाद् विभन््तः योज्यते|
यथा-
काये कु शिः = कायणकु शिः
विग्रहः
समासादेः अथं बो र्यतुं यद्िा्यमुच्यते
तद्िा्यं विग्रहः इर्त|
यथा – ‘राष्ट्रगीतम्’ इर्त समासः|
‘राष्ट्रस्य’ गीतम ् इर्त विग्रहः|
समासभेदाः – समासः द्विधा
समासे कदाचित ् पूिवपदार्वस्य, कदाचित ् उत्तरपदार्वस्य,
कदाचिद् अन्यपदार्वस्य कदाचिदुभयपदार्वस्य प्राधान्यं
भितत|
यस्य पदार्वस्य क्रियया अन्ियो भितत स: अर्वः प्रधानः
इत्युच्यते|
तत्र-
• उत्तरपदार्वप्रधानः तत्पुरुष:
• अन्यपदार्वप्रधान: बहुब्रीहहः
• उभयपदार्वप्रधान: द्िन्द्िः
• पूिवपदार्वप्रधान: अव्ययीभािः
समासार्वः
नञ ् आदयः
• नञ् समास:= नञ सुबधतेन सह समस्यते,
‘नञ्’ इर्त अव्ययपदम ् नञ् समासे नकारस्य
[न्] िोप: भिर्त, ‘अ’ इर्त अिमशष्ट्यते|
यथा-
 न संदेहः =असंदेहः
 न ज्ञानम्=अज्ञानम्
 न एकता=अनेकता
द्िन्द्िसमासः
इतरेतरयोगे समाहारे च ितणमानम् अनेकं पदं
सुबधतेन सह समस्यते | अतः द्िधद: द्वि ा –
इतरेतरद्िधद्िः
• हररश्ि हरश्च= हररहरौ
• ग्रीष्ट्मश्च िसधतश्च = ग्रीष्ट्मिसधतौ
समाहारद्िधद्िः
• पाणी च पादौ च एतेषां समाहारः =पाणणपादम्
अदहश्च नकु िश्च अनयोः समाहारः =अदहनकु िम्
अव्ययीभािः
ितणमानं अव्ययं सुबधतेन समस्यते एषः ्रिध ा –
• अव्ययपुिणपदः
• अव्ययोधतरपदः
• अव्ययोधतरपद- रदहतश्चोर्त
इर्तरुपेण समस्तपदम ् अव्ययं भिर्त |
विभ्त्यथे-हरौ इर्त =अध हरर
यथाथे –रूपस्य योग्यम ् =अनुरूपम्
अव््योत्तरपदः-
मारिधाथे-शाकस्यिेश:
अव्ययपदरदहतः –
समुद्रस्य मध्ये = म्धध्येसमुद्रम ्
र्तष्ट्ठन्धत गािः यन्स्मन् कािे = र्तष्ट्ठद्गु
समासानामुदाहरणातन
•तत्पुरुषः –
•सामाधयः विभन््ततत्पुरुषः सप्त ा –
नाम विग्रहः समासः
प्रथम तत्पुरुषः अ ं ग्रामस्य अ णग्रामः
द्वितीया तत्पुरुषः स्िगं गतः स्िगणगतः
तृतीया तत्पुरुषः हस्तेन मिणितम् हस्तमिणितम्
चतुथी तत्पुरुषः मभक्षायै अटनम् मभक्षाहनम्
पञ्चमी तत्पुरुषः मसंहात् भयम् मसंहभयम्
षष्ट्ठी तत्पुरुषः िृक्षस्य मूिम् िृक्षमूिम्
सप्तमी तत्पुरुषः काये कु शिः कायणकु शिः
द्विगु समासः
द्विगु समासः-द्विगुश्च इत्यनेन द्विगुरूवप
तत्पुरुष संज्ञा: स्यात्|संख्यापुिो द्विगु: इत्येन
संख्यािाचकपूिणपदं सुबधतेन समस्यते|
यथाः- पंचाना परिधाणां समाहारः = पञ्चपारिधम ्
कु समासः
• कु समासः - 'कु ' शब्दः सुबन्तेन तनत्यं
समस्यते|
यर्ा –
कु त्त्सतः पुरुषः = कु पुरुषः कापुरुषः |
अत्र 'विभाषा पुरुषे' सूत्रेण 'कु ' इत्यस्य
विकल्पेन 'का' इतत भितत l
अन्यर्ा कु पुरुषः ' इतत l
गतिसमासः
गतिसमासः - गतिसंज्ञायुक्तः अन्यशब्देन तनत्यं समस्यिे |
गतिनााम काचन संज्ञा |
 यथा -
 अङ्गीकारं कृत्वा = अङ्गीकृत्य
 पाण ं गृहीत्वा = परर ीय
 आदरं कृत्वा = सत्कृत्य
 पुरस्कारं कृत्त्वा = पुरस्कृत्य
प्राहदसमासः
प्रादयः शब्दान्तरेण तनत्यं समस्यते , इतत
द्िाविन्शततः , तद्यर्ा -
• प्रगतः आिायवः = प्रािायवः
• तनष्क्िान्तः कौशाब्याः = तनष्क्कौशाम्ब्याः
• शोभनः जनः = सुजनः
• अततिातं मालां = अततमालः
उपपद समासः
उपपदं सुबन्तं शब्दान्तरेण तनत्यं समस्यते|
उपपदं नाम कािन संज्ञा | यर्ा -
• कु म्भं करोतत इतत = कु म्भकारः
• सिं ददातत इतत = सिवदा
• हदिां करोतत इतत = हदिाकरः
• भुिं पालयतत इतत = भूपालः
बहुब्रीहहः
अधयस्य पदस्य अथे ितणमानम् अनेकं पदं सुबधतेन सह
समस्यते | अयं दह द्वि ा - सामाधयः (समानाध करणः )
विशेषश्च (व्यध करणश्च) |
अ. समानाध करणे तु समान्बभ्त्यधतयोः समासः ,
तद्यथा
कृ तं भोजनं येन, सः = कृ तभोजनः
अ ीतं काव्यं यया, सा = अ ीतकाव्या
पर्ततार्न पणाणर्न यस्मात्, सः = पर्ततपणणः (बृक्षः)
आ.व्यध करणबहुब्रीहौ तु ्बमभधन्बभ्त्यधतयोः समासः
भिर्त , यथा -
चिः पाणौ यस्य सः = चिपाणणः
चधद्रः मौिौ यस्य सः = चधद्रमौमिः
इ. संख्येयोत्तरपदः - अत्र हह संख्येयार्वकं संख्याशब्देन
समस्यते
दशानां समीपे ये सत्न्त, ते = उपदशाः
एिमेि उपविन्शाः , उपत्रत्रन्शाः ,उपपन्िाशाः इत्यादयः|
पञ्िविन्शतेः आसन्नाः = आसन्नपञ्िविन्शाः
त्रत्रन्शतः अदूराः = अदूरत्रत्रन्शाः
पञ्िाशतः अचधकाः = अचधकपञ्िाशाः
ई. संख्योभयपदः - संख्येयार्वकं संख्यापदं संख्येयार्वके न
संख्यापदेन समस्यते -
द्िौ िा त्रयः िा = द्वित्राः
पञ्ि िा षड् िा = पञ्िषाः
उ. सहपूिवपदः- 'सह' इतत पदं तृतीयान्तेन समस्यते|
पुत्रेण सह ितवत इतत = सपुत्रः / सहपुत्रः
(सहस्य 'स' विकल्पेन )
पररिारेण सह ितवते इतत = सपररिारः/सहपररिारः
ऊ. नञ ् बहुब्रीहहः - अविद्यमानं 'नञ ्' इतत पदं
सुबन्तेन समस्यते | समासे जाते अस्य पदस्य
लोपः भितत |
अविद्यमानः पुत्रः यस्य सः = अपुत्रः
अविद्यमानम ् अपत्यं यस्य सः= अनपत्यः
ए. प्राहदबहुब्रीहहः - प्रादयः अन्येन प्रर्मान्तेन
समस्यन्ते, धातुजस्य लोपः भितत |
तनगवता दया यस्मात ् सः = तनदवयः
शोभना मेधा यस्य सः = सुमेधा
ऐ. उपमानपूिवपदः - सप्तम्यन्तयुक्तं उपमानसहहतं
ि समस्तपदं पदान्तरेण समस्यते | अत्र पूिवपदं
समस्तं भितत , तस्य उत्तरपदस्य लोपः भितत |
कन्ठेस्र्ः कालः यस्य सः =कण्ठेकालः
मीनाक्षिणी इि अक्षिणी यस्याः सा=मीनािी
गजाननम् इि आननं यस्य सः =गजाननः
अव्ययीभािः
विभक्त्यर्ावहदषु ितवमानम् अव्ययं सुबन्तेन समस्यते | एषः त्रत्रधा
- 1. अव्ययपूिवपदः 2. अव्ययोत्तरपदः 3.
अव्ययोत्तरपदरहहतश्ि | समस्तपदं तनत्यं एकििनं नपुन्सकम्
ि भितत |
1. अव्ययपूिवपदः - अ. विभक्त्यर्े - हरौ इतत = अचधहररः
आ. सामीप्यार्े - कृ ष्क्णस्य समीपम् = उपकृ ष्क्णम्
इ. समृद््यर्े - मद्राणां समृद्चधः = सुमद्रम्
ई. योग्यतायाम ् - रूपस्य योग्यम ् = अनुरूपम्
उ. यर्ार्े - शत्क्तम ् अनततिम्य= यर्ाशत्क्त
ऊ पश्िादर्े - विष्क्णोः पश्िाद् = अनुविष्क्णु
अव्ययपदरहहतः-
•ततष्क्ठत्न्त गािो यत्स्मन्
काले=ततष्क्ठद्गुः
•समुद्रस्य म्ये= म्येसमुद्रम ्
कमण ारयः
अयं नि ा-
धन्यिाद:

Weitere ähnliche Inhalte

Ähnlich wie Copy of समासविचारः

1.2 Sarvanama (ncert-ruchira-6th std.)
1.2   Sarvanama (ncert-ruchira-6th std.)1.2   Sarvanama (ncert-ruchira-6th std.)
1.2 Sarvanama (ncert-ruchira-6th std.)Samskrit Tutorial
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शनKavishwar Rupali
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTaarathihariharan2
 
अव्ययीभाव समास
अव्ययीभाव समासअव्ययीभाव समास
अव्ययीभाव समासDev Chauhan
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxwhoisnihal
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptxChakradharMeher1
 
Sankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfSankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfvsballa1
 

Ähnlich wie Copy of समासविचारः (10)

1.2 Sarvanama (ncert-ruchira-6th std.)
1.2   Sarvanama (ncert-ruchira-6th std.)1.2   Sarvanama (ncert-ruchira-6th std.)
1.2 Sarvanama (ncert-ruchira-6th std.)
 
भारतीय दर्शन
भारतीय दर्शनभारतीय दर्शन
भारतीय दर्शन
 
9Sanskrit.pdf
9Sanskrit.pdf9Sanskrit.pdf
9Sanskrit.pdf
 
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENTOJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
OJAS - THE VITALITY & CORE ESSENCE,AND VIGOUR FOR NOURISHMENT
 
अव्ययीभाव समास
अव्ययीभाव समासअव्ययीभाव समास
अव्ययीभाव समास
 
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
SARAL SANSKRIT VYAKARAN (DR. KANAK LATA)
 
Jagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptxJagdish ayurbeda treatment reverb s.pptx
Jagdish ayurbeda treatment reverb s.pptx
 
Measurement and Assessment.pptx
Measurement and Assessment.pptxMeasurement and Assessment.pptx
Measurement and Assessment.pptx
 
Sankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdfSankhya Karikah 1-51.pdf
Sankhya Karikah 1-51.pdf
 
Sandhi
SandhiSandhi
Sandhi
 

Mehr von Poonam Singh (20)

Diabetes
DiabetesDiabetes
Diabetes
 
Polynomials
PolynomialsPolynomials
Polynomials
 
Advertising
Advertising Advertising
Advertising
 
old age
old ageold age
old age
 
Chemistry
ChemistryChemistry
Chemistry
 
Diabetes mellitus
Diabetes mellitusDiabetes mellitus
Diabetes mellitus
 
WATER CRISIS “Prediction of 3rd world war”
WATER CRISIS “Prediction of 3rd world war”WATER CRISIS “Prediction of 3rd world war”
WATER CRISIS “Prediction of 3rd world war”
 
Issue of Shares
Issue of SharesIssue of Shares
Issue of Shares
 
My experience my values 7th
My experience my values 7thMy experience my values 7th
My experience my values 7th
 
Solid
SolidSolid
Solid
 
Smart class
Smart classSmart class
Smart class
 
S107
S107S107
S107
 
S104
S104S104
S104
 
S103
S103S103
S103
 
S102
S102S102
S102
 
S101
S101S101
S101
 
Projectile motion
Projectile motionProjectile motion
Projectile motion
 
Mansi
MansiMansi
Mansi
 
Gravitation
GravitationGravitation
Gravitation
 
From the begning
From the begningFrom the begning
From the begning
 

Copy of समासविचारः

  • 1.
  • 3. संस्कृ ते एकपदकरणस्य प्रक्रियाद्ियम ् संध ः समासश्च सन्ध प्रक्रियायां िणणद्ियं परस्परं मममित्िा एकन्स्मन् अधय िणे पररिर्तणतं भिर्त, समासे तु पदद्ियम् अनेकपदार्न िा एकपदी- भिन्धत|
  • 4.
  • 5.
  • 6.
  • 7.
  • 8. समासेकृ ते पूिणपदम ् उत्तरपदञ्च प्रार्तपददकरूपे भिर्त| ततः समस्तात्पदाद् विभन््तः योज्यते| यथा- काये कु शिः = कायणकु शिः
  • 9. विग्रहः समासादेः अथं बो र्यतुं यद्िा्यमुच्यते तद्िा्यं विग्रहः इर्त| यथा – ‘राष्ट्रगीतम्’ इर्त समासः| ‘राष्ट्रस्य’ गीतम ् इर्त विग्रहः|
  • 11. समासे कदाचित ् पूिवपदार्वस्य, कदाचित ् उत्तरपदार्वस्य, कदाचिद् अन्यपदार्वस्य कदाचिदुभयपदार्वस्य प्राधान्यं भितत| यस्य पदार्वस्य क्रियया अन्ियो भितत स: अर्वः प्रधानः इत्युच्यते| तत्र- • उत्तरपदार्वप्रधानः तत्पुरुष: • अन्यपदार्वप्रधान: बहुब्रीहहः • उभयपदार्वप्रधान: द्िन्द्िः • पूिवपदार्वप्रधान: अव्ययीभािः समासार्वः
  • 12. नञ ् आदयः • नञ् समास:= नञ सुबधतेन सह समस्यते, ‘नञ्’ इर्त अव्ययपदम ् नञ् समासे नकारस्य [न्] िोप: भिर्त, ‘अ’ इर्त अिमशष्ट्यते| यथा-  न संदेहः =असंदेहः  न ज्ञानम्=अज्ञानम्  न एकता=अनेकता
  • 13.
  • 14. द्िन्द्िसमासः इतरेतरयोगे समाहारे च ितणमानम् अनेकं पदं सुबधतेन सह समस्यते | अतः द्िधद: द्वि ा – इतरेतरद्िधद्िः • हररश्ि हरश्च= हररहरौ • ग्रीष्ट्मश्च िसधतश्च = ग्रीष्ट्मिसधतौ समाहारद्िधद्िः • पाणी च पादौ च एतेषां समाहारः =पाणणपादम् अदहश्च नकु िश्च अनयोः समाहारः =अदहनकु िम्
  • 15. अव्ययीभािः ितणमानं अव्ययं सुबधतेन समस्यते एषः ्रिध ा – • अव्ययपुिणपदः • अव्ययोधतरपदः • अव्ययोधतरपद- रदहतश्चोर्त इर्तरुपेण समस्तपदम ् अव्ययं भिर्त |
  • 16. विभ्त्यथे-हरौ इर्त =अध हरर यथाथे –रूपस्य योग्यम ् =अनुरूपम् अव््योत्तरपदः- मारिधाथे-शाकस्यिेश: अव्ययपदरदहतः – समुद्रस्य मध्ये = म्धध्येसमुद्रम ् र्तष्ट्ठन्धत गािः यन्स्मन् कािे = र्तष्ट्ठद्गु
  • 17. समासानामुदाहरणातन •तत्पुरुषः – •सामाधयः विभन््ततत्पुरुषः सप्त ा – नाम विग्रहः समासः प्रथम तत्पुरुषः अ ं ग्रामस्य अ णग्रामः द्वितीया तत्पुरुषः स्िगं गतः स्िगणगतः तृतीया तत्पुरुषः हस्तेन मिणितम् हस्तमिणितम् चतुथी तत्पुरुषः मभक्षायै अटनम् मभक्षाहनम् पञ्चमी तत्पुरुषः मसंहात् भयम् मसंहभयम् षष्ट्ठी तत्पुरुषः िृक्षस्य मूिम् िृक्षमूिम् सप्तमी तत्पुरुषः काये कु शिः कायणकु शिः
  • 18. द्विगु समासः द्विगु समासः-द्विगुश्च इत्यनेन द्विगुरूवप तत्पुरुष संज्ञा: स्यात्|संख्यापुिो द्विगु: इत्येन संख्यािाचकपूिणपदं सुबधतेन समस्यते| यथाः- पंचाना परिधाणां समाहारः = पञ्चपारिधम ्
  • 19. कु समासः • कु समासः - 'कु ' शब्दः सुबन्तेन तनत्यं समस्यते| यर्ा – कु त्त्सतः पुरुषः = कु पुरुषः कापुरुषः | अत्र 'विभाषा पुरुषे' सूत्रेण 'कु ' इत्यस्य विकल्पेन 'का' इतत भितत l अन्यर्ा कु पुरुषः ' इतत l
  • 20. गतिसमासः गतिसमासः - गतिसंज्ञायुक्तः अन्यशब्देन तनत्यं समस्यिे | गतिनााम काचन संज्ञा |  यथा -  अङ्गीकारं कृत्वा = अङ्गीकृत्य  पाण ं गृहीत्वा = परर ीय  आदरं कृत्वा = सत्कृत्य  पुरस्कारं कृत्त्वा = पुरस्कृत्य
  • 21. प्राहदसमासः प्रादयः शब्दान्तरेण तनत्यं समस्यते , इतत द्िाविन्शततः , तद्यर्ा - • प्रगतः आिायवः = प्रािायवः • तनष्क्िान्तः कौशाब्याः = तनष्क्कौशाम्ब्याः • शोभनः जनः = सुजनः • अततिातं मालां = अततमालः
  • 22. उपपद समासः उपपदं सुबन्तं शब्दान्तरेण तनत्यं समस्यते| उपपदं नाम कािन संज्ञा | यर्ा - • कु म्भं करोतत इतत = कु म्भकारः • सिं ददातत इतत = सिवदा • हदिां करोतत इतत = हदिाकरः • भुिं पालयतत इतत = भूपालः
  • 23. बहुब्रीहहः अधयस्य पदस्य अथे ितणमानम् अनेकं पदं सुबधतेन सह समस्यते | अयं दह द्वि ा - सामाधयः (समानाध करणः ) विशेषश्च (व्यध करणश्च) | अ. समानाध करणे तु समान्बभ्त्यधतयोः समासः , तद्यथा कृ तं भोजनं येन, सः = कृ तभोजनः अ ीतं काव्यं यया, सा = अ ीतकाव्या पर्ततार्न पणाणर्न यस्मात्, सः = पर्ततपणणः (बृक्षः) आ.व्यध करणबहुब्रीहौ तु ्बमभधन्बभ्त्यधतयोः समासः भिर्त , यथा - चिः पाणौ यस्य सः = चिपाणणः चधद्रः मौिौ यस्य सः = चधद्रमौमिः
  • 24. इ. संख्येयोत्तरपदः - अत्र हह संख्येयार्वकं संख्याशब्देन समस्यते दशानां समीपे ये सत्न्त, ते = उपदशाः एिमेि उपविन्शाः , उपत्रत्रन्शाः ,उपपन्िाशाः इत्यादयः| पञ्िविन्शतेः आसन्नाः = आसन्नपञ्िविन्शाः त्रत्रन्शतः अदूराः = अदूरत्रत्रन्शाः पञ्िाशतः अचधकाः = अचधकपञ्िाशाः ई. संख्योभयपदः - संख्येयार्वकं संख्यापदं संख्येयार्वके न संख्यापदेन समस्यते - द्िौ िा त्रयः िा = द्वित्राः पञ्ि िा षड् िा = पञ्िषाः
  • 25. उ. सहपूिवपदः- 'सह' इतत पदं तृतीयान्तेन समस्यते| पुत्रेण सह ितवत इतत = सपुत्रः / सहपुत्रः (सहस्य 'स' विकल्पेन ) पररिारेण सह ितवते इतत = सपररिारः/सहपररिारः ऊ. नञ ् बहुब्रीहहः - अविद्यमानं 'नञ ्' इतत पदं सुबन्तेन समस्यते | समासे जाते अस्य पदस्य लोपः भितत | अविद्यमानः पुत्रः यस्य सः = अपुत्रः अविद्यमानम ् अपत्यं यस्य सः= अनपत्यः
  • 26. ए. प्राहदबहुब्रीहहः - प्रादयः अन्येन प्रर्मान्तेन समस्यन्ते, धातुजस्य लोपः भितत | तनगवता दया यस्मात ् सः = तनदवयः शोभना मेधा यस्य सः = सुमेधा ऐ. उपमानपूिवपदः - सप्तम्यन्तयुक्तं उपमानसहहतं ि समस्तपदं पदान्तरेण समस्यते | अत्र पूिवपदं समस्तं भितत , तस्य उत्तरपदस्य लोपः भितत | कन्ठेस्र्ः कालः यस्य सः =कण्ठेकालः मीनाक्षिणी इि अक्षिणी यस्याः सा=मीनािी गजाननम् इि आननं यस्य सः =गजाननः
  • 27. अव्ययीभािः विभक्त्यर्ावहदषु ितवमानम् अव्ययं सुबन्तेन समस्यते | एषः त्रत्रधा - 1. अव्ययपूिवपदः 2. अव्ययोत्तरपदः 3. अव्ययोत्तरपदरहहतश्ि | समस्तपदं तनत्यं एकििनं नपुन्सकम् ि भितत | 1. अव्ययपूिवपदः - अ. विभक्त्यर्े - हरौ इतत = अचधहररः आ. सामीप्यार्े - कृ ष्क्णस्य समीपम् = उपकृ ष्क्णम् इ. समृद््यर्े - मद्राणां समृद्चधः = सुमद्रम् ई. योग्यतायाम ् - रूपस्य योग्यम ् = अनुरूपम् उ. यर्ार्े - शत्क्तम ् अनततिम्य= यर्ाशत्क्त ऊ पश्िादर्े - विष्क्णोः पश्िाद् = अनुविष्क्णु